Home » Example for the day » दम्पती mNd

दम्पती mNd

Today we will look at the form दम्पती mNd from श्रीमद्भागवतम् verse 11.7.59.

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ।। ११-७-५९ ।।
तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः । प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ।। ११-७-६० ।।

श्रीधर-स्वामि-टीका
पतत्रैः पक्षैः । अदीनानां हृष्टानाम् ।। ६० ।।

Gita Press translation – Hearing their cooing and delighted by their sweet chirping, the pair, fond as they were of their offsprings, nourished them with (great) affection (59). The parents derived (great) joy through (the touch of) the feathers, (so) pleasant to touch, (sweet) chirps and charming movements of their happy youngs and their coming forth to meet them (60).

(1) जाया च पतिश्च = जायापती/दम्पती/जम्पती – wife and husband

(2) जाया सुँ + पति सुँ । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः। Here ‘पति’ has the designation ‘घि’ as per the सूत्रम् 1-4-8 पतिः समास एव and hence as per the सूत्रम् 2-2-32 द्वन्द्वे घि we should place ‘पति सुँ’ in the prior position in the compound.

(4) जाया सुँ + पति सुँ । By 2-2-31 राजदन्तादिषु परम्‌ – In the list of compounds ‘राजदन्त’ etc the term which ought to be placed in the prior position in the compound is actually placed in the latter position. In spite of the सूत्रम् 2-2-32 द्वन्द्वे घि, ‘पति सुँ’ is placed in the final position in the compound in order to arrive at the compound जायापती as listed in the राजदन्तादि-गण:। Note: ‘जाया सुँ + पति सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(5) जाया + पति । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= जायापति ।

Note: जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते – The compounds जम्पती and दम्पती are listed in the राजदन्तादि-गण: hence we conclude that ‘जाया’ may optionally take the form ‘जम्’ or ‘दम्’ in the compound जायापती to give the two optional compound forms जम्पती and दम्पती।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘जायापति’ or ‘जम्पति’ or ‘दम्पति’ is masculine since the final member ‘पति’ is masculine. This द्वन्द्वः compound (which expresses इतरेतरयोगः) is dual in number because it has two members. It declines like हरि-शब्द:।

The विवक्षा is प्रथमा ।

(6) दम्पति + औ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) दम्पती । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

Questions:

1. Can you spot a कर्मधारयः compound in the verses?

2. Where has the सूत्रम् 2-2-6 नञ्‌ been used in the verses?

3. Which कृत् affix is used the derive the neuter प्रातिपदिकम् ‘पतत्र’ (used in the form पतत्रैः (तृतीया-बहुवचनम्) in the verses)? Hint: The विग्रह: is ‘पतन्तं त्रायते’।

4. In which sense has a third case affix been used in the words (सुस्पर्शैः) पतत्रैः, कूजितै:, मुग्धचेष्टितैः and प्रत्युद्गमै: in the verses?
i. कर्तरि
ii. करणे
iii. हेतौ
iv. None of the above

5. Which सूत्रम् prescribes the affix ल्युट् used in the form ‘चेष्टित’ (as part of the compound मुग्धचेष्टितैः) in the verses?

6. How would you say this in Sanskrit?
“A couple (husband and wife) should avoid argumentation.” Paraphrase to “Argumentation is to be avoided by a couple.” Use the masculine प्रातिपदिकम् ‘विवाद’ for ‘argumentation.’ Form a potential participle using the कृत्य-प्रत्ययः ’अनीयर्’ with the verbal root √वृज् (वृजीँ वर्जने १०. ३४४) for ‘to be avoided.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘अतुस्’ (in place of the affix ‘तस्’) in the forms पुपुषतुः and आपतुः?

2. Where has the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् been used in the verses?


1 Comment

  1. 1. Can you spot a कर्मधारयः compound in the verses?
    Answer: The forms कलभाषितैः (नपुंसकलिङ्ग-प्रातिपदिकम् ’कलभाषित’, तृतीया-बहुवचनम्) and मुग्धचेष्टितैः (नपुंसकलिङ्ग-प्रातिपदिकम् ’मुग्धचेष्टित’, तृतीया-बहुवचनम्) are कर्मधारयः compounds.

    The लौकिक-विग्रहः is –
    कलं च तद् भाषितं च = कलभाषितम् – sweet chirping.
    मुग्धं च तच् चेष्टितं च = मुग्धचेष्टितम् – charming movement.

    अलौकिक-विग्रह: –
    कल सुँ + भाषित सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘कल सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘कल सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘कल सुँ + भाषित सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = कलभाषित । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘कलभाषित’ is neuter since the latter member ‘भाषित’ of the compound is neuter.

    The derivation of the compound प्रातिपदिकम् ’मुग्धचेष्टित’ is similar to the derivation of the compound प्रातिपदिकम् ’कलभाषित’ shown above.
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मुग्धचेष्टित’ is neuter since the latter member ‘चेष्टित’ of the compound is neuter.

    2. Where has the सूत्रम् 2-2-6 नञ्‌ been used in the verses?
    Answer: The सूत्रम् 2-2-6 नञ्‌ has been used in the verses in the form अदीनानाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ’अदीना’, षष्ठी-बहुवचनम्)।

    The लौकिक-विग्रहः is –
    न दीनाः = अदीना: – happy (not sad.) This is an adjective qualifying प्रजाः (offsprings).
    Here the negation particle नञ्‌ conveys the sense of विरोध: – opposite of that which is being negated.
    The derivation of the compound प्रातिपदिकम् ‘अदीन’ is similar to the derivation of the compound प्रातिपदिकम् ‘अपर्याप्त’ shown in answer to question 1 in the following comment – https://avg-sanskrit.org/2015/08/10/अब्राह्मणः-mns/#comment-35496

    As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अदीन’ is an adjective since the final member ‘दीन’ is an adjective. In the present example, it is qualifying the feminine noun ‘प्रजा’। Hence we have to add the appropriate feminine affix (स्त्रीप्रत्यय:) to the प्रातिपदिकम् ‘अदीन’।

    अदीन + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = अदीन + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अदीना । By 6-1-101 अकः सवर्णे दीर्घः।
    The compound declines like सीता-शब्द:। षष्ठी-बहुवचनम् is अदीनानाम्।

    3. Which कृत् affix is used the derive the neuter प्रातिपदिकम् ‘पतत्र’ (used in the form पतत्रैः (तृतीया-बहुवचनम्) in the verses)? Hint: The विग्रह: is ‘पतन्तं त्रायते’।
    Answer: The कृत् affix ‘क’ is used to derive the प्रातिपदिकम् ’पतत्र’।

    ’त्र’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √त्रै (त्रैङ् पालने १. ११२०).

    The (compound) प्रातिपदिकम् ‘पतत्र’ is derived as follows:
    पतत् + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + त्रा + क । By 3-2-3 आतोऽनुपसर्गे कः – When in composition with a पदम् which denotes the object (of the action), a verbal root which ends in the letter ‘आ’ may take the affix ‘क’ as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root.। Note: The affix ‘क’ (prescribed by this सूत्रम्) is an exception to the affix ‘अण्’ prescribed by 3-2-1 कर्मण्यण्।
    Note: As per the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति, the ending letter ‘ऐ’ of the verbal root √त्रै is replaced by the letter ‘आ’ here.
    Note: The term कर्मणि (which comes as अनुवृत्ति: into the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence ‘पतत् + ङस्’ (which is the object (कर्म-पदम्) of the action) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = पतत् + ङस् + त्रा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पतत् + ङस् + त्र् + अ । By 6-4-64 आतो लोप इटि च।
    = पतत् + ङस् + त्र ।

    We form a compound between ‘पतत् + ङस्’ (which is the उपपदम्) and ‘त्र’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।
    In the compound, ‘पतत् + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘पतत् + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case.
    ‘पतत् + ङस् + त्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = पतत्त्र । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Note: As per the महाभाष्यम् (under the सूत्रम् 7-1-72) – न व्यञ्जनपरस्यैकस्य वानेकस्य वा श्रवणं प्रति विशेषोऽस्ति – In the pronunciation of a conjunct consonant whether the prior member is single or repeated is indistinguishable to the ear. Hence we often see forms such as पतत्त्रम्, पुत्त्र:,वाग्ग्मी etc abbreviated as पतत्रम्, पुत्र:,वाग्मी etc.

    4. In which sense has a third case affix been used in the words (सुस्पर्शैः) पतत्रैः, कूजितै:, मुग्धचेष्टितैः and प्रत्युद्गमै: in the verses?
    i. कर्तरि
    ii. करणे
    iii. हेतौ
    iv. None of the above
    Answer: The third case affix in the words पतत्रैः (नपुंसकलिङ्ग-प्रातिपदिकम् ‘पतत्र’, तृतीया-बहुवचनम्), कूजितै: (नपुंसकलिङ्ग-प्रातिपदिकम् ‘कूजित’, तृतीया-बहुवचनम्), मुग्धचेष्टितैः (नपुंसकलिङ्ग-प्रातिपदिकम् ‘मुग्धचेष्टित’, तृतीया-बहुवचनम्) and प्रत्युद्गमै: (पुंलिङ्ग-प्रातिपदिकम् ‘प्रत्युद्गम’, तृतीया-बहुवचनम्) has been used in the sense of हेतौ as per the सूत्रम् 2-3-23 हेतौ – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a cause/reason (for a thing or quality or action.)
    The use of the सूत्रम् 2-3-23 हेतौ is justified here since (सुस्पर्शैः) पतत्रैः, कूजितै:, मुग्धचेष्टितैः and प्रत्युद्गमै: is the cause/reason for the action of (मुदम्) आपतुः – derived (joy).

    5. Which सूत्रम् prescribes the affix ल्युट् used in the form ‘चेष्टित’ (as part of the compound मुग्धचेष्टितैः) in the verses?
    Answer: The सूत्रम् 3-3-114 नपुंसके भावे क्तः prescribes the affix ल्युट् used in the form ‘चेष्टित’ – derived from the verbal root √चेष्ट् (चे॑ष्टँ॒ चेष्टायाम् १.२८९).

    चेष्ट् + क्त । By 3-3-114 नपुंसके भावे क्तः – The affix ‘क्त’ may be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state, without restriction to the time frame (past, present or future.)
    = चेष्ट् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चेष्ट् + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = चेष्ट् इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चेष्टित ।
    ‘चेष्टित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “A couple (husband and wife) should avoid argumentation.” Paraphrase to “Argumentation is to be avoided by a couple.” Use the masculine प्रातिपदिकम् ‘विवाद’ for ‘argumentation.’ Form a potential participle using the कृत्य-प्रत्ययः ’अनीयर्’ with the verbal root √वृज् (वृजीँ वर्जने १०. ३४४) for ‘to be avoided.’
    Answer: दम्पतिभ्याम् विवादः वर्जनीयः = दम्पतिभ्यां विवादो वर्जनीयः।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘अतुस्’ (in place of the affix ‘तस्’) in the forms पुपुषतुः and आपतुः?
    Answer: The सूत्रम् 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः prescribes the substitution ‘अतुस्’ in the forms पुपुषतुः and आपतुः।

    पुपुषतुः is derived from the verbal root √पुष् (पुषँ पुष्टौ ४. ७९).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    पुष् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = पुष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पुष् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पुष् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – ‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’ and ‘मस्’ – are substituted by ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’ and ‘म’ respectively (ref. 1-3-10 यथासंख्यमनुदेशः समानाम्।)
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘अतुस्’ from getting the इत्-सञ्ज्ञा।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the affix ‘अतुस्’ is a कित् (has the letter ‘क्’ as a इत्) here. Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = पुष् पुष् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य ।
    = पु पुष् + अतुस् । By 7-4-60 हलादिः शेषः।
    = पुपुषतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    आपतुः is derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    आप् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आप् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – ‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’ and ‘मस्’ – are substituted by ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’ and ‘म’ respectively (ref. 1-3-10 यथासंख्यमनुदेशः समानाम्।)
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘अतुस्’ from getting the इत्-सञ्ज्ञा।
    = आप् आप् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = आ आप् + अतुस् । By 7-4-60 हलादिः शेषः।
    = अ आप् + अतुस् । 7-4-59 ह्रस्वः।
    = आपतुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = आपतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् been used in the verses?
    Answer: The सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् has been used in the verses in the form तासाम् (सर्वनाम-प्रातिपदिकम् ‘तद्’, स्त्रीलिङ्गे षष्ठी-बहुवचनम्)।

    Please see the answer to easy question 2 in the following comment for the derivation of the form तासाम् – https://avg-sanskrit.org/2011/11/14/गृणामि-1as-लँट्/#comment-2764

Leave a comment

Your email address will not be published.

Recent Posts

March 2016
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics