Home » 2012 » March (Page 3)

Monthly Archives: March 2012

जनयिष्यथ 2Ap-लृँट्

Today we will look at the form जनयिष्यथ 2Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 3.14.13.

पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च ।। ३-१४-१३ ।।
कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम ।। ३-१४-१४ ।।
आदित्या वसवो रुद्रा अश्विनौ च परन्तप । दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः ।। ३-१४-१५ ।।

Gita Press translation – ‘You will give birth to sons like me, masters of the three worlds.’ O Rāma of mighty arms – Aditi, Diti, Danu and Kālakā were attentive, the rest were indifferent. “Of Aditi thirty-three gods were born, O vanquisher of foes – the (twelve) Ādityas, the (eight) Vasus, the (eleven) Rudras and the two Aświns, O tormentor of foes! Diti for her part gave birth to the famous Daityas (demons), O dear one! (13-15).”

जनयिष्यथ is a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४)

The ending ईकार: at the end of “जनीँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लृँट्, कर्तरि प्रयोग: (हेतुमति), मध्यम-पुरुषः, बहुवचनम्

जन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= जान् + इ । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।

= जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।

“जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

“जनि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) जनि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जनि + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।

(4) जनि + स्य + थ । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) जनि + इट् स्य + थ । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(6) जनि + इस्य + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) जने + इस्य + थ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जनयिस्य + थ । By 6-1-78 एचोऽयवायावः

(9) जनयिष्यथ । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Can you spot a word in Chapter Eighteen of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?

2. Where else (besides in जनयिष्यथ) has the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च been used in the verses?

3. Which सूत्रम् is used for the इकार-लोप: in the form अभवन्?

4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. Can you recall a सूत्रम् (besides 6-4-98 mentioned in question 4) in which पाणिनि: specifically mentions the धातु: √जन् (जनीँ प्रादुर्भावे ४. ४४)?

6. How would you say this in Sanskrit?
“The fire god said to the wives of Dasaratha ‘You (plural) will give birth to brilliant sons.'” Use the masculine (compound) प्रातिपदिकम् “अग्नि-देव” for “fire god” and use the adjective प्रातिपदिकम् “तेजस्विन्” for “brilliant.”

Easy questions:

1. Where has 8-3-19 लोपः शाकल्यस्य been used in the verses?

2. Can you spot a “आट्”-आगम: in the verses?

वक्ष्यन्ति 3Ap-लृँट्

Today we will look at the form वक्ष्यन्ति 3Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 1.9.17.

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ।। १-९-१६ ।।
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ।। १-९-१७ ।।
एवमङ्गाधिपेनैव गणिकाभिरृषेः सुतः । आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ।। १-९-१८ ।।

Gita Press translation “They will, however, be distressed to hear the king’s command, and with drooping faces submit (as follows):- ‘We are not prepared to go, afraid (as we are) of the Ṛṣi (Vibhāṇḍaka, Ṛṣyaśṛṅga’s father, who was sure to curse those who would try to lure away the young hermit from his father’s presence)’ and will (try to) pacify the king (in order to avert his displeasure at their disobedience by assuring him that they would think out some other means of luring away the hermit and submit their proposals in that connection later).(16) (Duly) deliberating on the feasible methods of luring away Ṛṣyaśṛṅga (from his father’s hermitage), they will suggest them (to the king) and say, ‘We shall (try to) fetch the (youthful) Brāhmaṇa (to your capital) and (we shall do so in such a way that) no blame will attach to us.'(17) In this way (according to the suggestion of the family priest and the minister of King Romapāda) the Ṛṣi’s son (Ṛṣyaśṛṅga) will be caused by Romapāda (the ruler of Aṅga territory) to be brought (to his own capital) through courtesans, when the rain-god will cause clouds to send down rain and Śāntā (Daśaratha’s daughter adopted by Romapāda) will be given (in marriage) to Ṛṣyaśṛṅga.”

वक्ष्यन्ति is derived from the धातुः √वच् (वचँ परिभाषणे २. ५८).

See questions 2 and 3.

In the धातु-पाठः, “वचँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus √वच् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वच् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वच् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा here is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) वच् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) वच् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(5) वच् + स्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) वच्स्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(7) वक्स्यन्ति । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(8) वक्ष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the first verse of which chapter of the गीता has √वच् (वचँ परिभाषणे २. ५८) been used with लृँट्?

2. वक्ष्यन्ति can also be derived from another धातु: from the अदादि-गण:। Which one is it?

3. वक्ष्यन्ति can also be derived from yet another धातु: (not from the अदादि-गण:)। Which one is it? (Hint: In this case 8-2-41 षढोः कः सि will need to be used.)

4. Where has 6-4-66 घुमास्थागापाजहातिसां हलि been used in the verses?

5. Can you spot a “यासुट्”-आगम: in the verses?

6. How would you say this in Sanskrit?
“Who will possibly tell me the answer to this question?” Use the अव्ययम् “नु” for “possibly.”

Easy questions:

1. Where has 7-3-111 घेर्ङिति been used in the last verse?

2. Which सूत्रम् is used for the “स्मै”-आदेश: in the form अस्मै (प्रातिपदिकम् “इदम्”, पुंलिङ्गे चतुर्थी-एकवचनम्)?

घातयिष्यति 3As-लृँट्

Today we will look at the form घातयिष्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 5.62.30.

स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः । प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः ।। ५-६२-२७ ।।
स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान् ।। ५-६२-२८ ।।
एतागच्छत गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। ५-६२-२९ ।।
सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। ५-६२-३० ।।

Gita Press translation – Having completely lost control over himself, nay, bathed in blood, his arms, thighs and face broken, that elephant among monkeys, an eminent hero, fainted away for a space.(27) Withdrawing to a secluded corner when let go somehow by those monkeys, that jewel among monkeys spoke (as follows) to his subordinates, who had come very near :- (28) “Come along, come away; we shall proceed to where the thick-necked monkey, Sugrīva, our master, resides with Śrī Rāma. (29) Nay, we shall make known to the king all the misconduct of Aṅgada. Full of indignation he will cause the (offending) monkeys to be put to death on hearing our complaint.”(30)

घातयिष्यति is a causative form derived from the धातुः √हन् (हनँ हिंसागत्योः २. २)

The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

The ending vowel of “हनँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

हन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= घन् + णिच् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।
= घत् + णिच् । By 7-3-32 हनस्तोऽचिण्णलोः – The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।
= घात् + णिच् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is either ञित् or णित्।
= घात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= घाति।

“घाति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the धातु: “घाति” is उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

(1) घाति + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) घाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) घाति + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) घाति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) घाति + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) घाति + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) घाति + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) घाते + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) घातयिस्य + ति । By 6-1-78 एचोऽयवायावः

(10) घातयिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where in the गीता has 7-3-32 हनस्तोऽचिण्णलोः been used in a तिङन्तं पदम्?

2. In the verses, can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (archaic – does not fit the rules of grammar)?

3. In which तिङन्तं पदम् in the verses has √इ (इण् गतौ २. ४०) been used?

4. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verses?

5. Which सूत्रम् is used for the छकारादेश: in the forms आगच्छत and गच्छाम:?

6. How would you say this in Sanskrit?
“In the morning, the Sun will destroy this darkness.” Use the अव्ययम् “प्रातर्” for “in the morning” and use the neuter प्रातिपदिकम् “तमस्” for “darkness.”

Easy questions:

1. Where has 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च been used in the verses?

2. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?

भावयिष्यन्ति 3Ap-लृँट्

Today we will look at the form भावयिष्यन्ति 3Ap-लृँट् from श्रीमद्भागवतम् 3.14.45.

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ।। ३-१४-४५ ।।
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् । स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा ।। ३-१४-४६ ।।

श्रीधर-स्वामि-टीका
हीनवर्णं हेम यथा योगैर्दाहादिभिरुपायैः शोध्यते तथा यस्य शीलं स्वभावमनुवर्तितुमनुगन्तुं प्राप्तुं निर्वैरादिभिर्योगैरात्मानं भावयिष्यन्ति शोधयिष्यन्ति ।। ४५ ।। विश्वप्रसादे हेतुर्यदात्मकम् । स्वदृगात्मसाक्षी । यस्यानन्यया भगवानेव सत्य इत्येवंभूतया दृशा तोष्यते तोषं प्राप्स्यते ।। ४६ ।।

Gita Press translation “Even as gold of inferior quality is purified by being heated in fire, pious souls will cleanse their heart through disciplines (of various kinds) such as freedom from animosity in order to emulate his noble disposition and character. (45) The Lord, who is the witness of His own Self and whose grace alone brings happiness to this universe, consisting of Himself, will be gratified with his exclusive view (that the Lord alone is true).”

भावयिष्यन्ति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

भू + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= भौ + इ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= भावि । By 6-1-78 एचो ऽयवायावः
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, “भावि” is उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

(1) भावि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भावि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) भावि + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) भावि + इट् स्य + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(6) भावि + इस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भावे + इस्य + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) भावयिस्य + झि । By 6-1-78 एचोऽयवायावः

(9) भावयिस्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) भावयिस्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(11) भावयिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Can you spot a word in Chapter Ten of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?

2. Which of the following is true with regard to the प्रत्यय: “स्य”?
i. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा।
ii. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा।
iii. It has neither the आर्धधातुक-सञ्ज्ञा nor the कृत्-सञ्ज्ञा।
iv. It has both the आर्धधातुक-सञ्ज्ञा and the कृत्-सञ्ज्ञा।

3. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verses?

4. Which सूत्रम् is used for the सीदादेश: in the form प्रसीदति?

5. Can you spot a word in the verses wherein the “णिच्”-प्रत्यय: has taken लोप:?

6. How would you say this in Sanskrit?
“O Lord! With exclusive devotion, I will always cherish you in my heart.” Use the feminine प्रातिपदिकम् “भक्ति” for “devotion” and use (a लृँट् form of) √भू in the causative for “to cherish.” Use a word from the verses for “with exclusive.”

Easy questions:

1. By which सूत्रम् does पाणिनि: define the term हेतु: (referred to in 3-1-26 हेतुमति च)?

2. Which प्रातिपदिकम् used in the verses has the घि-सञ्ज्ञा?

करिष्यति 3As-लृँट्

Today we will look at the form करिष्यति 3As-लृँट् from श्रीमद्भागवतम् 12.1.36.

मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्यपरो वर्णान्पुलिन्दयदुमद्रकान् ।। १२-१-३६ ।।
प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान्क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ।
अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ।। १२-१-३७ ।।

श्रीधर-स्वामि-टीका
ततश्च मागधानां तु राजा विश्वस्फूर्जिर्नाभविता । स च पूर्वोक्तात् पुरञ्जयादपर: पुरञ्जय इति प्रसिद्ध: सन्वर्णान्ब्राह्मणादीन्पुलिन्दयदुमद्रकसञ्ज्ञान्म्लेच्छप्रायान्करिष्यति । अपरानिति पाठे अन्यान्पुलिन्दादीन्सञ्ज्ञान्करिष्यतीत्यर्थ: ।। ३६ ।। किञ्चैवं कृत्वाऽब्रह्मभूयिष्ठा अत्रैवर्ण्यप्रचुरा: सती: प्रजा: स्थापयिष्यति पालयिष्यति । पद्मवत्यां पुरि वसन् अनुगङ्गां गङ्गाद्वारमारभ्य प्रयागपर्यन्तं गुप्तां पालितां मेदिनीं भोक्ष्यति ।। ३७ ।।

Gita Press translation “Among the rulers of Magadha there will be one Viśwasphūrji, (also) known as Purañjaya the second, who will convert the higher castes into Pulindas, Yadus and Madrakas (tribes that will be no better than Mlecchas.)(36) Being evil-minded and powerful, he will exterminate the Kṣatriya race and settle in the city of Padmāvatī (his capital) a population consisting mostly of caste-less people, ruling over the well-guarded tract of land extending along the banks of the Gaṅgā up to Prayāga (from Haridwāra.)”

करिष्यति is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कृ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) कृ + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः

(7) कृ + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) कर् + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(9) करिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In Chapter Sixteen of the गीता, can you spot a आर्षप्रयोग: in which 7-2-70 ऋद्धनोः स्ये (used in step 6 of the example) has been used? (It is a आर्षप्रयोग: because आत्मनेपदम् has been irregularly used.)

2. Can you find a धातु: from the तुदादि-गण: which can also be used to derive the same form करिष्यति?

3. Which सूत्रम् is used for the “पुक्”-आगम: in the form स्थापयिष्यति?

4. The form भोक्ष्यति used in the verses is derived from the धातुः √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७). Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √भुज्?

5. Where has लुँट् been used in the verses?

6. How would you say this in Sanskrit?
“What will you do with this cow?”

Easy questions:

1. The form पुरि used in the verses is सप्तमी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “पुर्”। What would be the form in सप्तमी-बहुवचनम्?
i. पुरिषु
ii. पुस्सु
iii. पु:सु
iv. पूर्षु

2. Where has 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?

विनशिष्यन्ति 3Ap-लृँट्

Today we will look at the form विनशिष्यन्ति 3Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 3.48.22.

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ।। ३-४८-२० ।।
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ।। ३-४८-२१ ।।
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ।। ३-४८-२२ ।।

Gita Press translation “Enraged when spoken to as aforesaid, Sītā (a princess of the Videha territory) for her part with blood-red eyes addressed the following harsh words to Rāvaṇa (the suzerain lord of ogres) in that lonely place : – (20) “How after calling god Kubera (son of Viśravā), who is hailed by all gods, your (half-) brother, do you seek to perpetrate a foul deed ? (21) All ogres, O Rāvaṇa, will inevitably perish inasmuch as you – who are (so) hardhearted and evil-minded and have not been able to subdue your senses – are their ruler.(22)”

नशिष्यन्ति is derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “नशँ” has a उदात्त-स्वरः। Thus √नश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √नश् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) नश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नश् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) नश् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) नश् + इट् स्य + झि । The प्रत्यय: “स्य” optionally takes a “इट्”-आगम: here as per 7-2-45 रधादिभ्यश्च – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्त्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(6) नशिस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) नशिस्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) नशिस्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(9) नशिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + नशिष्यन्ति = विनशिष्यन्ति ।

Questions:

1. Where has √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१) been used with लृँट् in the गीता?

2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)? Why doesn’t it apply in this example? (Which condition is not satisfied?)

3. Commenting on the सूत्रम् 7-2-45 रधादिभ्यश्च (used in step 5), the तत्त्वबोधिनी says – “स्वरतिसूति..” इत्यतो वेत्यनुवर्तते। योगविभागो वैचित्र्यार्थः। Please explain.

4. Which सूत्रम् is used for the “ईट्”-आगम: in the form अब्रवीत्?

5. Where has 7-3-77 इषुगमियमां छः been used in the verses?

6. How would you say this in Sanskrit?
“The truth will never perish.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार: (letter “न्”)?

2. Where has 7-1-17 जसः शी been used in the verses?

नङ्क्ष्यन्ति 3Ap-लृँट्

Today we will look at the form नङ्क्ष्यन्ति 3Ap-लृँट् from श्रीमद्भागवतम् 3.25.37.

अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ।। ३-२५-३७ ।।
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ।। ३-२५-३८ ।।

श्रीधर-स्वामि-टीका
विभूत्यादिकं च तत्राधिकमित्याह । अथो अविद्याविवृत्त्यनन्तरं विभूतिं सत्यलोकादिगतां भोगसम्पत्तिमणिमाद्यष्टाङ्गमैष्वर्यमनुप्रवृत्तं भक्तिमनु स्वत एव प्राप्तमपि भागवतींश्रियं वैकुण्ठस्थां संपत्तिमस्पृहयन्ति । ते यद्यपि न स्पृहयन्तीत्यर्थः । तथापि लोके वैकुण्ठे अश्नुवते तु प्राप्नुवन्त्येव ।। ३७ ।। नन्वेवं तर्हि लोकत्वाविशेषात्स्वर्गादिवद्भोक्तृभोग्यानां कदाचिद्विनाशः स्यात्तत्राह । हे शान्तरूपे । यद्वा शान्तं शुद्धसत्त्वं तद्रूपे वैकुण्ठे मत्पराः कदाचिदपि न नङ्क्ष्यन्ति भोग्यहीना न भवन्ति । अनिमिषो मे हेतिर्मदीयं कालचक्रं च नो लेढि तान्न ग्रसति । तत्र हेतुः – येषामिति । सुत इव स्नेहविषयः, सखेव विश्वासास्पदम्, गुरुरिवोपदेष्टा, सुहृदिव हितकारी, इष्टं दैवमिव पूज्यः । एवं सर्वभावेन मां ये भजन्ति तान्मदीयं कालचक्रं न ग्रसतीत्यर्थः ।। ३८ ।।

Gita Press translation “They no longer crave for the wealth and enjoyments of Satyaloka (the highest heaven) and the other spheres falling within My jurisdiction as the Lord of Māyā, nor for the eight kinds of supernatural powers that come to them of their own accord as a sequel to Devotion, nor even for the wealth and splendor of the Lord’s own realm (Vaikuṇṭha), which are full in every respect; yet they do enjoy these in that Abode of the Supreme.(38) They who depend on Me, nay, to whom I am the only object of love, nay, the very self, the son, the friend, the perceptor, the kith and kin and the chosen deity, are never deprived of these enjoyments in Vaikuṇṭha (which consists of pure Sattva); nor does My weapon in the shape of Time ever devour them.(39)”

Note: The translation is as per the commentary which says नङ्क्ष्यन्ति = भोग्यहीना भवन्ति ।

नङ्क्ष्यन्ति is derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “नशँ” has a उदात्त-स्वरः। Thus √नश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √नश् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) नश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नश् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) नश् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) नश् + स्य + झि । The प्रत्यय: “स्य” optionally takes a “इट्”-आगम: here as per 7-2-45 रधादिभ्यश्च – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्त्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७).

In the present example, the optional “इट्”-आगम: has not applied. See question 2.

(6) न नुँम् श् + स्य + झि । By 7-1-60 मस्जिनशोर्झलि, when followed by a प्रत्यय: which begins with a झल् letter, the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१) as well as √नश् (णशँ अदर्शने ४. ९१) gets the augment नुँम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel (अकार:) in the अङ्गम् “नश्”।

(7) न न् श् + स्य + झि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) न न् श् + स्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) न न् श् + स्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(10) न न् ष् + स्यन्ति । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(11) न न् क् + स्यन्ति । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(12) नं क् + स्यन्ति । By 8-3-34 नश्चापदान्तस्य झलि, नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

(13) नं क् + ष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(14) नङ्क्ष्यन्ति । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions :

1. Where has 7-1-60 मस्जिनशोर्झलि been used in the गीता?

2. What would be the final form in this example in the case where the “इट्”-आगम: is applied?

3. Can you spot a ढकार-लोप: (elision of the letter “ढ्”) in the verses?

4. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

5. Why doesn’t 6-4-87 हुश्नुवोः सार्वधातुके apply in the form प्राप्नुवन्ति used in the commentary? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“All those who don’t follow (practice) Dharma will be ruined.” Use (a लँट् form of) √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०) for “to follow (practice)” and (a लृँट् form of) √नश् (णशँ अदर्शने ४. ९१) for “to be ruined.” Use the appropriate forms of the pronouns “यद्” and “तद्”।

Easy questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form श्रियम् (स्त्रीलिङ्ग-प्रातिपदिकम् “श्री”, द्वितीया-एकवचनम्) used in the verses?

2. Which सूत्रम् is used for the “अनँङ्”-आदेश: in the form उपदेष्टा (प्रातिपदिकम् “उपदेष्टृ”, पुंलिङ्गे प्रथमा-एकवचनम्) used in the commentary?

ग्रहीष्यति 3As-लृँट्

Today we will look at the form ग्रहीष्यति 3As-लृँट् from श्रीमद्भागवतम् 4.14.12

तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।। ४-१४-१२ ।।
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवमध्यवसायैनं मुनयो गूढमन्यवः । उपव्रज्याब्रुवन्वेनं सान्त्वयित्वा च सामभिः ।। ४-१४-१३ ।।

श्रीधर-स्वामि-टीका
स्वस्य तत्पातकस्पर्शे हेतुः – तत्पातकित्वं विद्विद्भिः ।। १२ ।। गूढो मन्युर्येषाम् ।। १३ ।।

Gita Press translation “For Vena, who was addicted to evil ways, was made king by us even though we were aware of his sins. If, however, the unrighteous fellow does not accept our advice even when kindly addressed, we shall burn him with our spiritual fire, burnt as he already is by popular reproach.” Thus resolved, the sages approached Vena, concealing their anger, and, after soothing him with kind words, spoke to him (as follows.)

ग्रहीष्यति is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी। Here it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) ग्रह् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) ग्रह् + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) ग्रह् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) ग्रहीस्यति । By 7-2-37 ग्रहोऽलिटि दीर्घः, when prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

(9) ग्रहीष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the last verse of which chapter of the गीता has लृँट् been used?

2. Commenting on the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः (used in step 8), the काशिका says – अलिटि इति किम्? जगृहिम। Please explain.

3. Besides in ग्रहीष्यति, where else in the verses has लृँट् been used?

4. Which सूत्रम् is used for the दकारादेश: in the form विद्वद्भि: (प्रातिपदिकम् “विद्वस्”, पुंलिङ्गे तृतीया-बहुवचनम्)? Note: “विद्वस्” ends in the प्रत्यय: “वसुँ”।

5. Can you spot a “उवँङ्”-आदेश: in the verses?

6. How would you say this in Sanskrit?
“I hope that you will accept my advice.” Use the अव्ययम् “कच्चित्” (ref. गीता 18-72) for “I hope that” and the masculine प्रातिपदिकम् “उपदेश” for “advice.”

Easy questions:

1. Which सूत्रम् is used for the “एन”-आदेश: in the form एनम्?

2. Which word used in the verses is a short alternate form for अस्माकम्?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics