Home » Example for the day » ईयुः 3Ap-लिँट्

ईयुः 3Ap-लिँट्

Today we will look at the form ईयुः 3Ap-लिँट् from श्रीमद्भागवतम् 10.25.33.

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ।। १०-२५-३२ ।।
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन्स गोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।। १०-२५-३३ ।।

श्रीधर-स्वामि-टीका
ततो गोवर्धनस्थानात् । अस्य श्रीकृष्णस्य तथाविधानि गोवर्धनोद्धरणादिरूपाणि कृतानि कर्माणि गायन्त्य ईयुर्ययुः । कथंभूताः । एवं प्रेम्णा हृदि स्पृशन्तीति हृदिस्पृशस्ताः । यद्वा कथंभूतस्य । प्रेष्ठत्वेन तासां हृदि स्पृशतीति हृदिस्पृक् तस्य ।। ३३ ।।

Gita Press translation “Prompted by the gods, conchs and kettledrums sounded in the heavens; while Gandharva chiefs – the foremost of whom was Tumburu – sang, O protector of men! (32) Surrounded by loving cowherds and accompanied by Balarāma, O king, the said Śrī Hari went back from that place to Vraja. Full of delight the cowherd women (too) returned (to their respective homes) celebrating such exploits (as the uplifting of Govardhana) of Śrī Kṛṣṇa (who had captivated their heart).(33)”

ईयुः is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) इ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) इ इ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is a कित् here. This allows 1-1-5 क्क्ङिति च to block 7-3-84 सार्वधातुकार्धधातुकयोः
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-81 इणो यण्

(6) ई इ + उस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)।

(7) ई य् + उस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).

(8) ईयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has √इ (इण् गतौ #२. ४०) been used in a तिङन्तं पदम् for the last time in the गीता?

2. In which of the nine forms in the conjugation table of √इ (इण् गतौ #२. ४०) with लँट् is 6-4-81 इणो यण् (used in step 7 of this example) used?

3. The form जगुः used in the verses is derived from which verbal root?

4. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

5. Can you spot the affix “श” in the commentary?

6. How would you say this in Sanskrit?
“Seeing Śrī Kṛṣṇa’s (amorous) sport, even the gods were extremely amazed.” Paraphrase this to “Seeing Śrī Kṛṣṇa’s (amorous) sport, even the gods went to extreme amazement.” Use the अव्ययम् “दृष्ट्वा” for “seeing/having seen”, the feminine प्रातिपदिकम् “लीला” for “(amorous) sport”, the adjective प्रातिपदिकम् “परम” for “extreme” and the masculine प्रातिपदिकम् “विस्मय” for “amazement.”

Easy Questions:

1. Consider the सन्धि-कार्यम् between अव्रजत् + हरिः = अव्रजद्धरिः। What would be an optional form (instead of अव्रजद्धरिः)?

2. Can you spot two places in the verses where 6-1-113 अतो रोरप्लुतादप्लुते has been used?


1 Comment

  1. 1. Where has √इ (इण् गतौ #२. ४०) been used in a तिङन्तं पदम् for the last time in the गीता?
    Answer: The धातुः √इ (इण् गतौ #२. ४०) has been used for the last time in the form एष्यति in verse 68 of Chapter 18.
    य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
    भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।। 18-68 ।।

    The विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    इ + लृँट् । By 3-3-13 लृट् शेषे च।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
    Note: √इ (इण् गतौ #२. ४०) is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ए + स्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = एष्यति । By 8-3-59 आदेशप्रत्यययो:।

    2. In which of the nine forms in the conjugation table of √इ (इण् गतौ #२. ४०) with लँट् is 6-4-81 इणो यण् (used in step 7 of this example) used?
    Answer: The सूत्रम् 6-4-81 इणो यण् is used in the form यन्ति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)

    इ + लँट् । By 3-2-123 वर्तमाने लट्।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इ + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = इ + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = इ + अन्ति । By 7-1-3 झोऽन्तः।
    Note: “अन्ति” is a अपित्-सार्वधातुक-प्रत्यय: and hence it it ङिद्-वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च blocks 7-3-84 सार्वधातुकार्धधातुकयोः।
    = य् + अन्ति । By 6-4-81 इणो यण् – The verbal root √इ (इण् गतौ #२. ४०), gets a यण् letter (यकारः) as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).
    Note: The “यण्”-आदेश: prescribed by this सूत्रम् is an अपवाद: for the “इयँङ्”-आदेश: that would have been done by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
    = यन्ति।

    3. The form जगुः used in the verses is derived from which verbal root?
    Answer: जगुः is derived from √गै (गै शब्दे १. १०६५).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गा + लिँट् । By 3-2-115 परोक्षे लिँट्। By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = गा गा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = जा गा + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = ज गा + उस् । By 7-4-59 ह्रस्वः।
    = ज ग् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is a कित् here. This allows 6-4-64 to apply.
    = जगुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?
    Answer: The सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि has been used in the form नेदुः derived from √नद् (णदँ अव्यक्ते शब्दे १. ५६). The initial णकार: of “णदँ” is replaced by a नकार: by 6-1-65 णो नः – There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    नद् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नद् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = नद् नद् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = न नद् + उस् । By 7-4-60 हलादिः शेषः।
    = नेद् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the अकार: is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

    Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
    = नेदुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. Can you spot the affix “श” in the commentary?
    Answer: The affix “श” has been used in the forms स्पृशति and स्पृशन्ति derived from √स्पृश् (स्पृशँ संस्पर्शने ६. १५८).

    In स्पृशति, the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्पृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्पृश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृश् + श + ति । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌।
    = स्पृश् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = स्पृशति । Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 ग्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.

    In स्पृशन्ति, the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    स्पृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्पृश् + श + झि । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌।
    = स्पृश् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The affix “श” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore, 1-1-5 ग्क्ङिति च stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = स्पृश् + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = स्पृशन्ति । By 6-1-97 अतो गुणे।

    6. How would you say this in Sanskrit?
    “Seeing Śrī Kṛṣṇa’s (amorous) sport, even the gods were extremely amazed.” Paraphrase this to “Seeing Śrī Kṛṣṇa’s (amorous) sport, even the gods went to extreme amazement.” Use the अव्ययम् “दृष्ट्वा” for “seeing/having seen”, the feminine प्रातिपदिकम् “लीला” for “(amorous) sport”, the adjective प्रातिपदिकम् “परम” for “extreme” and the masculine प्रातिपदिकम् “विस्मय” for “amazement.”
    Answer: श्रीकृष्णस्य लीलाम् दृष्ट्वा देवाः अपि परमम् विस्मयम् ईयुः = श्रीकृष्णस्य लीलां दृष्ट्वा देवा अपि परमं विस्मयमीयुः।

    Easy Questions:

    1. Consider the सन्धि-कार्यम् between अव्रजत् + हरिः = अव्रजद्धरिः। What would be an optional form (instead of अव्रजद्धरिः)?
    Answer: The optional form would be अव्रजद्हरिः

    अव्रजत् + हरिः = अव्रजद्हरिः । By 8-2-39 झलां जशोऽन्ते।
    = अव्रजद्धरिः/अव्रजद्हरिः । By 8-4-62 झयो होऽन्यतरस्याम् – When a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter).

    2. Can you spot two places in the verses where 6-1-113 अतो रोरप्लुतादप्लुते has been used?
    Answer: The सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते has been used in the सन्धि-कार्यम् between ततः + अनुरक्तैः = ततोऽनुरक्तैः and सबलः + अव्रजत् = सबलोऽव्रजत्।

    ततस् + अनुरक्तैः ।
    = ततरुँ + अनुरक्तैः । By 8-2-66 ससजुषो रुः।
    = तत उ + अनुरक्तैः । By 6-1-113 अतो रोरप्लुतादप्लुते – When the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”।
    = ततो + अनुरक्तैः । By 6-1-87 आद्गुणः।
    = ततोऽनुरक्तैः । By 6-1-109 एङः पदान्तादति।

    Similarly between सबलः + अव्रजत् = सबलोऽव्रजत्।

Leave a comment

Your email address will not be published.

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics