Home » Example for the day » रोरवीषि 2As-लँट्

रोरवीषि 2As-लँट्

Today we will look at the form रोरवीषि 2As-लँट् from श्रीमद्भागवतम् 10.90.16.

महिष्य ऊचुः
कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः । वयमिव सखि कच्चिद्गाढनिर्भिन्नचेता नलिननयनहासोदारलीलेक्षितेन ॥ १०-९०-१५ ॥
नेत्रे निमीलयसि नक्तमदृष्टबन्धुस्त्वं रोरवीषि करुणं बत चक्रवाकि । दास्यं गत वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १०-९०-१६ ॥

ईश्वरः श्रीकृष्णः स्वपितित्वं तु निद्राभङ्गं कुर्वती विलपसि न शेषे स्वपिषि तदनुचितमित्यर्थः । अथवा नापराधस्तवापीत्याशयेनाहुः – नलिननयनस्य भगवतो हासेन सहितमुदारं यल्लीलेक्षितं तेन कच्चिद्गाढं निर्विद्धचेतास्त्वमिति ॥ १५ ॥ नक्तं रात्रावदृष्टबन्धुः सती रोरवीषिकिं वा नैतावदपि तु वयमिव स्पृहयसे ॥ १६ ॥

Gita Press translation – The queens said : O she-osprey, we are in the depth of the night now, and the whole world appears to be one big void. The Lord Himself has buried His ever wakeful consciousness (for the time being), and has gone to sleep. But your eyes know no sleep. Why do you wail and lament thus, keeping awake for the whole night? O friend, it seems your heart has been pierced, equally with that of ours, by the (sweet) smiles and gracious and sportive glances  of the Lotus-eyed Lord. Surely that is the reason why you do not get sleep (15). O red goose, why have you closed your eyes during the night? Is it because your partner has gone out of sight that you wail so piteously? If so, we are really sorry for you. Or is it that you are possessed like us with the desire of waiting upon the Lord, and long to adorn your braid with the garland offered at the feet of the Lord? (16)

रोरवीषि is a frequentative/intensive form derived from √रु (रु शब्दे, अदादि-गणः, धातु-पाठः #२. २८).

पुनः पुनर्भृशं वा रौषि = रोरवीषि।

(1) रु + यङ् । By 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् – The affix “यङ्” is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.

(2) रु । By 2-4-74 यङोऽचि च – The affix यङ् takes the लुक् elision when followed by the affix “अच्”। The use of च in the सूत्रम् indicates that the affix “यङ्” takes the लुक् elision variously (irregularly) even when not followed by the affix “अच्”।
Note: There is no change in meaning caused by this लुक् elision of the affix “यङ्”। Both “यङ्” and “यङ्-लुक्” convey the same meaning.
Note: The term “अच्” used in this सूत्रम् 2-4-74 refers to the affix “अच्” and not the प्रत्याहारः “अच्” (vowel.)
Note: As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “यङ्” is elided.

(3) रु रु । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
Note: Even though the यङ्-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

(4) रोरु । By 7-4-82 गुणो यङ्लुकोः – The (ending इक्) letter of a reduplicate (अभ्यासः) takes a गुणः substitute when followed by either the affix “यङ्” or a लुक् elided affix “यङ्”। Note: As per the परिभाषा-सूत्रम् 1-1-3 इको गुणवृद्धी, the गुणः substitute prescribed by 7-4-82 applies only to a इक् letter. As per परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending (इक्) letter takes the गुणः substitute.

“रोरु” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः with the help of the परिभाषा “एकदेशविकृतमनन्यवत्” – A thing is called or taken as that very thing although it is lacking in a part.
Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च (चर्करीतम् is an ancient name for a धातुः ending in यङ्-लुक्) is placed in the धातु-पाठः (in the अदादि-गणः)। Hence “रोरु” gets the धातु-सञ्ज्ञा।

Note: As per the गणसूत्रम् “चर्करीतं च” – A धातुः ending in यङ्-लुक् is also considered to belong to the अदादि-गणः and takes परस्मैपदम् affixes only (in कर्तरि प्रयोगः।) Therefore in कर्तरि प्रयोगः, “रोरु” takes परस्मैपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

(5) रोरु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(6) रोरु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) रोरु + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(8) रोरु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) रोरु + शप् + सि ।  By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per the गणसूत्रम् “चर्करीतं च” the धातुः “रोरु” is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.

(10) रोरु + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(11) रोरु + ईट् सि । By 7-3-94 यङो वा – When preceded by the verbal root ending in the affix “यङ्” which has taken the लुक् elision, a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, optionally gets the augment ईट्। 1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्यय:। See question 1.

(12) रोरु + ईसि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) रोरो + ईसि । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(14) रोरवीसि । By 6-1-78 एचोऽयवायावः।

(15) रोरवीषि । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In this example what would be the final form in the case when the optional augment ईट् by 7-3-94 यङो वा is not used?

2. Commenting on the लुक् elision prescribed by the सूत्रम् 2-4-74 यङोऽचि च the सिद्धान्त-कौमुदी says अनैमित्तिकोऽयम् अन्तरङ्गत्वाद् आदौ भवति। Please explain.

3. Which सूत्रम् is used for the गुणादेशः in the form शेषे?

4. In the verses can you spot a अदन्त-धातुः (verbal root ending in a अकारः) used in a तिङन्तं पदम्?

5. How would you say this in Sanskrit?
“When all the children scream repeatedly our house trembles!”

Advanced Question:

1. Derive the form स्वपिति from the verbal root √स्वप् (ञिष्वपँ शये २. ६३). The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
Note: You will need to use the following सूत्रम् 7-2-76 रुदादिभ्यः सार्वधातुके – वृत्तिः रुद् स्वप् श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् – A सार्वधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट् when following the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √स्वप् (ञिष्वपँ शये २. ६३), श्वस् (श्वसँ प्राणने २. ६४), अन् (अनँ च [प्राणने]२. ६५) or जक्ष् (जक्षँ भक्ष्यहसनयोः २. ६६). We have not discussed this सूत्रम् in the class but we have used it in a prior post.

Easy Questions:

1. Can you spot a “शी”-आदेशः in the verses?

2. In the commentary where has the सूत्रम् 8-4-60 तोर्लि been used?


1 Comment

  1. Questions:

    1. In this example what would be the final form in the case when the optional augment ईट् by 7-3-94 यङो वा is not used?
    Answer: The final form in the case when the optional augment ईट् by 7-3-94 यङो वा is not used would be रोरोषि

    Derivation is as follows:
    रोरु + लँट् । By 3-2-123 वर्तमाने लट्।
    = रोरु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रोरु + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। Note: As per the गणसूत्रम् “चर्करीतं च” – A धातुः ending in यङ्-लुक् is also considered to belong to the अदादि-गणः and takes परस्मैपदम् affixes only (in कर्तरि प्रयोगः।) Therefore in कर्तरि प्रयोगः, “रोरु” takes परस्मैपद-प्रत्ययाः।
    = रोरु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रोरु + शप् + सि । By 3-1-68 कर्तरि शप्‌। Note: As per the गणसूत्रम् “चर्करीतं च” the धातुः “रोरु” is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
    = रोरु + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    Considering the case when the optional augment ईट् by 7-3-94 यङो वा is not used.
    = रोरो + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = रोरोषि । By 8-3-59 आदेशप्रत्यययो:।

    2. Commenting on the लुक् elision prescribed by the सूत्रम् 2-4-74 यङोऽचि च the सिद्धान्त-कौमुदी says अनैमित्तिकोऽयम् अन्तरङ्गत्वाद् आदौ भवति। Please explain.
    Answer: The elision of the affix यङ् is अनैमित्तिकः – it is not dependent on any cause. Hence it is considered अन्तरङ्गम् – internal operation. Therefore अयमादौ भवति – this elision of the affix यङ् takes place before all other operations.

    3. Which सूत्रम् is used for the गुणादेशः in the form शेषे?
    Answer: The सूत्रम् 7-4-21 शीङः सार्वधातुके गुणः is used for the गुणादेश: in the form शेषे derived from the धातुः √शी (शीङ् स्वप्ने २. २६).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    शी + लँट् । By 3-2-123 वर्तमाने लट्।
    = शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = शी + से । By 3-4-80 थासस्से।
    = शी + शप् + से । By 3-1-68 कर्तरि शप्‌।
    = शी + से । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = शेसे । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows. Note: In the absence of the specific rule 7-4-21 शीङः सार्वधातुके गुणः, the गुणादेश: would have been blocked by 1-1-5 क्क्ङिति च because the affix “से” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्।
    = शेषे । By 8-3-59 आदेशप्रत्यययोः।

    4. In the verses can you spot a अदन्त-धातुः (verbal root ending in a अकारः) used in a तिङन्तं पदम्?
    Answer: The अदन्त-धातुः √स्पृह (स्पृह ईप्सायाम् १०. ४१०) is used in the तिङन्तं पदं स्पृहयसे।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    स्पृह + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = स्पृह + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्पृह् + इ । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed. Note: As per 7-3-86 पुगन्तलघूपधस्य च, the णिच्-प्रत्यय: would do a गुणः substitution in place of the ऋकार: of the अङ्गम् “स्पृह्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (गुणः) that would be performed to the left of it. Hence as far as 7-3-86 पुगन्तलघूपधस्य is concerned, the उपधा of the अङ्गम् is the हकार: and hence it cannot apply.
    = स्पृहि । “स्पृहि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    स्पृहि + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्पृहि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृहि + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-74 णिचश्च।
    = स्पृहि + से । By 3-4-80 थासस्से।
    = स्पृहि + शप् + से । By 3-1-68 कर्तरि शप्।
    = स्पृहि + अ + से । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृहे + अ + से । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्पृहयसे । By 6-1-78 एचोऽयवायावः।

    5. How would you say this in Sanskrit?
    “When all the children scream repeatedly our house trembles!”
    Answer: यदा सर्वे बालाः रोरूयन्ते/रोरुवति तदा अस्माकम्/नः गृहम् विकम्पते = यदा सर्वे बाला रोरूयन्ते/रोरुवति तदास्माकं गृहं विकम्पते – अथवा – यदा सर्वे बाला रोरूयन्ते/रोरुवति तदा नो गृहं विकम्पते।

    Note: रोरुवति is derived from the यङ्लुगन्त-धातुः “रोरु”। The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    रोरु + लँट् । By 3-2-123 वर्तमाने लट्।
    = रोरु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रोरु + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। Note: परस्मैपदम् is used as per the गणसूत्रम् “चर्करीतं च।”
    = रोरु + शप् + झि । By 3-1-68 कर्तरि शप्। Note: As per the गणसूत्रम् “चर्करीतं च” the धातुः “रोरु” is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
    = रोरु + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = रोरु + अति । By 7-1-4 अदभ्यस्तात्‌, 6-1-5 उभे अभ्यस्तम्। Note: The affix “अति” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This enables 1-1-5 क्क्ङिति च to stop the गुणादेश: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = रोर् उवँङ् + अति । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, 1-1-53 ङिच्च।
    = रोर् उव् + अति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रोरुवति ।

    Advanced Question:

    1. Derive the form स्वपिति from the verbal root √स्वप् (ञिष्वपँ शये २. ६३). The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
    Note: You will need to use the following सूत्रम् 7-2-76 रुदादिभ्यः सार्वधातुके – वृत्तिः रुद् स्वप् श्वस् अन् जक्ष् एभ्यो वलादेः सार्वधातुकस्येट् स्यात् – A सार्वधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट् when following the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √स्वप् (ञिष्वपँ शये २. ६३), श्वस् (श्वसँ प्राणने २. ६४), अन् (अनँ च [प्राणने]२. ६५) or जक्ष् (जक्षँ भक्ष्यहसनयोः २. ६६). We have not discussed this सूत्रम् in the class but we have used it in a prior post.
    Answer:
    स्वप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्वप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्वप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्वप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = स्वप् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = स्वप् + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = स्वप् + इट् ति । By 7-2-76 रुदादिभ्यः सार्वधातुके, 1-1-46 आद्यन्तौ टकितौ।
    = स्वपिति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    Easy Questions:

    1. Can you spot a “शी”-आदेशः in the verses?
    Answer: A “शी”-आदेशः can be seen in the form नेत्रे (नपुंसकलिङ्ग-प्रातिपदिकम् “नेत्र”, द्वितीया-द्विवचनम्)।

    नेत्र + औट् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = नेत्र + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।
    = नेत्र + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः । Now “नेत्र” gets भसञ्ज्ञा by 1-4-18 यचि भम्। All the conditions for applying 6-4-148 यस्येति च (when a ईकारः or a तद्धित-प्रत्यय: follows, the (ending) इ-वर्ण: (इकारः or ईकारः) or the (ending) अवर्ण: (अकारः or आकारः) of the अङ्गम् with the भ-सञ्ज्ञा takes लोपः) are satisfied. That would have removed the ending अकार: of “नेत्र”, but the वार्त्तिकम् – औङः श्यां प्रतिषेधो वाच्यः (6-4-148 यस्येति च does not apply when the अङ्गम् is followed by the term “शी” that has come as an आदेश: in place of the affix “औ” or “औट्”) stops this operation.
    = नेत्रे । By 6-1-87 आद्गुणः।

    2. In the commentary where has the सूत्रम् 8-4-60 तोर्लि been used?
    Answer: The सूत्रम् 8-4-60 तोर्लि has been used in the सन्धिकार्यम् between यद् + लीलेक्षितम् = यल्लीलेक्षितम्।

    यद् + लीलेक्षितम् = यल्लीलेक्षितम् । By 8-4-60 तोर्लि – When the letter “ल्” follows, then in place of any of the five dental letters (“त्”, “थ्”, “द्”, “ध्”, “न्”) there is a substitute which is परसवर्ण: (सवर्ण: with the following letter “ल्”)। This implies that “त्”, “थ्”, “द्” or “ध्” changes to “ल्”; but “न्” changes to “ल्ँ”।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics