Home » Example for the day » साक्षात्कृत्य ind

साक्षात्कृत्य ind

Today we will look at the form साक्षात्कृत्य  ind from the commentary on कुमारसम्भवम् 3.58.

भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
योगात्स चान्तः परमात्मसंज्ञं दृष्ट्‌वा परं ज्योतिरुपारराम ।। ३.५८ ।।

सञ्जीवनी-टीका
भविष्यत इति । उमा च भविष्यतः पत्युः शम्भोः प्रतिहारभूमिं द्वारदेशं समाससाद । ‘स्त्री द्वार्द्वारं प्रतीहार:’ इत्यमरः । शंभुः च अन्तः [परमात्मसंज्ञम्] परमात्मेति संज्ञा यस्य तत् परं मुख्यम् । ‘परं दूरान्यमुख्येषु’ इति यादवः । ज्योतिः दृष्ट्वा साक्षात्कृत्य योगात् ध्यानात् । ‘योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु’ इत्यमरः । उपारराम उपारतः । ‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम् ।

Translation – Umā approached the entrance (of the abode) of Śambhu, her future Lord; at the same time, He too, having directly realized in Himself, the principal light called Paramātman (the Supreme Self), desisted from contemplation (broke the Samādhi).

(1) असाक्षाद्‍भूतं यथा साक्षाद्भवति तथा कृत्वा = साक्षात्कृत्य – having made something evident which was not evident before. In the present context it means ‘having directly realized.’

See question 1.

साक्षात्कृत्य is derived from the verbal root √कृ (डुकृञ् करणे ८. १०) preceded by the अव्ययम् ‘साक्षात्’। ‘साक्षात्’ gets the designation गति: here as per 1-4-74 साक्षात्प्रभृतीनि च – The designation ‘गति’ is optionally assigned to the terms ‘साक्षात्’ etc when used in conjunction with the verbal root √कृ (डुकृञ् करणे ८. १०).
Note: च्व्यर्थ इति वाच्यम्‌ – The (optional) designation ‘गति’ prescribed by the सूत्रम् 1-4-74 साक्षात्प्रभृतीनि च only applies when the terms ‘साक्षात्’ etc are used in the same sense as that of the affix ‘च्वि’ (ref. 5-4-50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः) which is the sense of ‘transforming something in to that which it was not before.’

Note: Besides accent considerations, the purpose of assigning the designation ‘गति’ is to facilitate compound formation prescribed by the सूत्रम् 2-2-18 कुगतिप्रादयः which in turn allows for the substitution ‘ल्यप्‌’ (in place of ‘क्त्वा’) prescribed by the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (in step 5.)

(2) कृ + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. In the present example the later action (having the same agent – ‘He’ (‘Śambhu’)) is उपारराम (‘desisted.’)

(3) अलौकिक-विग्रह: –

साक्षात् + कृ क्त्वा । By 2-2-18 कुगतिप्रादयः – The indeclinable ‘कु’, terms having the designation ‘गति’ (ref. 1-4-60 गतिश्च etc) as well as the terms ‘प्र’ etc. (ref. 1-4-58 प्रादयः) invariably compound with a syntactically related term and the resulting compound gets the designation तत्पुरुष:।

Note: The अनुवृत्ति: of नित्यम् (invariably) comes down from the prior सूत्रम् 2-2-17 नित्यं क्रीडाजीविकयोः।

(4) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘ साक्षात्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-18 (which prescribes the compounding) the term कुगतिप्रादयः ends in the nominative case. Hence the term ‘साक्षात्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘साक्षात् + कृ क्त्वा’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च।

(5) साक्षात् + कृ ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्ययम् other than ‘नञ्’ (ref. 2-2-6).

Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93) and आर्धधातुकम् (by 3-4-114.)

(6) साक्षात् + कृ य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(7) साक्षात् + कृ तुँक् य । By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has the letter ‘प्’ as a इत्), a short vowel takes the augment ‘तुँक्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘तुँक्’ joins after the short vowel ‘ऋ’।

(8) साक्षात् + कृ त् य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

= साक्षात्कृत्य ।

‘ साक्षात्कृत्य’ gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ। This allows 2-4-82 to apply below.

(9) साक्षात्कृत्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) साक्षात्कृत्य । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. What is the alternate form for साक्षात्कृत्य?

2. In which word in the verse has the affix लृँट् been used?

3. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the verse?

4. Why doesn’t the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति apply in the form दृष्ट्‌वा? (Which condition is not satisfied?)

5. What kind of समास: is परमात्मा (used in the commentary)?
i. षष्ठी-तत्पुरुष:
ii. कर्मधारय:
iii. अव्ययीभाव:
iv. नञ्-तत्पुरुष:

6. How would you say this in Sanskrit?
“Having directly realized the Self, one is never afraid.”

Easy questions:

1. Which सूत्रम् prescribes the use of a परस्मैपदम् affix in the form उपारराम?

2. Where has the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य been used in the verse?


1 Comment

  1. 1. What is the alternate form for साक्षात्कृत्य?
    Answer: As mentioned in step 1 of the derivation, the term साक्षात् optionally gets the designation ‘गति’ here as per the सूत्रम् 1-4-74 साक्षात्प्रभृतीनि च। (The अनुवृत्तिः of विभाषा comes down from the सूत्रम् 1-4-72 विभाषा कृञि।) In the case where साक्षात् is not assigned the designation ‘गति’, no compounding takes place by 2-2-18 कुगतिप्रादयः। And subsequently the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ doesn’t apply. Therefore, the alternate form is साक्षात् कृत्वा

    2. In which word in the verse has the affix लृँट् been used?
    Answer: The affix लृँट् has been used in the form भविष्यतः (प्रातिपदिकम् ‘भविष्यत्’, पुंलिङ्गे षष्ठी-एकवचनम्) – derived from the verbal root √भू (भू सत्तायाम् १. १).

    भू + लृँट् । By 3-3-13 लृट् शेषे च।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + शतृँ । By 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट्। Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root √भू is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।
    = भू + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = भू + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः।
    = भू + इट् स्य + अत् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = भू + इस्य + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भो + इस्य + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भविस्य + अत् । By 6-1-78 एचोऽयवायावः।
    = भविस्यत् । By 6-1-97 अतो गुणे।
    = भविष्यत् । By 8-3-59 आदेशप्रत्यययो:।

    ‘भविष्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा is पुंलिङ्गे, षष्ठी-एकवचनम्। Hence the form is भविष्यतः।

    3. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the verse?
    Answer: The वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् has been used in the form योगात् (पुंलिङ्ग-प्रातिपदिकम् ‘योग’, पञ्चमी-एकवचनम्)।

    As per the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् – When a verbal root having the meaning of जुगुप्सा (censure/dislike/disgust) or विराम: (cessation/turning away) or प्रमाद: (negligence/inattentiveness) is used, the कारकम् (participant in the action) – that is the विषय: (topic) of the जुगुप्सा/विराम:/प्रमाद: – is designated as अपादानम्।

    In the present example (योगादुपारराम) the verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) preceeded by the उपसर्ग: ‘उप’ has the meaning of विराम: (cessation/turning away) and the विषय: (topic) of the विराम: is ‘योग’ (contemplation). Hence it gets the designation अपादानम् (by the above वार्तिकम्) and the प्रातिपदिकम् ‘योग’ takes a fifth case affix (by the सूत्रम् 2-3-28 अपादाने पञ्चमी)।

    4. Why doesn’t the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति apply in the form दृष्ट्‌वा? (Which condition is not satisfied?)
    Answer: The form दृष्ट्‌वा is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    दृश् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the common agent of the actions दृष्ट्‌वा (having realized) and उपारराम (desisted) is शम्भुः। The earlier of the two actions is the action of ‘to realize’ which is denoted by √दृश् and hence √दृश् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    दृश् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ (for the affix ‘त्वा’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: By 6-1-58 सृजिदृशोर्झल्यमकिति – When followed by a अकित् (does not have the letter ‘क्’ as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्।
    In the present example the verbal root √दृश् is followed by the affix ‘क्त्वा’, which does begin with a झल् letter (‘त्’) but is a कित् (has the letter ‘क्’ as a इत्)। Therefore 6-1-58 does not apply.
    = दृष् + त्वा । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।
    = दृष् + ट्वा । By 8-4-41 ष्टुना ष्टुः।
    = दृष्ट्‌वा । ‘दृष्ट्‌वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    दृष्ट्‌वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = दृष्ट्‌वा । By 2-4-82 अव्ययादाप्सुपः।

    5. What kind of समास: is परमात्मा (used in the commentary)?
    i. षष्ठी-तत्पुरुष:
    ii. कर्मधारय:
    iii. अव्ययीभाव:
    iv. नञ्-तत्पुरुष:
    Answer: The विग्रहः is परमश्चासौ आत्मा = परमात्मा।

    परमात्मा is प्रथमा-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘परमात्मन्’। The derivation of the compound प्रातिपदिकम् ‘परमात्मन्’ is similar to the derivation of the compound प्रातिपदिकम् ‘परमभागवत’ as shown in the following post – https://avg-sanskrit.org/2015/07/23/परमभागवतैः-mip/
    Except after step 4, the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः applies to give –
    परम + आत्मन् = परमात्मन् ।

    6. How would you say this in Sanskrit?
    “Having directly realized the Self, one is never afraid.”
    Answer: आत्मानम् साक्षात्कृत्य न कदाचित् बिभेति = आत्मानं साक्षात्कृत्य न कदाचिद् बिभेति।
    अथवा –
    आत्मानम् साक्षात् कृत्वा न कदाचित् बिभेति = आत्मानं साक्षात् कृत्वा न कदाचिद् बिभेति।

    Easy questions:
    1. Which सूत्रम् prescribes the use of a परस्मैपदम् affix in the form उपारराम?
    Answer: The सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः justifies the use of a परस्मैपदम् affix in the form उपारराम derived from √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रम् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः ‘वि’/’आङ्’/’परि’, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)
    = रम् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = रम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रम् रम् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before 7-2-116.
    = र रम् + अ । By 7-4-60 हलादिः शेषः।
    = रराम । By 7-2-116 अत उपधायाः।

    ‘उप’ and ‘आङ्’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप आङ् + रराम = उप आ + रराम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = उपारराम । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Where has the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य been used in the verse?
    Answer: The सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य has been used in the form पत्युः (पुंलिङ्ग-प्रातिपदिकम् ‘पति’, षष्ठी-एकवचनम्)।

    Please see answer to easy question 2 in the following comment for derivation of the form पत्युः – https://avg-sanskrit.org/2012/09/20/कृत्यम्-nas/#comment-4501

Leave a comment

Your email address will not be published.

Recent Posts

October 2015
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics