Home » Example for the day » परिघम् mAs

परिघम् mAs

Today we will look at the form परिघम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 5.58.157.

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् । ततस्तन्नगरद्वारं वेगेन प्लुतवानहम् ।। ५-५८-१५७ ।।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५-५८-१५८ ।।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायाःकश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५-५८-१५९ ।।
दहता च मया लङ्कां दग्धा सीता न संशयः । रामस्य च महत्कार्यं मयेदं विफलीकृतम् ।। ५-५८-१६० ।।
इति शोकसमाविष्टश्चिन्तामहमुपागतः । ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम् ।। ५-५८-१६१ ।।

Gita Press translation – Seizing an iron bar I made short work of those ogres. Then with agility I leapt up that city gate (157). Nay, with my tail inflamed I set fire to that city with its attics and gates without getting confused, (even) as the fire of universal destruction burns (all) created beings (158). “Evidently Sītā (daughter of Janaka) has (also) perished, since no part of Laṇkā is observed unburnt – the whole city stands reduced to ashes (159). (Even) while I was setting fire to Laṇkā, Sītā (too) has been burnt; there is no doubt about it. Nay, this great purpose of Śrī Rāma has (thereby) been defeated by me.” (160) Thoroughly possessed by grief, I began to reflect as above. In the meantime I heard the propitious utterance of Cāraṇas (celestial bards).

परिहन्यतेऽनेनेति परिघ:।

The प्रातिपदिकम् ‘परिघ’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).

(1) परि घ + अप् । By 3-3-84 परौ घः – To denote the instrument (of the action), the affix अप् may be used following the verbal root √हन् (हनँ हिंसागत्योः २. २) when in conjunction with the उपसर्ग: ‘परि’ and simultaneously the verbal root takes the substitution ‘घ’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire term ‘हन्’ is replaced by ‘घ’।

See question 2.

(2) परि घ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) परि घ् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed. Note: The affix अप् has the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= परिघ । ‘परिघ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(4) परिघ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(5) परिघम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the affix अप् been used in the last three verses of Chapter One of the गीता?

2. From which सूत्रम् does the अनुवृत्ति: of ‘हन:’ come in to the सूत्रम् 3-3-84 परौ घः (used in step 1)?

3. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

4. Which सूत्रम् prevents the affix ‘क्त’ from taking the augment ‘इट्’ in the form प्रदीप्तेन?

5. Can you spot the affix ‘क्तवतुँ’ in the verses?

6. How would you say this in Sanskrit?
“At night our city’s gate is locked by a huge bar.” Use (a passive form) of the verbal root √रुध् (रुधिँर् आवरणे ७. १) preceded by the उपसर्ग: ‘नि’ for ‘to lock.’ Use the adjective प्रातिपदिकम् ‘महत्’ for ‘huge.’

Easy questions:

1. Which सूत्रम् prescribes the वृद्धि: substitution in the from अश्रौषम्?

2. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?


1 Comment

  1. 1. Where has the affix अप् been used in the last three verses of Chapter One of the गीता?
    Answer: The affix अप् has been used in the form रणे (पुंलिङ्ग-प्रातिपदिकम् ‘रण’, सप्तमी-एकवचनम्) in the following verse of Chapter One of the गीता –
    यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
    धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ || 1-46||

    रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रण: (संग्राम:) derived from the verbal root √रण् (रणँ शब्दार्थः १. ५१३).
    रण् + अप् । By the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् – The two verbal roots √वश् (वशँ कान्तौ २. ७५) and √रण् (रणँ शब्दार्थः १. ५१३) should be listed (included) among those verbal roots (given in 3-3-58 ग्रहवृदृनिश्चिगमश्च) which take the affix अप्।
    Note: घञि प्राप्ते वचनम् – In the absence of this वार्तिकम् the affix घञ् would have applied here (giving an undesirable form.)
    = रण् + अ = रण । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘रण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It is declined like राम-शब्द:। Note: This प्रातिपदिकम् is sometimes used in the neuter gender where it is declined like वन-शब्द:।

    2. From which सूत्रम् does the अनुवृत्ति: of ‘हन:’ come in to the सूत्रम् 3-3-84 परौ घः (used in step 1)?
    Answer: The अनुवृत्ति: of ‘हन:’ has come into the सूत्रम् 3-3-84 परौ घः from the सूत्रम् 3-3-76 हनश्च वधः।

    3. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form दहता (प्रातिपदिकम् ‘दहत्’, पुंलिङ्गे तृतीया-एकवचनम्)।

    प्रातिपदिकम् ‘दहत्’ is derived from the verbal root √दह् (दहँ भस्मीकरणे १. ११४६).
    दह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दह् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: Since the verbal root √दह् has no indications for bringing in a आत्मनेपदम् affix it takes a परस्मैपदम् affix by default as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा। Therefore the verbal root √दह् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = दह् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दह् + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = दह् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दहत् । By 6-1-97 अतो गुणे।

    ‘दहत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which सूत्रम् prevents the affix ‘क्त’ from taking the augment ‘इट्’ in the form प्रदीप्तेन?
    Answer: The affix ‘क्त’ in the form प्रदीप्तेन (प्रातिपदिकम् ‘प्रदीप्त’, पुंलिङ्गे/नपुंसकलिङ्गे तृतीया-एकवचनम्) is prevented from taking the augment ‘इट्’ by the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् – When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has the letter ‘ई’ as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्।

    The प्रातिपदिकम् ‘प्रदीप्त’ is derived from the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५) preceded by the उपसर्गः ‘प्र’।
    प्र दीप् + क्त । By 3-2-102 निष्ठा।
    = प्र दीप् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: Here 7-2-14 श्वीदितो निष्ठायाम् prevents the निष्ठा affix ‘क्त’ from taking the augment इट् which would have been done by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = प्रदीप्त । ‘प्रदीप्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot the affix ‘क्तवतुँ’ in the verses?
    Answer: The affix ‘क्तवतुँ’ is used in the form प्लुतवान् (प्रातिपदिकम् ‘प्लुतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The प्रातिपदिकम् ‘प्लुतवत्’ is derived from the verbal root √प्लु (प्लुङ् गतौ १. १११२) as follows –

    प्लु + क्तवतुँ । By 3-2-102 निष्ठा – The affix ‘निष्ठा; (ref. 1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्तवतुँ’ is used कर्तरि (to denote the agent) as per 3-4-67 कर्तरि कृत्‌।
    = प्लु + तवत् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The affix ‘क्तवतुँ’ is a कित्। Therefore 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः। Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘तवत्’ from taking the augment ‘इट्’ which would have been done by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = प्लुतवत् । ‘प्लुतवत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form प्लुतवान् from ‘प्लुतवत्’ is similar to the derivation of उक्तवान् from ‘उक्तवत्’ as shown in the following post – http://avg-sanskrit.org/2012/11/20/उक्तवान्-mns

    6. How would you say this in Sanskrit?
    “At night our city’s gate is locked by a huge bar.” Use (a passive form) of the verbal root √रुध् (रुधिँर् आवरणे ७. १) preceded by the उपसर्ग: ‘नि’ for ‘to lock.’ Use the adjective प्रातिपदिकम् ‘महत्’ for ‘huge.’
    Answer: रात्र्याम्/नक्तम् अस्माकम् नगरस्य द्वारम् महता परिघेन निरुध्यते = रात्र्यामस्माकं/नक्तमस्माकं नगरस्य द्वारं महता परिघेन निरुध्यते।

    Easy questions:

    1. Which सूत्रम् prescribes the वृद्धि: substitution in the from अश्रौषम्?
    Answer: The वृद्धि: substitution in the from अश्रौषम् is prescribed by the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

    Please see answer to question 1 in the following comment for the derivation of the form अश्रौषम् – http://avg-sanskrit.org/2012/04/23/अश्रौष्म-1ap-लुँङ्/#comment-3665

    2. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?
    Answer: The सूत्रम् 7-3-101 अतो दीर्घो यञि has been used in the form दहामि derived from the verbal root √दह् (दहँ भस्मीकरणे १. ११४६).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दह् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दह् + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = दह् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दहामि । By 7-3-101 अतो दीर्घो यञि – The ending letter ‘अ’ of a अङ्गम् is elongated if it is followed by a सार्वधातुकम् affix beginning with a letter of the यञ्-प्रत्याहार:।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics