Home » Example for the day » मोक्ष्यसे 2Ps-लृँट्

मोक्ष्यसे 2Ps-लृँट्

Today we will look at the form मोक्ष्यसे 2Ps-लृँट् from श्रीमद्भागवतम् 6.13.6

श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ।। ६-१३-६ ।।
हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ।। ६-१३-७ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Śrī Śuka continued : On hearing this the sages replied to the mighty Indra as follows :- “We shall get you to propitiate the Lord by means of a horse-sacrifice and all will be well with you. (Pray) do not be afraid. (6) Having worshipped Lord Nārāyaṇa, the Supreme Spirit, the Inner Controller and Ruler of the universe, through a horse-sacrifice you will be absolved even of the sin proceeding from the extermination of the (whole) world.(7)”

मोक्ष्यसे is derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The ending ऌकार: is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लृँट्, कर्मणि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “थास्”।

(1) मुच् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मुच् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः।

(4) मुच् + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) मुच् + स्य + से । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

√मुच् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः
See question 2.

(6) मोच् + स्य + से । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(7) मोक् + स्य + से । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) respectively get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(8) मोक्ष्यसे । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has मोक्ष्यसे been used in the गीता?

2. In the धातु-पाठ:, in addition to √मुच् how many other monosyllabic verbal roots which end in a चकार: are अनुदात्तोपदेशा:?

3. In the verses, can you spot a form in which the “णिच्” affix has been used? Note: This is a irregular form (आर्ष-प्रयोग:।)

4. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?

5. How would you say this in Sanskrit?
“By what means will I be absolved of all sin?” Use the masculine प्रातिपदिकम् “उपाय” for “means” and the neuter प्रातिपदिकम् “पाप” for “sin.”

6. How would you say this in Sanskrit?
“Reading the Geeta continuously you (masculine) be absolved of all sin.” Use the adjective प्रातिपदिकम् “पठत्” (ends in the affix “शतृँ”) for “reading” and the adverb “सततम्” for “continuously.”

Easy questions:

1. Where has 7-3-109 जसि च been used in the verses?

2. Why doesn’t 7-2-102 त्यदादीनामः apply in the form इदम् (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्) used in the verses?


1 Comment

  1. 1. Where has मोक्ष्यसे been used in the गीता?
    Answer: मोक्ष्यसे has been used in the गीता in the following verses:

    किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
    तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ।। 4-16 ।।

    एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
    कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।। 4-32 ।।

    श्रीभगवानुवाच
    इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
    ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ।। 9-1 ।।

    शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
    सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। 9-28 ।।

    2. In the धातु-पाठ:, in addition to √मुच् how many other monosyllabic verbal roots which end in a चकार: are अनुदात्तोपदेशा:?
    Answer: In addition to √मुच् the following monosyllabic verbal roots ending in चकार: are अनुदात्तोपदेशा: –
    √पच् (डुपचँष् पाके १. ११५१), √रिच् (रिचिँर् विरेचने ७. ४), √वच् (वचँ परिभाषणे २. ५८ as well as the substitute “वच्” which comes in place of “ब्रू” by 2-4-53 ब्रुवो वचिः), √विच् (विचिँर् पृथग्भावे ७. ५) and √सिच् (षिचँ क्षरणे ६. १७०).
    चान्तेषु पच्-मुच्-रिच्-वच्-विच्-सिच: षट्

    3. In the verses, can you spot a form in which the “णिच्” affix has been used? Note: This is a irregular form (आर्ष-प्रयोग:।)
    Answer: The affix “णिच्” has been used in the form याजयिष्याम, which is a आर्ष-प्रयोग: derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७)। It is a hybrid between a लृँट् form and a लोँट् form. The विवक्षा is कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुष:, बहुवचनम्।

    The grammatically correct form in लृँट् is याजयिष्याम:। Steps are as follows:
    यज् + णिच् । By 3-1-26 हेतुमति च, 3-4-114 आर्धधातुकं शेषः।
    = यज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = याज् + इ । By 7-2-116 अत उपधायाः।
    = याजि । “याजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    याजि + लृँट् । By 3-3-13 लृट् शेषे च।
    = याजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = याजि + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = याजि + स्य + मस् । By 3-1-33 स्यतासी लृलुटोः।
    = याजि + इट् स्य + मस् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = याजि + इस्य + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = याजे + इस्य + मस् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = याजयिस्य मस् । By 6-1-78 एचोऽयवायावः।
    = याजयिस्यामस् । By 7-3-101 अतो दीर्घो यञि।
    = याजयिस्यामः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = याजयिष्यामः । By 8-3-59 आदेशप्रत्यययो:।

    The grammatically correct form in लोँट् is याजयाम। Steps are as follows:
    याजि + लोँट् । By 3-3-162 लोट् च।
    = याजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = याजि + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = याजि + म । By 3-4-85 लोटो लङ्वत्‌, 3-4-99 नित्यं ङितः।
    = याजि + आट् म । By 3-4-92 आडुत्तमस्य पिच्च।
    = याजि + आम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = याजि + शप् + आम । By 3-1-68 कर्तरि शप्।
    = याजि + अ + आम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = याजे + अ + आम । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = याजय् + अ + आम । By 6-1-78 एचोऽयवायावः।
    = याजयाम । By 6-1-101 अकः सवर्णे दीर्घः।

    The form याजयिष्याम used in the verses is like a combination of the लृँट् form याजयिष्याम: and the लोँट् form याजयाम। Note: Similar usage is seen in the गीता in the form प्रसविष्यध्वम् used in verse 3-10.
    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ || 3-10||

    4. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ has been used in the form अब्रुवन् derived from the धातुः √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ब्रू + झ् । By 3-4-100 इतश्च।
    = ब्रू + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = ब्रू + झ् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = ब्रू + अन्त् । By 7-1-3 झोऽन्तः।
    = ब्र् उवँङ् + अन्त् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
    = ब्रुव् + अन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् ब्रुवन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अब्रुवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अब्रुवन् । By 8-2-23 संयोगान्तस्य लोपः।

    5. How would you say this in Sanskrit?
    “By what means will I be absolved of all sin?” Use the masculine प्रातिपदिकम् “उपाय” for “means” and the neuter प्रातिपदिकम् “पाप” for “sin.”
    Answer: केन उपायेन सर्वेभ्यः पापेभ्यः मोक्ष्ये = केनोपायेन सर्वेभ्यः पापेभ्यो मोक्ष्ये।
    अथवा
    कैः उपायैः सर्वेभ्यः पापेभ्यः मोक्ष्ये = कैरुपायैः सर्वेभ्यः पापेभ्यो मोक्ष्ये।

    6. How would you say this in Sanskrit?
    “Reading the Geeta continuously you (masculine) be absolved of all sin.” Use the adjective प्रातिपदिकम् “पठत्” (ends in the affix “शतृँ”) for “reading” and the adverb “सततम्” for “continuously.”
    Answer: गीताम् सततम् पठन् सर्वेभ्यः पापेभ्यः मोक्ष्यसे = गीतां सततं पठन् सर्वेभ्यः पापेभ्यो मोक्ष्यसे।

    Easy questions:

    1. Where has 7-3-109 जसि च been used in the verses?
    Answer: 7-3-109 जसि च has been used in the form ऋषयः (प्रातिपदिकम् “ऋषि”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    ऋषि + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = ऋषि + अस् । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = ऋषे + अस् । By 7-3-109 जसि च – When the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = ऋषयस् । By 6-1-78 एचोऽयवायावः।
    = ऋषयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Why doesn’t 7-2-102 त्यदादीनामः apply in the form इदम् (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्) used in the verses?
    Answer: The derivation of इदम् (नपुंसकलिङ्गे द्वितीया-एकवचनम्) is as follows:
    इदम् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = इदम् । By 7-1-23 स्वमोर्नपुंसकात् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.
    Now, by 1-1-63 न लुमताऽङ्गस्य – when an affix takes the “लुक्”, “श्लु” or “लुप्” elision, the operations that were ordained on the अङ्गम् by that affix, shall not be carried out. Thus 7-2-102 त्यदादीनामः (which requires a विभक्ति: affix to follow) does not apply. 1-1-63 is निषेध-सूत्रम् to 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics