Home » Example for the day » तिरोभूय ind

तिरोभूय ind

Today we will look at the form तिरोभूय  ind from कथासरित्सागर: verse 17.6.111.

इत्युक्त्वोपेत्य साश्रुस्तामवोचद्देवि माधुना । क्वापि यासीरहं मुक्ताफलकेतु: स ते प्रिय: ॥ १७.६.१०९ ॥
दृढव्रतस्य शापेन मानुषीभूय संस्मृता । जातिर्मयाद्येत्युक्त्वा तामैच्छदाश्लेष्टुमुत्सुक: ॥ १७.६.११० ॥
सा तूद्भ्रान्ता तिरोभूय तत्रासीत्साश्रुलोचना । सोऽपि राजसुतोऽपश्यंस्तां मोहादपतद्‍भुवि ॥ १७.६.१११ ॥

Translation – When he had said this, he went up to her weeping and said, “Princess, do not go away anywhere now; for I am your former lover Muktāphalaketu. I became a human by the curse of the hermit Dṛḍhavrata, and I have now remembered my former birth.” Having said this, he desired, in his eagerness, to embrace her. But she was alarmed and having concealed herself stayed there with her eyes full of tears: and the prince, not seeing her, fell on the ground in a swoon.

(1) अन्तर्हिता भूत्वा = तिरोभूय – having disappeared

तिरोभूय is derived from the verbal root √भू (भू सत्तायाम् १. १) preceded by the term ‘तिरस्’। ‘तिरस्’ gets the designation गति: here as per 1-4-71 तिरोऽन्तर्धौ – The term ‘तिरस्’ when denoting ‘disappearance/concealment’ gets the designation ‘गति’ provided it is used in conjunction with a verb.

Note: Besides accent considerations, the purpose of assigning the designation ‘गति’ is to facilitate compound formation prescribed by the सूत्रम् 2-2-18 कुगतिप्रादयः which in turn allows for the substitution ‘ल्यप्‌’ (in place of ‘क्त्वा’) prescribed by the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (in step 5.)

Note: Since the term ‘तिरस्’ has the designation ‘गति’ here it also gets the निपात-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः and hence the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

(2) भू + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. In the present example the later action (having the same agent – ‘she’) is आसीत् (‘stayed.’)

(3) अलौकिक-विग्रह: –

तिरस् + भू + क्त्वा । By 2-2-18 कुगतिप्रादयः – The indeclinable ‘कु’, terms having the designation ‘गति’ (ref. 1-4-60 गतिश्च etc) as well as the terms ‘प्र’ etc. (ref. 1-4-58 प्रादयः) invariably compound with a syntactically related term and the resulting compound gets the designation तत्पुरुष:।

Note: The अनुवृत्ति: of नित्यम् (invariably) comes down from the prior सूत्रम् 2-2-17 नित्यं क्रीडाजीविकयोः।

(4) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘तिरस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-18 (which prescribes the compounding) the term कुगतिप्रादयः ends in the nominative case. Hence the term ‘तिरस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘तिरस् + भू क्त्वा’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च।

(5) तिरस् + भू + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)

(6) तिरस् + भू + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(7) तिररुँ + भू + य । By 8-2-66 ससजुषो रुः

(8) तिर उ + भूय । By 6-1-114 हशि च

(9) तिरोभूय । By 6-1-87 आद्‍गुणः

‘तिरोभूय’ gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ। This allows 2-4-82 to apply below.

(10) तिरोभूय + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) तिरोभूय । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Commenting on the सूत्रम् 1-4-71 तिरोऽन्तर्धौ (used in step 1) the तत्त्वबोधिनी says – अन्तर्धौ किम्? तिरो भूत्वा स्थित:। पार्श्वतो भूत्वेत्यर्थ:। Please explain.

2. Can you spot a नञ्-तत्पुरुष: compound in the verses?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘प्रिय’ (appearing in the form प्रिय: (पुंलिङ्गे, प्रथमा-एकवचनम्) in the verses)?

4. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् been used in the verses?

5. Which सूत्रम् justifies the use of a third case affix in the form शापेन used in the verses?

6. How would you say this in Sanskrit?
“Having concealed himself, Śrī Hanumān observed Sītā sitting at the base of an Aśoka tree.” Use the verbal root √लक्ष् (लक्षँ दर्शनाङ्कनयोः १०. ६) preceded by the उपसर्ग: ‘सम्’ for ‘to observe.’ Use the neuter noun ‘मूल’ for ‘base.’ Form a कर्मधारय: compound for ‘Aśoka tree’ = अशोकश्चासौ वृक्ष:।

Easy questions:

1. Where has the सूत्रम् 7-2-73 यमरमनमातां सक् च been used in the verses?

2. Can you spot the augment ‘उम्’ in the verses?


1 Comment

  1. 1. Commenting on the सूत्रम् 1-4-71 तिरोऽन्तर्धौ (used in step 1) the तत्त्वबोधिनी says – अन्तर्धौ किम्? तिरो भूत्वा स्थित:। पार्श्वतो भूत्वेत्यर्थ:। Please explain.
    Answer: अन्तर्धौ किम्? To understand the importance of the condition अन्तर्धौ, consider the following example तिरो भूत्वा स्थितः। (पार्श्वतो भूत्वेत्यर्थः।) – having moved to the side, someone stayed. Since ‘तिरस्’ is not denoting ‘disappearance/concealment’ here it does not get the designation ‘गति’ and hence no compounding between ‘तिरस्’ and भूत्वा can be done by 2-2-18. Subsequently 7-1-37 (which requires compound formation) cannot replace ‘क्त्वा’ by ‘ल्यप्’।

    2. Can you spot a नञ्-तत्पुरुष: compound in the verses?
    Answer: The form अपश्यन् (प्रातिपदिकम् ‘अपश्यत्’, पुंलिङ्गे प्रथमा-एकवचनम्) is a नञ्-तत्पुरुष: compound.

    न पश्यन् = अपश्यन् – (one who is) not seeing

    In the above compound, the particle नञ्‌ conveys the sense of विरोध: – opposite of that which is being negated.
    The derivation of the compound प्रातिपदिकम् ‘अपश्यत्’ is similar to the derivation of the compound प्रातिपदिकम् ‘अपर्याप्त’ shown in answer to question 1 in the following comment – https://avg-sanskrit.org/2015/08/10/अब्राह्मणः-mns/#comment-35496

    3. Which कृत् affix is used to form the प्रातिपदिकम् ‘प्रिय’ (appearing in the form प्रिय: (पुंलिङ्गे, प्रथमा-एकवचनम्) in the verses)?
    Answer: The affix ‘’ is used to form the प्रातिपदिकम् ‘प्रिय’।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘प्रिय’ – http://avg-sanskrit.org/2012/10/02/प्रियः-mns/

    4. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् been used in the verses?
    Answer: The सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् has been used in the form आश्लेष्टुम् – derived from the verbal root √श्लिष् (श्लिषँ आलिङ्गने ४. ८३).

    श्लिष् + तुमुँन् । By 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent. Here सः (मुक्ताफलकेतु:) is the common agent of the actions ‘desired’ (ऐच्छत्) and ‘to embrace’ (आश्लेष्टुम्)।
    = श्लिष् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = श्लेष् + तुम् । By 7-3-86 पुगन्तलघूपधस्य च।
    = श्लेष्टुम् । By 8-4-41 ष्टुना ष्टुः।

    ‘श्लेष्टुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।
    श्लेष्टुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = श्लेष्टुम् । By 2-4-82 अव्ययादाप्सुपः।

    आङ् + श्लेष्टुम् । ‘श्लेष्टुम्’ is compounded with the उपसर्गः ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = आ + श्लेष्टुम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आश्लेष्टुम् ।

    5. Which सूत्रम् justifies the use of a third case affix in the form शापेन used in the verses?
    Answer: The सूत्रम् 2-3-23 हेतौ justifies the use of a third case affix in the form शापेन (पुंलिङ्ग-प्रातिपदिकम् ‘शाप’, तृतीया-एकवचनम्), since शापेन (by the curse) denotes the हेतु: (cause/reason) for मानुषीभूय – (becoming a human.)

    As per 2-3-23 हेतौ – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a cause/reason (for a thing or quality or action.)

    6. How would you say this in Sanskrit?
    “Having concealed himself, Śrī Hanumān observed Sītā sitting at the base of an Aśoka tree.” Use the verbal root √लक्ष् (लक्षँ दर्शनाङ्कनयोः १०. ६) preceded by the उपसर्ग: ‘सम्’ for ‘to observe.’ Use the neuter noun ‘मूल’ for ‘base.’ Form a कर्मधारय: compound for ‘Aśoka tree’ = अशोकश्चासौ वृक्ष:।
    Answer: आत्मानम् तिरोभूय श्रीहनुमान् अशोकवृक्षस्य मूले उपविशन्तीम्/उपविशतीम् सीताम् संलक्षयामास = आत्मानं तिरोभूय श्रीहनुमानशोकवृक्षस्य मूल उपविशन्तीं/उपविशतीं सीतां संलक्षयामास।

    Note: The alternate forms उपविशन्तीम्/उपविशतीम् are as per the सूत्रम् 7-1-80 आच्छीनद्योर्नुम् – When a term (‘त्’) which is part of the affix ‘शतृँ’ follows an अङ्गम् ending in the अवर्ण: (the letter ‘अ’ or ‘आ’), then an अङ्गम् ending in such a term takes the नुँम् augment optionally when the affix ‘शी’ or the feminine affix ‘ङी’ follows.

    Easy questions:
    1. Where has the सूत्रम् 7-2-73 यमरमनमातां सक् च been used in the verses?
    Answer: The सूत्रम् 7-2-73 यमरमनमातां सक् च has been used in the form (मा) यासीः – derived from the verbal root √या (या प्रापणे २. ४४).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् या + लुँङ् । By 3-3-175 माङि लुङ्।
    = मा या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा या + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मा या + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा या + स् । By 3-4-100 इतश्‍च।
    = मा या + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा या + सिँच् + स् । By 3-1-44 च्लेः सिच्।
    = मा या + स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the ‘इट्’ augment (for the affix ‘सिँच्’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = मा या + स् + ईट् स् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = मा या + स् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा या सक् + इट् स् + ईस् । By 7-2-73 यमरमनमातां सक् च – When followed by a परस्मैपदम् affix, the affix ‘सिँच्’ takes the augment ‘इट्’ when it follows a अङ्गम् which either ends in the letter ‘आ’ or consists of the verbal root √यम् (यमँ उपरमे १. ११३९) or √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) or √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)। Simultaneously the अङ्गम् takes the augment सक्। As per 1-1-46 आद्यन्तौ टकितौ, the augment इट् joins at the beginning of the affix ‘सिँच्’ and the augment सक् joins at the end of the अङ्गम् ‘या’।
    = मा यास् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘अ’ of the augment सक् is उच्चारणार्थः।
    = मा यास् + इ + ईस् । By 8-2-28 इट ईटि।
    = मा यासीस् । By 6-1-101 अकः सवर्णे दीर्घः। Note: The वार्त्तिकम् ‘सिज्लोप एकादेशे सिद्धो वाच्यः’ allows 6-1-01 to apply.
    = मा यासीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) does not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।

    2. Can you spot the augment ‘उम्’ in the verses?
    Answer: The augment ‘उम्’ occurs in the form अवोचत्
    The form अवोचम् can be derived either from the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) or √वच् (वचँ परिभाषणे २. ५८). If derived from the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) we have to first use the सूत्रम् 2-4-53 ब्रुवो वचिः to replace √ब्रू by √वच्।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वच् + लुँङ् । By 3-2-110 लुङ्, 2-4-53 ब्रुवो वचिः।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वच् + त् । By 3-4-100 इतश्‍च।
    = वच् + च्लि + त् । By 3-1-43 च्लि लुङि। Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
    = वच् + अङ् + त् । By 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ्।
    = वच् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = व उम् च् + अ + त् । By 7-4-20 वच उम् – A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute ‘वच्’ which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment ‘उम्’ when followed by the affix ‘अङ्’। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment ‘उम्’ joins after the last vowel (letter ‘अ’) of the अङ्गम् ‘वच्’।
    = व उ च् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वोच् + अ + त् । By 6-1-87 आद्‍गुणः।
    = अट् वोचत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवोचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

September 2015
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics