Home » 2012 » May » 25

Daily Archives: May 25, 2012

अधुक्षन् 3Ap-लुँङ्

Today we will look at the form अधुक्षन् 3Ap-लुँङ् from श्रीमद्भागवतम् 4.18.23.

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिणः ।। ४-१८-२३ ।।
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाश्चरं चाचरमेव च ।। ४-१८-२४ ।।

श्रीधर-स्वामि-टीका
यवसं तृणम् । गोवृषं रुद्रवाहं वृषभम् । मृगेन्द्रेणेत्युत्तरेण अन्वयः ।। २३ ।। क्रव्यं मांसम् । चरं कीटादि अचरं फलादि ।। २४ ।।

Gita Press translation – The (graminivorous) beasts made a calf of the Bull of Lord Śiva and obtained the grasses for milk in the vessel of the forest. Again, the (ferocious) fleeating beasts with sharp teeth made use of the lion (the king of beasts) as the calf and got flesh for milk in the pot of their body. The birds made a calf of Garuḍa (their king) and got mobile creatures (such as moths and insects) as well as immobile creatures (fruits etc.) for milk (23-24).

अधुक्षन् is derived from the धातुः √दुह् (दुहँ प्रपूरणे, अदादि-गणः, धातु-पाठः #२. ४)

In the धातु-पाठः, √दुह् has one इत् letter (the अकार: following the हकार:) which has a स्वरित-स्वर:। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √दुह् takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√दुह् takes परस्मैपद-प्रत्ययाः। In short, √दुह् is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) दुह् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुह् + झि ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) दुह् + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) दुह् + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) दुह् + च्लि + अन्त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “च्लि”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) दुह् + क्स + अन्त् । By 3-1-45 शल इगुपधादनिटः क्सः – The affix “च्लि” when without the augment “इट्” takes the substitute “क्स” when following a verbal root which ends in a शल् letter (“श्”, “ष्”, “स्”, “ह्”) and has a penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”).
Note: This सूत्रम् is a अपवादः (exception) for 3-1-44 च्लेः सिच्।

Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) दुह् + स + अन्त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(9) दुह् + सन्त् । By 6-1-97 अतो गुणे

(10) अट् दुह् + सन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अ दुह् + सन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) अ दुह् + सन् । By 8-2-23 संयोगान्तस्य लोपः

(13) अ दुघ् + सन् । By 8-2-32 दादेर्धातोर्घः, the हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्।

(14) अ धुघ् + सन् । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः, the part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व” or at the end of a पदम्।

(15) अ धुघ् + षन् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(16) अधुक्षन् । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

Questions:

1. Where has the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 14) been used in Chapter 3 of the गीता?

2. The वृत्तिः of the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः (used in step 7) says “इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्।” Commenting on the word शलन्तः used in the वृत्तिः, the तत्त्वबोधिनी says – शल इति धातोर्विशेषणात्तदन्तलाभः। Please explain. (Hint: Consider the परिभाषा-सूत्रम् 1-1-72 येन विधिस्तदन्तस्य।)

3. Commenting further on the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः the तत्त्वबोधिनी says – शल इति किम् ? अतिप्त। Please explain.

4. In which other सूत्रम् (besides 3-1-45) does पाणिनिः specifically mention the affix “क्स”?

5. How would you say this in Sanskrit?
“The cowherd milked milk from the cows.” Use द्वितीया-विभक्तिः with both “milk” and “the cows.” Use the neuter प्रातिपदिकम् “पयस्” for “milk.”

6. How would you say this in Sanskrit?
“I was not able to stop my tears.” Use the अव्ययम् “उपरोद्धुम्” for “to stop” and use a लुँङ् form of the verbal root √शक् (शकॢँ शक्तौ ५. १७) for “to be able.”

Easy Questions:

1. Where has 7-3-109 जसि च  been used in the verses?

2. Which letter contained in the झष्-प्रत्याहारः is not in the भष्-प्रत्याहारः? Note: The झष्-प्रत्याहारः as well as the भष्-प्रत्याहारः has been used in the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 14).

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics