Home » Example for the day » अगस्त्यभ्रातरम् mAs

अगस्त्यभ्रातरम् mAs

Today we will look at the form अगस्त्यभ्रातरम् from श्रीमद्वाल्मीकि-रामायणम्
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।। १-१-४१ ।।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा |१-१-४२, first half ।

Gita Press translation "Entering the great forest (of Dandaka) and having dispatched the ogre Viradha, the lotus-eyed Rama saw one after another the sages Sarabhanga and Sutiksna as well as Agatsya and his brother (Idhmavahana)."

अगस्त्यभ्रातृ (अगस्त्य + भ्रातृ) gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is द्वितीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “अगस्त्यभ्रातृ”.

(1) अगस्त्यभ्रातृ + अम् ।

(2) अगस्त्यभ्रात् अर् + अम् । by 7-3-110 ऋतो ङिसर्वनामस्थानयोः, ऋत् (short ऋ) ending अङ्गम् gets a गुणः replacement, when followed by the affix ङि or an affix with the designation सर्वनामस्थानम्. By 1-1-51 उरण् रपरः the ‘अ’ which is the गुण-आदेशः for ऋ, is followed by रेफः (र्)।

(3) अगस्त्यभ्रातरम्

Questions:

1. Why didn’t 6-1-107 अमि पूर्वः apply in step 2 instead of 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?

2. By which सूत्रम् did the अम्-प्रत्यय: get the designation of सर्वनामस्थानम् (which is required for 7-3-110 to apply) ?

3. The द्वितीया-एकवचनम् of the प्रातिपदिकम् “स्वसृ” (meaning “sister”) is स्वसारम् . Why do we get a दीर्घ: (आकार:) in that case but not in the case of भ्रातरम् ?

4. Consider the सन्धि-कार्यम् between रामस् + राजीवलोचन: = रामर् + राजीवलोचन: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ) . At this stage why doesn’t 8-3-14 रो रि apply instead of 6-1-114 हशि च ?

5. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation (as in प्रविश्य) then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ ) . In the commentary on 3-4-21 the काशिका says द्विवचनमतन्त्रम् । and gives the example स्नात्वा पीत्वा भुक्त्वा व्रजति । Please explain what this means and how it applies to the present verse.

6. From which सूत्रम् does the अनुवृत्ति: of “गुण:” come into 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?

7. Which word in the verse translates to “having dispatched”?

8. In the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः which is the विभक्ति: (पञ्चमी अथवा षष्ठी ?) in the term ऋत: ? Which is the विभक्ति: (षष्ठी अथवा सप्तमी ?) in the term ङिसर्वनामस्थानयोः ?

9. Can you spot a place in the verse where सन्धि-कार्यम् has not been done? What could be the reason for this?


2 Comments

  1. Namaste Satishji:

    2. By which सूत्रम् did the अम्-प्रत्यय: get the designation of सर्वनामस्थानम् (which is required for 7-3-110 to apply) ?
    Answer: 1-1-43 सुडनपुंसकस्य gives the designation of सर्वनामस्थानम् for अम् in पुल्लिङ्गम् and स्त्रीलिङ्गम्

    —————————-

    3. The द्वितीया-एकवचनम् of the प्रातिपदिकम् “स्वसृ” (meaning “sister”) is स्वसारम् . Why do we get a दीर्घ: (आकार:) in that case but not in the case of भ्रातरम् ?

    Answer:
    It is caused by 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप्, of words ending in affixes तृन् and तृच् and of the words स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ and प्रशास्तृ becomes long.)

    The derivation of स्वसारम् is as follows
    स्वसृ + अम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, अङ्गम् gets a गुणः replacement, 1-1-51 उरण् रपरः)
    => स्वसर् + अम् ( 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् , उपधा is made दीर्घ:)
    =>स्वसारम्

    whereas the derivation of भ्रातरम् is
    भ्रातृ + अम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, अङ्गम् gets a गुणः replacement, 1-1-51 उरण् रपरः)
    => भ्रातरम् (Since भ्रातृ is not in the list specified by 6-4-11, the उपधा (penultimate) vowel will not be made दीर्घः )
    —————————-

    5. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation (as in प्रविश्य) then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ ) . In the commentary on 3-4-21 the काशिका says द्विवचनमतन्त्रम् । and gives the example स्नात्वा पीत्वा भुक्त्वा व्रजति । Please explain what this means and how it applies to the present verse.

    Answer: When क्त्वा-प्रत्ययः is used, there must be two actions minimum. Ex: गत्वा पठति -> Two actions : going, reading.
    द्विवचनमतन्त्रम् states that क्त्वा-प्रत्ययः is not just confined to the case of only two verbs. It can be more than two actions done by the same agent. Then also the क्त्वा-प्रत्ययः is used. स्नात्वा पीत्वा भुक्त्वा व्रजति -> Four actions are involved ( taking bath, drinking, eating, going ). As long as the doer of the action is same, and to express these actions in order, क्त्वा-प्रत्ययः is used.

    In the given Sloka, there were three actions done by रामः | 1. प्रविश्य 2. हत्वा 3. ददर्श रामः ….. प्रविश्य …… हत्वा …… ददर्श ।
    —————————–
    6. From which सूत्रम् does the अनुवृत्ति: of “गुण:” come into 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?
    Answer: The अनुवृत्ति: of “गुण:” come from 7-3-108 ह्रस्वस्य गुणः |
    ——————————-
    7. Which word in the verse translates to “having dispatched”?
    Answer: हत्वा
    —————————
    8. In the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः which is the विभक्ति: (पञ्चमी अथवा षष्ठी ?) in the term ऋत: ? Which is the विभक्ति: (षष्ठी अथवा सप्तमी ?) in the term ङिसर्वनामस्थानयोः ?

    Answer: For the term ऋत: -> as per 1-1-49 षष्ठी स्थानेयोगा it is should be षष्ठी-एकवचनम् because that is the स्थानी (place of operation) for the गुणादेश: .
    For the term ङिसर्वनामस्थानयोः -> as per 1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य it should be सप्तमी-द्विवचनम् because the condition of ङि or सर्वनामस्थानम् following is specified.
    ——————————
    9. Can you spot a place in the verse where सन्धि-कार्यम् has not been done? What could be the reason for this?
    The सन्धि: between च and अगस्त्यभ्रातरं is not done. Probably to keep the meter of the श्लोकः , सन्धि-कार्यम् has not been done.
    —————————

    सन्धि-कार्यम् for the श्लोकः

    प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
    विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।। १-१-४१ ।।
    सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा |१-१-४२, first half ।

    1. By 8-3-23 मोऽनुस्वारः, the अनुस्वरः come in place of a पदान्तमकार: when हल् follows )
    महारण्यं रामो = महारण्यम् + रामो
    विराधं राक्षसं = विराधम् + राक्षसं
    राक्षसं हत्वा = राक्षसम् + हत्वा
    शरभङ्गं ददर्श = शरभङ्गम् + ददर्श
    सुतीक्ष्णं च = सुतीक्ष्णम् + च
    अगस्त्यं च = अगस्त्यम् + च
    अगस्त्यभ्रातरं तथा = अगस्त्यभ्रातरम् + तथा

    2. रामो राजीवलोचनः = रामस् + राजीवलोचनः

    रामस् + राजीवलोचनः = राम रुँ + राजीवलोचनः (8-2-66 ससजुषो रुः)
    = राम र् + राजीवलोचनः ( 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = राम उ + राजीवलोचनः ( 6-1-114 हशि च)
    = रामो राजीवलोचनः (6-1-87 आद्गुणः)

    3. चाप्यगस्त्यं = च + अपि + अगस्त्यम्
    च + अपि = चापि ( 6-1-101 अकः सवर्णे दीर्घः )
    चापि + अगस्त्यम् = चाप्यगस्त्यम् ( 6-1-77 इको यणचि )

    Namaste
    Lalitha.

  2. 1. Why didn’t 6-1-107 अमि पूर्वः apply in step 2 instead of 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?
    By 1-4-2 विप्रतिषेधे परं कार्यम् , 7-3-110 takes precedence over 6-1-107, since it is a later rule in the अष्टाध्यायी .

    2. By which सूत्रम् did the अम्-प्रत्यय: get the designation of सर्वनामस्थानम् (which is required for 7-3-110 to apply) ?
    1-1-43 सुडनपुंसकस्य.

    3. The द्वितीया-एकवचनम् of the प्रातिपदिकम् “स्वसृ” (meaning “sister”) is स्वसारम् . Why do we get a दीर्घ: (आकार:) in that case but not in the case of भ्रातरम् ?
    The प्रातिपदिकम् “स्वसृ” is one of the प्रातिपदिकानि mentioned in सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् – (Satishji’s notes – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप्, of words ending in affixes तृन् and तृच् and of the words स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ and प्रशास्तृ becomes long.) This सूत्रम् does not include भातृ.

    4. Consider the सन्धि-कार्यम् between रामस् + राजीवलोचन: = रामर् + राजीवलोचन: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ) . At this stage why doesn’t 8-3-14 रो रि apply instead of 6-1-114 हशि च ?
    8-3-14 रो रि is in the त्रिपादी section. Due to the rule 8-2-1 पूर्वत्रासिद्धम् , 8-3-14 रो रि is not seen (असिद्धम्) by 6-1-114 हशि च. Hence 6-1-114 gets precedence over 8-3-14.
    “’पूर्वत्रासिद्धम्’ इति ’रो रि’ इति अस्य असिद्धतत्वात् उत्वम् एव” – सिद्धान्तकौमुदी

    5. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation (as in प्रविश्य) then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ ) . In the commentary on 3-4-21 the काशिका says द्विवचनमतन्त्रम् । and gives the example स्नात्वा पीत्वा भुक्त्वा व्रजति । Please explain what this means and how it applies to the present verse.
    The word समानकर्तृकयोः implies द्विवचनम् – two verbal roots. द्विवचनमतन्त्रम् says that the सूत्रम् also applies when there are more than two actions like स्नात्वा पीत्वा भुक्त्वा व्रजति.

    The present verse has three actions : entering प्रविश्य, having dispatched हत्वा, Rama saw ददर्श. The common doer is Rama.

    6. From which सूत्रम् does the अनुवृत्ति: of “गुण:” come into 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?
    7-3-108 ह्रस्वस्य गुणः

    7. Which word in the verse translates to “having dispatched”?
    हत्वा

    8. In the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः which is the विभक्ति: (पञ्चमी अथवा षष्ठी ?) in the term ऋत: ? Which is the विभक्ति: (षष्ठी अथवा सप्तमी ?) in the term ङिसर्वनामस्थानयोः ?
    Since ऋत् (ऋकार:) is the item being replaced, ऋतः is षष्ठी-एकवचनम् as per 1-1-49 षष्ठी स्थानेयोगा. Since the operation is taking prior to ङि or सर्वनाम-स्थानम् , therefore ङिसर्वनामस्थानयोः is सप्तमी-द्विवचनम् as per 1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य ।

    9. Can you spot a place in the verse where सन्धि-कार्यम् has not been done? What could be the reason for this?
    च अगस्त्यभ्रातरं6-1-101 अकः सवर्णे दीर्घः has not been done between two अकारौ. The reason is to maintain the meter of the verse.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics