Home » 2012 » August » 27

Daily Archives: August 27, 2012

विरम 2As-लोँट्

Today we will look at the form विरम 2As-लोँट् from श्रीमद्भागवतम् 4.29.55.

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ ४-२९-५५ ॥
राजोवाच
श्रुतमन्वीक्षितं ब्रह्मन्भगवान्यदभाषत । नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ४-२९-५६ ॥

श्रीधर-स्वामि-टीका
उपदेशसारमाह – इति । विचक्ष्य विचार्य । अन्तर्हृदि चित्तं कर्णयोर्धुनीं नदीमिव बहिर्वृत्तिं चित्ते नियच्छ । एतच्च सर्वेन्द्रियोपलक्षणार्थम् । अङ्गनाश्रमं गृहाश्रमं च जहि । कीदृशम् । असत्तमानामतिकामुकानां यानि यूथानि तेषां गाथा वार्ता यस्मिन् । हंसानां जीवानां शरणमीश्वरम् । एवं क्रमेण सर्वतो विरम ॥ ५५ ॥
अर्थान्तरं प्रष्टुं पूर्वोक्तमर्थमनुवदति । श्रुतमन्वीक्षितं विचारितं च । ब्रह्मन् हे नारद, एतत्त्वदुक्तमात्मतत्त्वमुपाध्याया ये मम कर्मोपदेष्टार आचार्यास्ते न जानन्ति ॥५६ ॥

Gita Press translation – Thus pondering the career of the deer, restrain your mind within the four walls of your heart and (the outward flow of) the stream of your ear in the mind. Bid adieu to the life of a householder, where you (mostly) hear stories of unrighteous (libidinous) people; (try to) please the Lord (the shelter of all living beings) and gradually withdraw from everything else (55). King Prācīnabarhi said : I have heard and pondered, O holy sage, on what you have said. (Surely) my preceptors (who instructed me in the rituals) are not aware of this; (for) had they known it, wherefore should they have failed to teach the same to me? (56)

विरम is derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

The ending उकारः/अकार: of √रम् gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वर:। Thus √रम् should take आत्मनेपद-प्रत्ययाः by 1-3-12 अनुदात्तङित आत्मनेपदम्। But, as per 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः “वि”/”आङ्”/”परि”, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(1) रम् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) रम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रम् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) रम् + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) रम् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) रम । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + रम = विरम ।

Questions:

1. Consider the form उपरमेत् used in the following verse of the गीता –
शनैः शनैरुपरमेद्‌ बुद्‌ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्‌ ॥ 6-25 ॥
In 1-3 (the third quarter of the first chapter) of the अष्टाध्यायी, can you find a सूत्रम् (which we have not discussed in the class) which justifies the use of परस्मैपदम् in उपरमेत्। Hint: This is a intransitive usage (अकर्मक-प्रयोगः)।

2. Commenting on the सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः the काशिका says एतेभ्य इति किम्? अभिरमते। Please explain.

3. Which सूत्रम् is used for the छकारादेशः in the form नियच्छ?

4. In which word in the verses has the सूत्रम् 6-4-113 ई हल्यघोः been used?

5. Correct the following sentence:
आरामेऽत्रारमामहे ।

6. How would you say this in Sanskrit?
“Desist from sin.”

Easy Questions:

1. Can you spot an augment अट् in the verses?

2. Why doesn’t the ending नकारः of (हे) ब्रह्मन् take लोपः by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics