Home » Example for the day » उपजिगमिषति 3As-लँट्

उपजिगमिषति 3As-लँट्

Today we will look at the form उपजिगमिषति 3As-लँट् from श्रीमद्भागवतम् 5.24.26.

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि ॥ ५-२४-२५ ॥
तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ ५-२४-२६ ॥

श्रीधर-स्वामि-टीका
प्रह्रादस्त्वेक एवार्थे निष्णात इत्याह – यस्यानुदास्यमिति । स्वपितरि उपरते मृते सति स्वपित्र्यं पदं भगवता दीयमानमपि भगवतः खलु परमन्यदिति कृत्वा न तु जग्राहेत्यर्थः ॥ २५ ॥ ननु त्वमतिवीरः कुतस्तमेव बहुमन्यसे तत्राह । तस्यानुपथमनुवर्त्म । अमृजिता अक्षीणाः कषाया रागादयो यस्य । परिहीणो भगवदनुग्रहो यस्य । स को वा उपगन्तुमिच्छतीति ॥ २६ ॥

Gita Press translation – It is well-known that my grandfather (the great devotee Prahlāda) asked for His service only, but not the throne of his father (Hiraṇyakaśipu, the suzerain lord of the three worlds,) which had (now) no fear from any quarter, even though it was being offered by the Lord on the latter’s death, (only) because it was something other than the Lord (25). What individual like me, whose passions have not been attenuated and who has totally rejected the Lord’s grace, can possibly hope to tread in the footsteps of that noble soul?” (26)

जिगमिषति is a desiderative form derived from the धातुः √गम् (भ्वादि-गणः, गमॢँ गतौ, धातु-पाठः #१. ११३७). See question 1.

The विवक्षा is लँट्, कर्तरि (सन्नन्त-प्रयोगः), प्रथम-पुरुषः, एकवचनम्।

गम् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= गम् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः, but the special rule 7-2-58 गमेरिट् परस्मैपदेषु applies in the next step.

= गम् + इट् स । By 7-2-58 गमेरिट् परस्मैपदेषु – When not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स”।

= गम् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= गम् गम् + इस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= ग गम् + इस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= ज गम् + इस । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

= जि गम् + इस । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= जिगमिष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिगमिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the verbal root √गम् (गमॢँ गतौ १. ११३७) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √गम् takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिगमिष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

(1) जिगमिष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिगमिष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिगमिष + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जिगमिष + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) जिगमिष + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) जिगमिषति । By 6-1-97 अतो गुणे

“उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
उप + जिगमिषति = उपजिगमिषति ।

Questions:

1. From which other verbal root besides √गम् (गमॢँ गतौ १. ११३७) can the form जिगमिषति be derived?

2. In the सूत्रम् 6-1-9 सन्यङोः, is the term सन्यङोः declined as षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम्?

3. Commenting on the सूत्रम् 7-4-79 सन्यतः the काशिका says – “सनि” इति किम्? पपाच। Please explain.

4. Which verbal root has been used in the form वव्रे?

5. How would you say this in Sanskrit?
“I want to go home.”

6. How would you say this in Sanskrit?
“I don’t want to read this book.”

Easy Questions:

1. Which सूत्रम् is used for the गुणादेशः in the form स्वपितरि (प्रातिपदिकम् “स्वपितृ”, सप्तमी-एकवचनम्)?

2. Where has the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः been used in the commentary?


1 Comment

  1. 1. From which other verbal root besides √गम् (गमॢँ गतौ १. ११३७) can the form जिगमिषति be derived?
    Answer: जिगमिषति can also be derived from the verbal root √इ (इण् गतौ २. ४०). As per 2-4-47 सनि च – When the affix सन् follows, the verbal root √इ (इण् गतौ २. ४०) is replaced by “गम्” as long as the sense is not that of “comprehending.”

    The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    गम् + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा, 2-4-47 सनि च।

    The rest of the derivation is the same as in the post.

    2. In the सूत्रम् 6-1-9 सन्यङोः, is the term सन्यङोः declined as षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम्?
    Answer: The वृत्तिः of the सूत्रम् 6-1-9 सन्यङोः says सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । The term सन्यङोः is षष्ठी-द्विवचनम् of the प्रातिपदिकम् “सन्यङ्”। Hence as per 1-1-49 षष्ठी स्थानेयोगा (the term in षष्ठी denotes the place of the operation), reduplication is done for the term which ends in “सन्” or “यङ्” (सन्नन्तस्य यङन्तस्य।) On the other hand if सन्यङोः were interpreted as सप्तमी-द्विवचनम्, then reduplication would only be done for the term which precedes “सन्” or “यङ्”। Note: This is in contrast to 6-1-8 लिटि धातोरनभ्यासस्य, 6-1-10 श्लौ and 6-1-11 चङि where the सप्तमी-विभक्तिः has been used in लिटि, श्लौ and चङि।

    Consider the form प्रतीषिषति, which is a desiderative form derived from √इ (इण् गतौ २. ४०) with the उपसर्गः “प्रति”। This form cannot be derived if सन्यङोः is interpreted as सप्तमी-द्विवचनम्। Only when सन्यङोः is interpreted as षष्ठी-द्विवचनम्, the term “स” can be reduplicated to get the desired form as shown in the steps below.

    The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    Note: The सूत्रम् 2-4-47 does not apply here because प्रति + √इ (इण् गतौ २. ४०) is used in the sense of comprehending.

    प्रति इ + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा, 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।
    = प्रति इ + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = प्रति ई स । By 6-4-16 अज्झनगमां सनि।
    = प्रति ई स स । By 6-1-9 सन्यङोः। Note: Since the multi-syllabic verbal root “ईस” begins with a vowel, duplication is done for the second portion (“स”) containing a single vowel. Also note that if सन्यङोः were to be interpreted as सप्तमी-द्विवचनम्, then the term “ई” (which precedes “सन्”) would be reduplicated giving an undesired form.
    = प्रति ई सि स । By 7-4-79 सन्यतः।
    = प्रति ईषिष । By 8-3-59 आदेशप्रत्यययो:।
    “ईषिष” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    प्रति ईषिष + लँट् । By 3-2-123 वर्तमाने लट् = प्रति ईषिषति ।
    = प्रतीषिषति । By 6-1-101 अकः सवर्णे दीर्घः।

    3. Commenting on the सूत्रम् 7-4-79 सन्यतः the काशिका says – “सनि” इति किम्? पपाच। Please explain.
    Answer: The वृत्तिः of 7-4-79 सन्यतः is अभ्यासस्यात इत् स्यात् सनि which means that the अकारः in the अभ्यासः is replaced by इकारः when the affix “सन्” follows. The काशिका is explaining the relevance of the word सनि in the सूत्रम् 7-4-79 सन्यतः।

    पपाच is derived from the verbal root √पच् (डुपचँष् पाके १. ११५१).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = पच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = पच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पच् पच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = प पच् + अ । By 7-4-60 हलादिः शेषः।
    Note: As per 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः। Here the अङ्गम् “प पच्” is not followed by “सन्”। Hence the सूत्रम् 7-4-79 does not apply here.
    = पपाच । By 7-2-116 अत उपधायाः।

    4. Which verbal root has been used in the form वव्रे?
    Answer: The verbal root √वृ (वृञ् वरणे ५. ८ or वृङ् सम्भक्तौ ९. ४५) has been used in the form वव्रे।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले (if वृञ् वरणे ५. ८ is used), 1-3-12 अनुदात्तङित आत्मनेपदम् (if वृङ् सम्भक्तौ ९. ४५ is used).
    = वृ + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = वृ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “ए” is कित् here. Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = वृ वृ + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = वर् वृ + ए । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = व वृ + ए । By 7-4-60 हलादिः शेषः।
    = वव्रे । By 6-1-77 इको यणचि।

    5. How would you say this in Sanskrit?
    “I want to go home.”
    Answer: गृहम् जिगमिषामि = गृहं जिगमिषामि।

    6. How would you say this in Sanskrit?
    “I don’t want to read this book.”
    Answer: इदम् पुस्तकम् न पिपठिषामि = इदं पुस्तकं न पिपठिषामि।

    Easy Questions:

    1. Which सूत्रम् is used for the गुणादेशः in the form स्वपितरि (प्रातिपदिकम् “स्वपितृ”, सप्तमी-एकवचनम्)?
    Answer: The सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः is used for the गुणादेशः in the form स्वपितरि (पुंलिङ्ग-प्रातिपदिकम् “स्वपितृ”, सप्तमी-एकवचनम्।)

    स्वपितृ + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = स्वपितृ + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्वपितर् + इ | By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः – In the place of ऋवर्ण: if an अण् letter comes as a substitute, it is always followed by a “रँ” letter.
    = स्वपितरि।

    2. Where has the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः been used in the commentary?
    Answer: The सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः has been used to form अन्यत् (सर्वनाम-प्रातिपदिकम् “अन्य”, नपुंसकलिङ्गे द्वितीया-एकवचनम्)।
    अन्य + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = अन्य + अद्ड् । By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः – The affixes “सुँ” and “अम्”, get “अद्ड्” as their replacement, when following the five pronouns (listed under 1-1-27) beginning with “डतर” when used in the neuter. Note: The five pronouns are “डतर”, “डतम”, “अन्य”, “अन्यतर” and “इतर”। Since the first two (“डतर”, “डतम”) are affixes they refer to words that end in these two affixes. The अङ्गम् “अन्य” gets भ-सञ्ज्ञा by the सूत्रम् 1-4-18 यचि भम्। This allows 6-4-143 to apply below.
    = अन्य + अद् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अन्य् + अद् । टि-लोपः of the अङ्गम् “अन्य” by 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter.
    = अन्यद् । By 8-2-39 झलां जशोऽन्ते।
    = अन्यद्/अन्यत् । By 8-4-56 वावसाने।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics