Home » Example for the day » धौतानि nAp

धौतानि nAp

Today we will look at the form धौतानि nAp from श्रीमद्भागवतम् 10.41.32.

रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ।। १०-४१-३२ ।।
देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ।। १०-४१-३३ ।।
स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ।। १०-४१-३४ ।।

श्रीधर-स्वामि-टीका
रजको वस्त्रनिर्णेजकः स एव वस्त्राणां रङ्गमपि कुर्वन् रङ्गकारः ।। ३२ ।। ।।३३।। रुषितः कुपितः ।। ३४ ।।

Gita Press translation – Seeing a certain washerman, who was (also) a dyer (of clothes), coming (that way), Śrī Kṛṣṇa (the elder Brother of Gada) asked of him the very best and well-washed clothes (in the following words) – (32) “(Please) give Us both – who deserve the gift (from you) – eminently suitable clothes, O dear one! The highest blessing will be yours if you make the gift: there is no doubt about it.” (33) Solicited (thus) by the Lord, who was most perfect in every way, that extremely arrogant servant of Kaṁsa (the king of Mathurā,) angrily and tauntingly replied (as follows): – (34)

The प्रातिपदिकम् ‘धौत’ is derived from the verbal root √धाव् (धावुँ गतिशुद्ध्योः १. ६८५). The ending उकार: of ‘धावुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। Hence the verbal root ‘धावुँ’ is उदित्।

(1) धाव् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref. 1-1-26) may be used following a verbal root when denoting an action in the past tense. As per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) are only used to denote the action (भावः) or the object (कर्म)

(2) धाव् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: The affix ‘त’ is prevented from taking the augment ‘इट्’ (which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः) by 7-2-15 यस्य विभाषा – If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्। Note: 7-2-15 is applicable here because as per 7-2-56 उदितो वा – When following a verbal root which is उदित् (has उकार: as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्।

(3) धा ऊठ् + त । By 6-4-19 च्छ्वोः शूडनुनासिके च – The letter ‘छ्’ (along with the augment ‘तुँक्’) and the letter ‘व्’ is replaced respectively by the letter ‘श्’ and ‘ऊठ्’ when followed by either –
(i) any affix which begins with a nasal or
(ii) the affix ‘क्विँ’ or
(iii) any affix which begins with a letter of the ‘झल्’-प्रत्याहार: and is marked by either the letter ‘क्’ or ‘ङ्’।

(4) धा ऊ + त । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) धौत । By 6-1-89 एत्येधत्यूठ्सु – वृद्धिः is the single substitute in place of the ending अवर्ण: (letter ‘अ’ or ‘आ’) of a उपसर्गः and the following either –
(i) a एच् letter belonging to √इ (इण् गतौ २. ४०) or √एध् (एधँ वृद्धौ १. २) or
(ii) the term ‘ऊठ्’।

‘धौत’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे द्वितीया-बहुवचनम् ।

(6) धौत + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) धौत + शि । By 7-1-20 जश्शसोः शिः – The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्। ‘शि’ gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(8) धौत + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(9) धौत नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘नुँम्’-आगम: is placed after the last अच् (the अकार: after the तकार:) in ‘धौत’।

(10) धौत न् + इ । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(11) धौतान् + इ = धौतानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

Questions:

1. The वृत्ति: of the सूत्रम् 6-4-19 च्छ्वोः शूडनुनासिके च (used in step 3) says – सतुक्‍कस्‍य छस्‍य वस्‍य च क्रामात् ‘श्’ ‘ऊठ्’ इत्‍यादेशौ स्‍तोऽनुनासिके क्‍वौ झलादौ च क्ङिति। Commenting on this the तत्त्वबोधिनी says – सतुक्कस्य किम्? विच्छप्रच्छाभ्यां नङ्प्रत्यये छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात्। Please explain.

2. Commenting further on the सूत्रम् 6-4-19 च्छ्वोः शूडनुनासिके च the तत्त्वबोधिनी says – सूत्रस्थेन चशब्देन क्विझलोः क्ङितीत्यनुकृष्यते। Please explain.

3. In the verses can you spot two words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?

4. Which सूत्रम् prescribes the affix ‘अण्’ in रङ्गकारम्?

5. From which verbal root is the प्रातिपदिकम् ‘निर्णेजक’ (used as part of the compound वस्त्रनिर्णेजकः in the commentary) derived?

6. How would you say this in Sanskrit?
“I just (now) washed my hands.” Use the combination of the अव्ययम् ‘अधुना + एव’ for ‘just now.’ Use the affix ‘क्तवतुँ’ for expressing the past tense.

Easy questions:

1. Can you spot the augment अट् in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in देहि?


1 Comment

  1. 1. The वृत्ति: of the सूत्रम् 6-4-19 च्छ्वोः शूडनुनासिके च (used in step 3) says – सतुक्‍कस्‍य छस्‍य वस्‍य च क्रामात् ‘श्’ ‘ऊठ्’ इत्‍यादेशौ स्‍तोऽनुनासिके क्‍वौ झलादौ च क्ङिति। Commenting on this the तत्त्वबोधिनी says – सतुक्कस्य किम्? विच्छप्रच्छाभ्यां नङ्प्रत्यये छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात्। Please explain.
    Answer: Why does the वृत्ति: of the सूत्रम् 6-4-19 say सतुक्‍कस्‍य छस्‍य – in place of the letter ‘छ्’ (along with the augment ‘तुँक्’)? Why not just say छस्‍य – in place of the letter ‘छ्’? In order to answer this question, let us consider the derivation of the form विश्न: derived from the verbal root √विच्छ् (विच्छँ गतौ ६. १५९) –

    विच्छ् + नङ् । By 3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ्। Note: The letter ‘च्’ in ‘विच्छ्’ is the augment तुँक् (prescribed by 6-1-71 ह्रस्वस्य पिति कृति तुक्) which after removing the इत् letters (‘उ’ and ‘क्’) and applying 8-4-40 स्तोः श्चुना श्चुः becomes the letter ‘च्’।
    = विच्छ् + न । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The affix नङ् is prohibited from taking the augment इट् by 7-2-8 नेड् वशि कृति।
    = विश् + न । By 6-4-19 च्छ्वोः शूडनुनासिके च। Note: If we were to replace only the letter ‘छ्’ by the letter ‘श्’, then the augment तुँक् (the letter ‘च्’) would be left behind giving an undesirable form. Hence it is important to replace the letter ‘छ्’ along with the augment ‘तुँक्’ by the letter ‘श्’। That is why the वृत्ति: of the सूत्रम् 6-4-19 says सतुक्‍कस्‍य छस्‍य।
    = विश्न । Note: 8-4-44 शात्‌ stops 8-4-40 स्तोः श्चुना श्चुः। ‘विश्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    We can similarly derive the form प्रश्न:।

    2. Commenting further on the सूत्रम् 6-4-19 च्छ्वोः शूडनुनासिके च the तत्त्वबोधिनी says – सूत्रस्थेन चशब्देन क्विझलोः क्ङितीत्यनुकृष्यते। Please explain.
    Answer: The use of the word च in the सूत्रम् 6-4-19 brings down the अनुवृत्ति: of क्विझलोः क्ङिति from the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति in to the सूत्रम् 6-4-19 च्छ्वोः शूडनुनासिके । Hence the वृत्ति: of the सूत्रम् 6-4-19 states – सतुक्‍कस्‍य छस्‍य वस्‍य च क्रामात् ‘श्’ ‘ऊठ्’ इत्‍यादेशौ स्‍तोऽनुनासिके क्‍वौ झलादौ च क्ङिति

    3. In the verses can you spot two words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been applied in the derivation of the प्रातिपदिकम् ‘आयात्’ used in the form आयान्तम् (पुंलिङ्गे द्वितीया-एकवचनम्) and in the derivation of the प्रातिपदिकम् ‘अर्हत्’ used in the form अर्हतोः (पुंलिङ्गे षष्ठी-द्विवचनम्)।

    The प्रातिपदिकम् ‘आयात्’ is derived from the verbal root √या (या प्रापणे २. ४४) preceded by the उपसर्गः ‘आङ्’ as follows:
    आङ् या + लँट् । By 3-2-123 वर्तमाने लट्।
    = आ या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आ या + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. In the present example आयान्तम् is in agreement with रङ्गकारम्। Note: Since the verbal root √या has no indications for bringing in a आत्मनेपदम् affix it takes a परस्मैपदम् affix by default as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा। Therefore the verbal root √या takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = आ या + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = आ या + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = आ या + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आयात् । By 6-1-101 अकः सवर्णे दीर्घः। ‘आयात्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form आयान्तम् from the प्रातिपादिकम् ‘आयात्’ is similar to the derivation of अजानन्तम् from the प्रातिपादिकम् ‘अजानत्’ shown in the following post – http://avg-sanskrit.org/2011/02/10/अजानन्तम्-mas/

    The प्रातिपदिकम् ‘अर्हत्’ is derived from the verbal root √अर्ह् (अर्हँ पूजायाम् १. ८४१) as follows:
    अर्ह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अर्ह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अर्ह् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. In the present example अर्हतोः is in agreement with आवयोः। Note: Since the verbal root √अर्ह् has no indications for bringing in a आत्मनेपदम् affix it takes a परस्मैपदम् affix by default as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा। Therefore the verbal root √अर्ह् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = अर्ह् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अर्ह् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = अर्ह् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अर्हत् । By 6-1-97 अतो गुणे। ‘अर्हत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    अर्हत् + ओस् । By 4-1-2 स्वौजसमौट्छष्टा…। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ओस्’ from being an इत् ।
    = अर्हतोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Which सूत्रम् prescribes the affix ‘अण्’ in रङ्गकारम्?
    Answer: The सूत्रम् 3-2-1 कर्मण्यण् prescribes the affix ‘अण्’ in रङ्गकारम्।

    रङ्गं करोतीति रङ्गकारः।

    ‘कार’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    The (compound) प्रातिपदिकम् ‘रङ्गकार’ is derived as follows:
    रङ्ग + ङस् + कृ + अण् । By 3-2-1 कर्मण्यण् – The affix ‘अण्’ may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)
    Note: In the सूत्रम् 3-2-1 कर्मण्यण् – the term कर्मणि ends in the seventh (locative) case. Hence ‘रङ्ग + ङस्’ (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌। Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = रङ्ग + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रङ्ग + ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = रङ्ग + ङस् + कार् अ । By 7-2-116 अत उपधायाः।
    = रङ्ग + ङस् + कार ।

    We form a compound between ‘रङ्ग + ङस्’ (which is the उपपदम्) and ‘कार’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, ‘रङ्ग + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘रङ्ग + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। ‘रङ्ग + ङस् + कार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = रङ्गकार । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    5. From which verbal root is the प्रातिपदिकम् ‘निर्णेजक’ (used as part of the compound वस्त्रनिर्णेजकः in the commentary) derived?
    Answer: The प्रातिपदिकम् ‘निर्णेजक’ is derived from the verbal root √निज् (णिजिँर् शौचपोषणयोः ३. १२) preceded by the उपसर्गः ‘निर्/निस्’।

    प्रणेनेक्तीति निर्णेजक:।

    निर्/निस् निज् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = निर्/निस् निज् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = निर्/निस् निज् + अक । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = निर्/निस् नेज् + अक । By 7-3-86 पुगन्तलघूपधस्य च।
    = निर् नेजक । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = निर्णेजक । By 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्‍य। ‘निर्णेजक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “I just (now) washed my hands.” Use the combination of the अव्ययम् ‘अधुना + एव’ for ‘just now.’ Use the affix ‘क्तवतुँ’ for expressing the past tense.
    Answer: अधुना एव अहम् मम/मे पाणी/हस्तौ धौतवान्/धौतवती = अधुनैवाहं मम/मे पाणी/हस्तौ धौतवान्/धौतवती।

    Easy questions:

    1. Can you spot the augment अट् in the verses?
    Answer: The augment अट् has been used in the form अयाचत derived from the verbal root √याच् (टुयाचृँ याच्ञायाम् १. १००१).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    याच् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = याच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = याच् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = याच् + शप् + त । By 3-1-68 कर्तरि शप्।
    = याच् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् याचत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’ which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the augment ‘अट्’ at the beginning of the अङ्गम्।
    = अयाचत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Which सूत्रम् prescribes the substitution ‘ए’ in देहि?
    Answer: The सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च prescribes the substitution ‘ए’ in the form देहि derived from √दा (डुदाञ् दाने ३. १०).

    Please see answer to question 3 in the following comment for derivation of the form देहि – http://avg-sanskrit.org/2012/08/10/युगायते-3as-लँट्/#comment-4177

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics