Home » Example for the day » श्रीमदात् m-Ab-s

श्रीमदात् m-Ab-s

Today we will look at the form श्रीमदात् m-Ab-s from श्रीमद्भागवतम् 10.10.8.

तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ।। १०-१०-७ ।।
श्रीनारद उवाच
न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुणः । श्रीमदादाभिजात्यादिर्यत्र स्त्रीद्यूतमासवः ।। १०-१०-८ ।।
हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः । मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ।। १०-१०-९ ।।

श्रीधर-स्वामि-टीका
अनुग्रहार्थाय अनुग्रहश्च मदनाशोऽर्थश्च श्रीकृष्णदर्शनं तदर्थम् । इदं वक्ष्यमाणं न ह्यन्य इत्यादि ।। ७ ।। जोष्यान्प्रियान्विषयान् जुषतः सेवमानस्य पुंसः श्रीमदादन्य आभिजात्यादिः सत्कुलविद्यादिजनितो मदः । अन्यो वा रजोगुणो रजःकार्यहास्यहर्षादिरूपो नहि । तथा बुद्धिभ्रंशो बुद्धिं भ्रंशयतीति तथा किंतु श्रीमद एवेति । तदाह – यत्रेत्यादिचतुर्भिः । यत्र श्रीमदे ।। ८ ।। इमं नश्वरं देहमजरामृत्यु अजरश्च अमृत्युश्च यथा तथा मन्यमानैः ।। ९ ।।

Gita Press translation – Seeing the two sons of Kubera inebriate with wine and blind with the pride of wealth, Nārada, who felt inclined to pronounce an imprecation for the sake of showering his grace on them, spoke as follows: – (7) Nārada said: Indeed in the case of a man indulging in enjoyable objects no pride other than the pride of wealth, such as that of pedigree (or learning), which is a product of Rajoguṇa, conduces a loss of reason (as the said pride of wealth does); (for) with pride of wealth, woman, gambling and liquor are invariably associated (8). (Nay,) where there is pride of wealth, animals are killed by merciless men of uncontrolled mind, who regard the perishable body as proof against age and death (9).

“मद” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मद् (मदीँ हर्षे ४. १०५).

The (compound) प्रातिपदिकम् “श्रीमद” is derived as follows:

(1) श्री + टा + मद् + अप् । By the 3-3-67 मदोऽनुपसर्गे – The affix अप् is used following the verbal root √मद् (मदीँ हर्षे ४. १०५) – when in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) other than a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

(2) श्री + टा + मद् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= श्री + टा + मद ।

In the सूत्रम् 3-3-67, the term अनुपसर्गे = उपसर्ग-भिन्ने (सुपि) ends in the seventh (locative) case. Hence ‘श्री + टा’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

We form a compound between ‘श्री टा’ (which is the उपपदम्) and ‘मद’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘श्री टा’) invariably compounds with a syntactically related term (in this case ‘मद’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘श्री टा’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘श्री टा’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
‘श्री टा + मद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) श्री + मद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= श्रीमद ।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is पञ्चमी-एकवचनम्

(5) श्रीमद + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) श्रीमद + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(7) श्रीमदात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the सूत्रम् 3-3-67 मदोऽनुपसर्गे (used in step 1) the सिद्धान्तकौमुदी says – उपसर्गे तु – उन्माद:। Please explain.

2. What is the purpose of the ईकार: as a इत् in the verbal root √मद् (मदीँ हर्षे ४. १०५)

3. Why is जुषत: a आर्ष-प्रयोग: (irregular grammatical form)?

4. Which सूत्रम् prescribes the affix क्वरप्‌ in ‘नश्वर’?

5. Where has the सूत्रम् 3-2-1 कर्मण्यण् been used in the verses?

6. How would you say this in Sanskrit?
“Ignorance is better than the arrogance of knowledge.” Use the neuter प्रातिपदिकम् ‘अज्ञान’ for ‘ignorance’ and the adjective प्रातिपदिकम् ‘वर’ for ‘better.’

Easy questions:

1. Can you spot the affix यक् in the verses?

2. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?


1 Comment

  1. 1. Commenting on the सूत्रम् 3-3-67 मदोऽनुपसर्गे (used in step 1) the सिद्धान्तकौमुदी says – उपसर्गे तु – उन्माद:। Please explain.
    Answer: The affix अप् prescribed by the सूत्रम् 3-3-67 मदोऽनुपसर्गे applies only when the verbal root √मद् (मदीँ हर्षे ४. १०५) is in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) other than a उपसर्ग:। In the form उन्मादः, the verbal root √मद् (मदीँ हर्षे ४. १०५) is preceded by the उपसर्गः ‘उद्’। Therefore the सूत्रम् 3-3-67 does not apply and we revert to the default affix ‘घञ्’ prescribed by the सूत्रम् 3-3-18 भावे।

    उद् मद् + घञ् । By 3-3-18 भावे।
    = उद् मद् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = उद् माद् + अ । By 7-2-116 अत उपधायाः।
    = उन्माद । By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा।
    ‘उन्माद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. What is the purpose of the ईकार: as a इत् in the verbal root √मद् (मदीँ हर्षे ४. १०५)?
    Answer: The purpose of the ईकार: as a इत् in the verbal root √मद् (मदीँ हर्षे ४. १०५) is to facilitate the application of the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् – When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has the letter ‘ई’ as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्।

    The प्रातिपदिकम् ‘मत्त’ is derived from the verbal root √मद् (मदीँ हर्षे ४. १०५) by adding the निष्ठा affix ‘क्त’।

    मद् + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √मद् is used intransitively (अकर्मक:) the affix ‘क्त’ denotes the agent (कर्तरि) as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = मद् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-14 श्वीदितो निष्ठायाम् prevents the निष्ठा affix ‘क्त’ from taking the augment इट् here which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। And 8-2-57 न ध्याख्यापॄमूर्च्छिमदाम् stops 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः।
    = मत्त । By 8-4-55 खरि च। ‘मत्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Why is जुषत: a आर्ष-प्रयोग: (irregular grammatical form)?
    Answer: The form जुषतः (प्रातिपदिकम् ‘जुषत्’, पुंलिङ्गे षष्ठी-एकवचनम्) is derived from the verbal root √जुष् (जुषीँ प्रीतिसेवनयोः ६. ८). As per 1-3-12 अनुदात्तङित आत्मनेपदम्, the verbal root √जुष् takes a आत्मनेपदम् affix. As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √जुष् should take the affix ‘शानच्’ (and not ‘शतृँ’). The grammatically correct form is जुषमाणस्य।

    The प्रातिपदिकम् ‘जुषमाण’ is derived from the verbal root √जुष् (जुषीँ प्रीतिसेवनयोः ६. ८) as follows –
    जुष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = जुष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जुष् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-12 अनुदात्तङित आत्मनेपदम्
    = जुष् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = जुष् + श + आन । By 3-1-77 तुदादिभ्यः शः। Note: Since the affix ‘श’ is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। This enables 1-1-5 क्क्ङिति च to prevent the गुणादेश: for the penultimate letter ‘उ’ of the अङ्गम् ‘जुष्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = जुष् + अ + आन । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = जुष मुँक् + आन । By 7-2-82 आने मुक्।
    = जुष म् + आन = जुषमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जुषमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    ‘जुषमाण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which सूत्रम् prescribes the affix क्वरप्‌ in ‘नश्वर’?
    Answer: The affix क्वरप्‌ in ‘नश्वर’ is prescribed by the सूत्रम् 3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्‌।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘नश्वर’ – http://avg-sanskrit.org/2013/01/18/नश्वरम्-nas/

    5. Where has the सूत्रम् 3-2-1 कर्मण्यण् been used in the verses?
    Answer: The सूत्रम् 3-2-1 कर्मण्यण् is used in the form बुद्धिभ्रंशः।

    As explained in the commentary, in the present context the विग्रह: is – बुद्धिं भ्रंशयतीति बुद्धिभ्रंशः।

    ‘भ्रंश’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the causative form of the verbal root भ्रंश् (भ्रंशुँ अधःपतने ४. १३८).

    भ्रंश् + णिच् । By 3-1-26 हेतुमति च।
    = भ्रंश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भ्रंशि । ‘भ्रंशि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The (compound) प्रातिपदिकम् ‘बुद्धिभ्रंश’ is derived as follows:
    बुद्धि + ङस् + भ्रंशि + अण् । By 3-2-1 कर्मण्यण् – The affix ‘अण्’ may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)
    Note: In the सूत्रम् 3-2-1 कर्मण्यण् – the term कर्मणि ends in the seventh (locative) case. Hence ‘बुद्धि + ङस्’ (which is the object (कर्म-पदम्) of भ्रंशयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌। Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = बुद्धि + ङस् + भ्रंशि + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = बुद्धि + ङस् + भ्रंश् + अ । By 6-4-51 णेरनिटि।
    = बुद्धि + ङस् + भ्रंश ।

    We form a compound between ‘बुद्धि + ङस्’ (which is the उपपदम्) and ‘भ्रंश’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, ‘बुद्धि + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘बुद्धि + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    ‘बुद्धि + ङस् + भ्रंश’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = बुद्धिभ्रंश । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    6. How would you say this in Sanskrit?
    “Ignorance is better than the arrogance of knowledge.” Use the neuter प्रातिपदिकम् ‘अज्ञान’ for ‘ignorance’ and the adjective प्रातिपदिकम् ‘वर’ for ‘better.’
    Answer: अज्ञानम् ज्ञानस्य मदात् वरम् = अज्ञानं ज्ञानस्य मदाद्वरम् ।

    Easy questions:

    1. Can you spot the affix यक् in the verses?
    Answer: The affix यक् has been used in the form हन्यन्ते derived from the verbal root √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

    हन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = हन् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हन् + यक् + झे । By 3-1-67 सार्वधातुके यक् – The affix ‘यक्’ follows a धातुः when a सार्वधातुकम् affix follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
    = हन् + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + य + अन्ते । By 7-1-3 झोऽन्तः।
    = हन्यन्ते । By 6-1-97 अतो गुणे।

    2. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?
    Answer: The सूत्रम् 7-3-109 जसि च has been used in the verses in the form पशवः (पुंलिङ्ग-प्रातिपदिकम् ‘पशु’, प्रथमा-बहुवचनम्)।

    पशु + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पशो + जस् । By 7-3-109 जसि च – when the affix ‘जस्’ follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel. Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending letter of the अङ्गम् takes the गुण: substitute.
    = पशो + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting the इत्-सञ्ज्ञा।
    = पशव् + अस् । By 6-1-78 एचोऽयवायावः।
    = पशवः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics