Home » 2012 » August » 23

Daily Archives: August 23, 2012

अवतिष्ठते 3As-लँट्

Today we will look at the form अवतिष्ठते 3As-लँट् from श्रीमद्भागवतम् Sb12.4.34

घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा । यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ १२-४-३३ ॥
यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ १२-४-३४ ॥

श्रीधर-स्वामि-टीका
अत एवाहङ्कारनाशे स्वरूपदर्शनं भवतीति तेनैव दृष्टान्तेनाह – घन इति । आत्मन उपाधिःजिज्ञासया विचारेण । ब्रह्माहमिति पश्यतीत्यर्थः ॥ ३३ ॥ सोऽयमात्यन्तिकः प्रलय इत्युपसंहरति – यदैवमिति । विवेकहेतिना ज्ञानशस्त्रेण । अहङ्करणमेवात्मबन्धनम् । अच्युतं परिपूर्णमात्मानमनुभवतीति तथा ॥ ३४ ॥

Gita Press translation – As soon as the cloud born of the sun is scattered the eye sees the sun, which is its own self. (Similarly) the moment the ego, which veils (the true nature of) the soul, yields to inquiry (about the Self,) the soul realizes its identity with Brahma (33). When, having torn – in the aforesaid manner with this dagger of wisdom, Ahaṅkāra, a product of Māyā, which veils (the true nature of) the soul, and realized the all-perfect Self, the Jīva stands fulfilled, they call such a state the everlasting Dissolution, O dear Parīkṣit! (34)

अवतिष्ठते is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

In the धातु-पाठः, “ष्ठा” has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-22 समवप्रविभ्यः स्थः – When preceded by the उपसर्गः “सम्”/”अव”/”प्र”/”वि”, the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) स्था + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्था + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) स्था + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्था + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) स्था + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) तिष्ठ + अ + ते । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.

(8) तिष्ठते । By 6-1-97 अतो गुणे

“अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अव + तिष्ठते = अवतिष्ठते ।

Questions:

1. Where has the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः been used in Chapter Six of the गीता?

2. In the गीता can you spot a तिङन्तं पदम् in which the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः has not been honored?

3. Which सूत्रम् is used for the दीर्घादेशः in the form विदीर्यते?

4. Can you spot an affix “अ” in the verses?

5. Correct the following sentence:
तत्त्वं जिज्ञासति।

6. How would you say this in Sanskrit?
“Stand still for a moment.”Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use द्वितीया विभक्तिः with “क्षण”। Use the verbal root √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) with the उपसर्गः “अव” for “to stand still.”

Easy Questions:

1. Where has the affix “श्यन्” been used in the verses?

2. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the commentary?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics