Home » Example for the day » ईप्सितम् nNs

ईप्सितम् nNs

Today we will look at the form ईप्सितम् nNs from श्रीमद्भागवतम् 9.3.12.

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ।। ९-३-१२ ।।
बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ । निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते ।। ९-३-१३ ।।

श्रीधर-स्वामि-टीका
असोमपोः सोमपानरहितयोरपि वां युवयोः सोमस्य ग्रहं सोमपूर्णं पात्रं ग्रहीष्ये दास्यामीति । युवां सोमेन यक्ष्य इत्यर्थः । ‘ऐन्द्रवायवं गृह्णाति’ इत्यादिषु द्रव्यदेवतासंबन्धानुपपत्त्या गृह्णातेर्यागपर्यवसायित्वात् ।। १२ ।। बाढमित्यभिनन्द्य भवानस्मिन्निमज्जतामित्यूचतुः ।। १३ ।।

Gita Press translation – “I shall bear you both a cup of that juice, even though (I know) you are not entitled to a potation of the Soma juice in a sacrifice. Be pleased (therefore) to make my age and exterior such as may be coveted by young women.” (12) Gladly accepting his prayer with the word “Amen” the two foremost physicians (of the gods) said to the Brāhmaṇa (the sage Cyavana) “Plunge you into this pool created by the Siddhas.”(13)

“ईप्सित” is a कृदन्त-प्रातिपदिकम् (participle form) derived from desiderative form of the verbal root √आप् (आपॢँ व्याप्तौ ५. १६).

The सन्नन्त-धातुः “ईप्स” is derived as follows:

(1) आप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) आप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

(3) ईप् + स । By 7-4-55 आप्ज्ञप्यृधामीत्‌ – “ई” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √आप् (आपॢँ व्याप्तौ ५. १६)
ii) √ज्ञप् (ज्ञा अवबोधने ९. ४३ (in the causative) , ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु मिच्च १०. ११८)
iii) √ऋध् (ऋधुँ वृद्धौ ४. १६०, ऋधुँ वृद्धौ ५. २७).

(4) ई प्स प्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(5) ईप्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

“ईप्स” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now, we derive the कृदन्त-प्रातिपदिकम् “ईप्सित” as follows:

(6) ईप्स + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126) are only used to denote the action (भावः) or the object (कर्म)।

(7) ईप्स + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(8) ईप्स + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(9) ईप्स + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) ईप्स् + इ त । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

“ईप्सित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(11) ईप्सित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) ईप्सित + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(13) ईप्सितम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. From which verbal root is the प्रातिपदिकम् ‘गीत’ (feminine ‘गीता’) derived?

2. Commenting on the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः (used in step 6), the काशिका says – एवकारः कर्तुरपकर्षणार्थः। Please explain.

3. Can you spot a सम्प्रसारणम् in the verses?

4. Which सूत्रम् is used for the दीर्घादेश: in the form ग्रहीष्ये?

5. Where has the सूत्रम् 7-4-28 रिङ् शयग्लिङ्क्षु been used in the verses?

6. How would you say this in Sanskrit?
“I will give you what you want.” Paraphrase to “I will give you that which is desired to be obtained by you.” Use चतुर्थी विभक्ति: with the first ‘you’ (in ‘give you.’)

Easy Questions:

1. In which word in the verses has the सूत्रम् 7-2-113 हलि लोपः been used?

2. Where has the प्रातिपदिकम् ‘युष्मद्’ been used in the verses?


1 Comment

  1. 1. From which verbal root is the प्रातिपदिकम् ‘गीत’ (feminine ‘गीता’) derived?
    Answer: The प्रातिपदिकम् ‘गीत’ is derived from the verbal root √गै (गै शब्दे १. १०६५).

    The derivation is as follows –

    गा + क्त । By 6-1-45 आदेच उपदेशेऽशिति, 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः। Note: The affix ‘क्त’ gets the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-66 to apply below.
    = गा + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = गी + त । By 6-4-66 घुमास्थागापाजहातिसां हलि – The आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
    = गीत । ‘गीत’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The feminine प्रातिपदिकम् ‘गीता’ is formed as follows –
    गीत + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = गीत + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गीता । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Commenting on the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः (used in step 6), the काशिका says – एवकारः कर्तुरपकर्षणार्थः। Please explain.
    Answer: The purpose of including ‘एव’ in the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः is for the exclusion (अपकर्षणम्) of the term ‘agent’ (कर्तुः)।
    The words कर्मणि and भावे are both coming down as अनुवृत्तिः from the previous सूत्रम् 3-4-69 लः कर्मणि च भावे चाकर्मकेभ्यः। The use of ‘एव’ in the सूत्रम् 3-4-70 emphasizes that this सूत्रम् applies only in the sense of कर्मणि and भावे but not कर्तरि ।

    3. Can you spot a सम्प्रसारणम् in the verses?
    Answer: सम्प्रसारणम् has been used in the form ऊचतुः derived from √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वच् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा। As per 1-2-5 असंयोगाल्लिट् कित्, the affix “अतुस्” is a कित् here. This allows 6-1-15 to apply (in the next step.)
    = उ अ च् + अतुस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित्।
    Note: 6-1-15 applies first as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
    = उच् + अतुस् । By 6-1-108 सम्प्रसारणाच्च।
    = उच् उच् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = उ उच् + अतुस् । By 7-4-60 हलादिः शेषः।
    = ऊचतुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = ऊचतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Which सूत्रम् is used for the दीर्घादेश: in the form ग्रहीष्ये?
    Answer: The सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः is used for the दीर्घादेशः in the form ग्रहीष्ये derived from √ग्रह् (ग्रहँ उपादाने ९.७१).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    ग्रह् + लृँट् । By 3-3-13 लृट् शेषे च।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = ग्रह् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = ग्रह् + स्य + ए । By 3-1-33 स्यतासी लृलुटोः।
    = ग्रह् + इट् स्य + ए । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ग्रह् + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + ईस्य + ए । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.
    = ग्रहीस्ये । By 6-1-97 अतो गुणे।
    = ग्रहीष्ये । By 8-3-59 आदेशप्रत्यययो:।

    5. Where has the सूत्रम् 7-4-28 रिङ् शयग्लिङ्‌क्षु been used in the verses?
    Answer: The सूत्रम् 7-4-28 रिङ् शयग्लिङ्‌क्षु has been used in the form क्रियताम् derived from √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is लोँट्, कर्मणि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    कृ + लोँट् । By 3-3-162 लोट् च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + ताम् । By 3-4-90 आमेतः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
    = कृ + यक् + ताम् । By 3-1-67 सार्वधातुके यक्।
    = कृ + य + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क् रिङ् + य + ताम् । By 7-4-28 रिङ् शयग्लिङ्‌क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
    1. श-प्रत्यय:
    2. यक्-प्रत्यय:
    3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्।
    Note: As per 1-1-53 ङिच्च, only the ending ऋकार: in “कृ” is replaced by “रिङ्”।
    Note: रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न । 7-4-25 is not applied after applying 7-4-28 for the following reason –
    In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)
    = क्रि + य + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रियताम्।

    6. How would you say this in Sanskrit?
    “I will give you what you want.” Paraphrase to “I will give you that which is desired to be obtained by you.” Use चतुर्थी विभक्ति: with the first ‘you’ (in ‘give you.’)
    Answer: यत् त्वया ईप्सितम् तत् तुभ्यम्/ते दास्यामि । = यत्त्वयेप्सितं तत्तुभ्यं/तत्ते दास्यामि ।

    Easy Questions:

    1. In which word in the verses has the सूत्रम् 7-2-113 हलि लोपः been used?
    Answer: The सूत्रम् 7-2-113 हलि लोपः has been used in the form अस्मिन् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे सप्तमी-एकवचनम्)।

    इदम् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘इदम्’ has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = इद अ + ङि । By 7-2-102 त्यदादीनामः।
    = इद + ङि । By 6-1-97 अतो गुणे।
    = इद + स्मिन् । By 7-1-15 ङसिङ्योः समात्स्मिनौ।
    = अस्मिन् । By 7-2-113 हलि लोपः – The ‘इद्’ of ‘इदम्’ that is without the ककारः takes लोपः, when the विभक्तिः affixes of the ‘आप्’-प्रत्याहारः, which begin with a consonant, follow. (‘आप्’ is the प्रत्याहारः made of the ‘सुँप्’ affixes from ‘टा’ until ‘सुप्’)। This rule is an अपवाद: (exception) to the prior rule 7-2-112 अनाप्यकः।
    Note: Only the दकारः of ‘इद्’ would take लोपः as per 1-1-52 अलोऽन्त्यस्य। But the following परिभाषा takes effect: नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
    This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:। In this example, the entire term ‘इदम्’ has meaning but the ‘इद्’ part doesn’t. So 1-1-52 does not apply when it comes to operating on the ‘इद्’ part. Therefore, the “इद्” part completely takes लोपः by 7-2-113.

    2. Where has the प्रातिपदिकम् ‘युष्मद्’ been used in the verses?
    Answer: The प्रातिपदिकम् ‘युष्मद्’ has been used in the form वाम् which is an alternate form for युवयोः (षष्ठी-द्विवचनम्)।
    वाम् is prescribed by 8-1-20 युष्मदस्मदोः षष्ठी-चतुर्थी-द्वितीयास्थयोर्वान्नावौ – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with an affix of the second, fourth or sixth case, get “वाम्” and “नौ” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् (in this example यज्ञे) in the same sentence preceding “युष्मद्” or “अस्मद्”।
    2. “युष्मद्” or “अस्मद्” is not at the beginning of a metrical पाद:।

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics