Home » 2013 » April (Page 3)

Monthly Archives: April 2013

विघ्नः mNs

Today we will look at the form विघ्नः mNs from श्रीमद्-वाल्मीकि-रामायणम् 5.58.37.

अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५-५८-३७ ।।
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा । तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५-५८-३८ ।।
प्रहस्य च महानादमुक्तोऽहं भीमया तया । अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५-५८-३९ ।।
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५-५८-४० ।।

Gita Press translation – Then the thought came to me: ‘How I wonder has such an obstacle appeared in my journey, although no concrete form is to be discerned here?’ (37) While I was brooding thus, my eye presently fell downward. There I espied a terrible ogress lying on water (38). Heartily laughing on seeing me motionless, yet undaunted, that dreadful woman accosted me with a loud cry in the following inauspicious words :- (39) ‘Whither are you bound, O gigantic monkey? You are my coveted food, hungry as I am. (Pray) gratify my person, which has remained without sustenance for a long period.’ (40)

विहन्यन्तेऽस्मिन्निति विघ्न:।

The प्रातिपदिकम् ‘विघ्न’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) with the उपसर्ग: ‘वि’

(1) वि हन् + क । By the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् – The affix ‘क’ is prescribed (after verbal roots) in the same sense as the affix ‘घञ्’।
Note: In the महाभाष्यम् this वार्तिकम् is stated as घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् – The affix ‘क’ is prescribed in the same sense as the affix ‘घञ्’, but only after the verbal roots √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √स्ना (ष्णा शौचे २. ४७), √पा (पा पाने १. १०७४), √व्यध् (व्यधँ ताडने ४. ७८), √हन् (हनँ हिंसागत्योः #२. २) and √युध् (युधँ सम्प्रहारे ४. ६९). In the सिद्धान्तकौमुदी this वार्तिकम् has been stated more generally as घञर्थे कविधानम्।

See question 2.

(2) वि हन् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वि ह् न् + अ । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि – The उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्) with the exclusion of the अङ्-प्रत्ययः।

(4) वि घ् न् + अ = विघ्न । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु – The letter ‘ह्’ of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with the letter ‘ञ्’ or ‘ण्’ as an इत् , or when followed (immediately) by the letter ‘न्’।

‘विघ्न’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘विघ्न’ is a masculine प्रातिपदिकम्।

The विवक्षा here is प्रथमा-एकवचनम्

(5) विघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) विघ्न + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) विघ्नः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the last fifteen verses of Chapter Ten of the गीता can you spot a प्रातिपदिकम् derived using the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्?

2. Commenting on the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् (used in step 1) the पदमञ्जरी says – भाव: कर्तृवर्जितं च कारकं घञर्थ:। Please explain.

3. What would be an alternate form for अद्राक्षम्?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. How would you say this in Sanskrit?
“If you want to overcome obstacles, worship the Lord of obstacles – Śrī Gaṇeśa.” Use the affix तुमुँन् will the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘अभि’ for ‘to overcome.’

Advanced Question:

1. Derive the compound प्रातिपदिकम् ‘सलिलेशय’ (feminine ‘सलिलेशया’) using the following सूत्रम् (which we have not studied previously) –
3-2-15 अधिकरणे शेतेः which means – The affix अच् may be used after the verbal root √शी (शीङ् स्वप्ने २. २६) when in composition with a पदम् which denotes the locus (of the action.) Note: The अनुवृत्ति: of अच् comes down from 3-2-9 हरतेरनुद्यमनेऽच् in to 3-2-15.
Remember to use 6-3-14 तत्पुरुषे कृति बहुलम्।

Easy questions:

1. Can you spot the affix यक् in the verses?

2. Which term used in the verses has the नदी-सञ्ज्ञा? (Reference 1-4-3 यू स्त्र्याख्यौ नदी)।

रणे mLs

Today we will look at the form रणे mLs from श्रीमद्-वाल्मीकि-रामायणम् 3.37.25.

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः ।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।। ३-३७-२३ ।।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि ।। ३-३७-२४ ।।
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप ।। ३-३७-२५ ।।

Gita Press translation – Taking counsel with all your most virtuous ministers headed by Vibhīṣaṇa, and making up your mind, nay, weighing carefully the preponderance and otherwise of the merits and demerits (of the proposition) and judging aright your own strength as well as that of Rāma (a scion of Raghu), and ascertaining what is conducive to your good, you ought to do the proper thing (23-24). I, for my part, do not deem fit your encounter on a field of battle with Rāma (the prince of Kosala). Listen once more, O suzerain lord of ogres, to my following most useful, appropriate and reasonable submission (25).

रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रण: (संग्राम:)।

The प्रातिपदिकम् ‘रण’ is derived from the verbal root √रण् (रणँ शब्दार्थः १. ५१३).

(1) रण् + अप् । By the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् – The two verbal roots √वश् (वशँ कान्तौ २. ७५) and √रण् (रणँ शब्दार्थः १. ५१३) should be listed (included) among those verbal roots (given in 3-3-58 ग्रहवृदृनिश्चिगमश्च) which take the affix अप्।

See question 2.

(2) रण् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= रण । ‘रण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘रण’ is a masculine/neuter प्रातिपदिकम्।

The विवक्षा is सप्तमी-एकवचनम्

(3) रण + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(4) रण + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(5) रणे । By 6-1-87 आद्गुणः

Questions:

1. Where has रणे been used in Chapter Eleven of the गीता?

2. In the absence of the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् which affix would have applied (instead of अप्) in step 1?

3. In the verses can you spot two words derived using the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च?

4. Which कृत् affix is used to derive the प्रातिपदिकम् ‘अधिप’ (used as part of the compound निशाचराधिप in the verses)?

5. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form कर्तुम् used in the verses?

6. How would you say this in Sanskrit?
Śūrpaṇakhā said to Rāvaṇa – ‘You are not capable of killing Rāma in a combat.’ Use the affix ‘क्त’ with the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) preceded by the उपसर्ग: ‘परि’ to create a प्रातिपदिकम् meaning ‘capable.’ Use the affix ‘तुमुँन्’ with the verbal root √हन् (हनँ हिंसागत्योः २. २) to express the meaning ‘of killing (to kill.)’

Easy questions:

1. Which सूत्रम् prescribes the लुक् elision of the affix ‘हि’ in the form शृणु?

2. Can you spot the affix श्यन् in the verses?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics