Home » 2014

Yearly Archives: 2014

आकुमारम् nNs

Today we will look at the form आकुमारम् nNs from शिशुपालवधम् 13.68.

हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किंचन ।। १३-६८ ।।

टीका
हरिरिति ।। किञ्चेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः । ‘नामरूपे व्याकरवाणि’ इति श्रुतेरिति भावः । ‘आख्याह्वे अभिधानं च नामधेयं च नाम च’ इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारम् । ‘2-1-13 आङ् मर्यादाभिविध्योः’ इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । ‘बन्धुस्वस्वजनाः समाः’ इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । ‘वार्तं फल्गुन्यरोगे च’ इत्यमरः । ‘ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्’ इति मनुस्मरणात् (2-127)। अन्वयुङ्क्तापृच्छत् । ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः । युजेः कर्तरि लङ् । तथा हि – महतीं श्रियं सम्पदमवाप्यापि विस्मयो निरहङ्कारः सुजनः अत एव जातु कदाचिदपि किञ्चन किमपि न विस्मरतिसुजनः सम्पन्नोऽप्यहङ्कारं न करोतीति भाव । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।।

Translation – And this Śrī Kṛṣṇa, who knows all the names, inquired about the well being of his kinsmen starting from the young. (For) an unassuming noble person never forgets anything even after acquiring enormous wealth.

लौकिक-विग्रह: –
(1) कुमारमारभ्य = आकुमारम्  । Starting from the young (upwards.)

अलौकिक-विग्रह: –
(2) कुमार ङसिँ + आङ् । By 2-1-13 आङ् मर्यादाभिविध्योः – The indeclinable ‘आङ्’ – when used in the meaning of मर्यादा ‘up to (but excluding) a limit’ or अभिविधि: ‘up to (and including) a limit’ – optionally compounds with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: विना तेनेति मर्यादा – ‘up to (but excluding) a limit’ is termed as मर्यादा। सह तेनेत्यभिविधि: – ‘up to (and including) a limit’ is termed as अभिविधि:। In the current context ‘आङ्’ is used in the sense of अभिविधिः।

Note: As per 1-4-89 आङ् मर्यादावचने, ‘आङ्’ has the designation कर्मप्रवचनीय: here. Hence as per 2-3-10 पञ्चम्यपाङ्परिभिः, a fifth case affix (’ङसिँ’) is used following the प्रातिपदिकम् ‘कुमार’ co-occurring with the कर्मप्रवचनीय: ‘आङ्’।

(3) आङ् + कुमार ङसिँ । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘आङ्’ in the सूत्रम् 2-1-13 ends in the nominative case. Therefore ‘आङ्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘आङ्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ आङ् + कुमार ङसिँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) आङ् + कुमार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) आकुमार । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।

(6) आकुमार + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) आकुमार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) आकुमारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which वार्तिकम् is used to form the feminine प्रातिपदिकम् ‘श्री’ (used in the form श्रियम् (द्वितीया-एकवचनम्) in the verse)?

2. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verse?

3. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘प्रश्न’ (used in the commentary)?

4. How would you say this in Sanskrit?
“Strive till you succeed.” Paraphrase to “Strive till (there is) success.” Form a अव्ययीभाव: compound for ’till success.’ Use the verbal root √यत् (यतीँ प्रयत्ने १. ३०) for ‘to strive’ and the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’

5. How would you say this in Sanskrit?
“I will stay here till sunrise.” Form a अव्ययीभाव: compound for ’till sunrise.’ Use the (compound) masculine प्रातिपदिकम् ‘सूर्योदय’ for ‘sunrise.’

6. How would you say this in Sanskrit?
“Some people are blind from birth while some others become blind after birth.” Form a अव्ययीभाव: compound for ‘from birth.’

Easy questions:

1. Can you spot the affix श्नम् in the verse?

2. Where has the सूत्रम् 3-4-89 मेर्निः been used in the commentary?

बहिर्विकारम् nAs

Today we will look at the form बहिर्विकारम् nAs from शिशुपालवधम् verse 1-33.

उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ।। १-३३ ।।

टीका –
उदासितारमिति । पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैर्योगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । ‘5-4-108 अनश्च’ इति समासान्तष्टच् । अध्यात्मं या दृक् ज्ञानं तया अध्यात्मदृशा प्रत्यग्दृष्ट्या कथञ्चन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह – उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । ‘2-1-12 अपपरिबहिरञ्चवः पञ्चम्या’ इत्यव्ययीभावः । किञ्च प्रकृतेस्त्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । ‘प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे’ इति यादवः । पुरा भवं पुरातनमादिम् । ‘4-3-23 सायंचिरम्-‘ इत्यादिना ट्यु प्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । ‘3-4-83 विदो लटो वा’ इति झेरुसादेशः । यथाहुः – ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।’ इति । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इत्यादिश्रुतिश्च । सोऽपि त्वमेव ‘तत्त्वमसि’ इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ठूक्तमिति भावः ।

Translation – Those who know the past know you as the one who is outside of transformations, separate form primordial nature, the indifferent ancient person who is somehow grasped by a vision that is turned (inwards) to the self by those (yogīs) who have controlled the mind.

लौकिक-विग्रह: –
(1) विकारेभ्यो बहिः = बहिर्विकारम् = outside of transformations

अलौकिक-विग्रह: –
(2) विकार भ्यस् + बहिस् । By 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या – The indeclinables ‘अप’, ‘परि’, ‘बहिस्’ as well as those ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) optionally compound with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: The सूत्रम् 5-3-30 अञ्चेर्लुक् is used to form indeclinables ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५).

(3) बहिस् + विकार भ्यस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अपपरिबहिरञ्चवः’ in the सूत्रम् 2-1-12 ends in the nominative case. Therefore ‘बहिस्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘बहिस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘बहिस् + विकार भ्यस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) बहिस् + विकार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) बहिर्विकार । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

Note: Here ‘बहिर्विकार’ is an adjective to ‘त्वाम्’। Therefore it is used in the accusative case.

(6) बहिर्विकार + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) बहिर्विकार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) बहिर्विकारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या (used in step 2) the तत्त्वबोधिनी says – अपपरियोगे ‘पञ्चम्यपाङ्परिभि:’ इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि ‘अन्यारात्’ इत्यादिना विहितैव। तेनात्र ‘पञ्चम्या’ इति ग्रहणं ‘बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। Please explain.

2. The सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is the first सूत्रम् in which अधिकार:?

3. Which कृत् affix is used to derive the form उदासितारम् (प्रातिपदिकम् ‘उदासितृ’, पुंलिङ्गे द्वितीया-एकवचनम्)?

4. Which सूत्रम् prescribes the elongation (of the augment इट्) in the form गृहीतम् (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे द्वितीया-एकवचनम्)?

5. Where has the सूत्रम् 7-2-83 ईदासः been used in the commentary?

6. How would you say this in Sanskrit?
“The Sannyāsī lives outside the village.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘उस्’ in the form विदु: used in the verse?

2. What is the alternate form for विदु:?

यथाविधि ind

Today we will look at the form यथाविधि ind from श्रीमद्-वाल्मीकि-रामायणम् 3.74.7.

तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः । पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ।। ३-७४-६ ।।
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि । तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।। ३-७४-७ ।।
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः । कच्चित्ते नियतः कोप आहारश्च तपोधने ।। ३-७४-८ ।।
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् । कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ।। ३-७४-९ ।।

Gita Press translation – Rising respectfully with joined palms on seeing the two princes, Śabarī (who had attained perfection through Yoga or obstruction) for her part presently clasped the feet of Śrī Rāma and the prudent Lakṣmaṇa and offered (to honored guests) with due ceremony water to bathe their feet and rinse their mouth with and every (other) form of hospitality, Śrī Rāma then spoke (as follows) to the aforesaid ascetic woman, who was intent upon virtue :- (6-7) ‘Have all impediments (to the practice of your austerities) been thoroughly overcome by you? Is your asceticism (steadily) growing? Has anger been fully controlled by you as well as your diet, O lady with asceticism (alone) as your wealth? (8) Are (all) your religious vows completely observed and has satisfaction come to your mind? Has your attendance on your preceptor borne fruit, O lady of pleasing speech?’ (9)

These verses have appeared previously in the following post – http://avg-sanskrit.org/2013/03/11/आहारः-mns/

(1) लौकिक-विग्रह: –
विधिमनतिक्रम्य = यथाविधि = not transgressing the rule.

अलौकिक-विग्रह: –

(2) विधि अम् + यथा । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

Note: As per some grammarians (particularly नागेश:) – एतत्सूत्रोपात्तानामव्ययानां नाव्ययीभाव: – The अव्ययानि that are specifically mentioned in this सूत्रम्‌ cannot be used (in their own meaning) to form a अव्ययीभाव: compound using this सूत्रम्‌। Hence the अव्ययं पश्चात् itself cannot be compounded in the meaning of पश्चात्। Similarly the अव्ययं युगपत् itself cannot be compounded in the meaning of यौगपद्यम्‌। And the next सूत्रम् 2-1-7 यथासादृश्ये should be used to compound the अव्ययं यथा itself in the meaning of यथा।

(3) यथा + विधि अम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘यथा’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘यथा’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘यथा + विधि अम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) यथा + विधि = यथाविधि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) यथाविधि + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(6) यथाविधि । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु (used in step 2) been used in the last five verses of Chapter Twelve of the गीता?

2. Which कृत् affix is used to derived the masculine प्रातिपदिकम् ‘विधि’ (used as part of the compound यथाविधि)?

3. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

4. Can you spot the substitution ‘ल्यप्’ (in the place of the affix ‘क्त्वा’) in the verses?

5. Which सूत्रम् prescribes the affix ‘अनीयर्’ in the form आचमनीयम् (प्रातिपदिकम् ‘आचमनीय’, नपुंसकलिङ्गे द्वितीया-एकवचनम्)?

6. How would you say this in Sanskrit?
“I did the work in the (proper) manner.” Paraphrase to “I did the work not transgressing the (proper) manner.”

Easy questions:

1. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

2. Can you spot the substitution ‘णल्’ (in the place of ‘तिप्’) in the verses?

अन्वहम् nNs

Today we will look at the form अन्वहम् nNs from शिशुपालवधम् verse 3-37.

यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्र: सुमेरुवप्रोऽन्वहमन्वकारि ।। ३-३७ ।।

टीका –
यस्या इति ।। चलन्तीनां वारिधिवारिवीचीनां छटासु परम्परासूच्छलद्भिरुत्पतद्भिः शङ्खानां कुलैराकुलेन सङ्कीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चरतीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । ‘सानुप्राकारयोर्वप्रम्’ इत्युभयत्रापि सज्जनः । अहन्यहनीत्यन्वहम् । ‘2-1-6 अव्ययं विभक्ति-‘ इत्यादिना यथार्थेऽव्ययीभावः । ‘5-4-108 अनश्च’ ‘5-4-109 नपुंसकादन्यतरस्याम्‌’ इति समासान्तष्टच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरूपमानाद्वप्रस्य यत्तुल्यमौन्नत्यं व्यज्यते ।

Translation – Mount Meru’s peak – around which the circular array of stars moves – was imitated day after day by that (Dwārkā) city’s rampart which was scattered by the multitude of conch-shells bouncing on the series of moving waves of ocean water.

लौकिक-विग्रह: –
(1) अहन्यहनि = अन्वहम् = day after day = every day.

अलौकिक-विग्रह: –
(2) अहन् ङि + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) अनु + अहन् ङि । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘अनु + अहन् ङि’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनु + अहन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अन्वहन् । By 6-1-77 इको यणचि

(6) अन्वहन् + टच् । By 5-4-108 अनश्च – Following a अव्ययीभाव: compound ending in ‘अन्’ the तद्धित: affix टच् is prescribed and this affix becomes the ending member of the compound.
Note: The term अन: is qualifying अव्ययीभावात्। Hence as per 1-1-72 येन विधिस्तदन्तस्य, we get the meaning अन्नन्तादव्ययीभावात्‌।
Note: If a अव्ययीभाव: compound ends in a neuter प्रातिपदिकम् ending in ‘अन्’ then the next सूत्रम् 5-4-109 नपुंसकादन्यतरस्याम्‌ only optionally prescribes the affix टच् following such a compound.

See question 1.

(7) अन्वहन् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘ अन्वहन्’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-144 to apply in the next step.

(8) अन्वह् + अ = अन्वह । By 6-4-144 नस्तद्धिते – The ‘टि’ portion (ref. 1-1-64 अचोऽन्त्यादि टि) of a अङ्गम् (base) is elided provided the अङ्गम् –
i) has the designation ‘भ’ (ref. 1-4-18 यचि भम्)
ii) ends in the letter ‘न्’ and
iii) is followed by a तद्धित: affix
Note: The ‘अन्’ part of the अङ्गम् ‘अन्वहन्’ has the designation ‘टि’ by the सूत्रम् 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation ‘टि’।

(9) अन्वह + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(10) अन्वह + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(11) अन्वहम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. What is the optional final form in this example when the तद्धित: affix टच् (which is optionally prescribed by the सूत्रम् 5-4-109 नपुंसकादन्यतरस्याम्‌) is not applied in step 6?

2. Which कृत् affix is used to form the compound ‘वारिधि’ (used as part of the compound चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन in the verse)?

3. Which सूत्रम् prescribes the augment नुँम् in the form चलन्तीनाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘चलन्ती’, षष्ठी-बहुवचनम्) used in the commentary?

4. In which word in the commentary has the affix णिच् been elided?

5. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the commentary?

6. How would you say this in Sanskrit?
“I go to the temple every day.”

Easy questions:

1. Where has the सूत्रम् 3-1-66 चिण् भावकर्मणोः been used in the verse?

2. Can you spot the affix यक् in the commentary?

अनुदेहम् nNs

Today we will look at the form अनुदेहम् nNs from शिशुपालवधम् verse 9-73.

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ।। ९-७३ ।।

टीका
अनुदेहमिति । अनुदेहं देहस्य पश्चात् । ‘2-1-6 अव्ययं विभक्ति – ‘ इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोढुरित्यर्थः । नयतेर्ण्वुल् प्रत्ययः । ‘8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम् । गुरुं पूज्यां, भारवतीं च प्रतिमां प्रतिबिम्बमुद्वहता पश्चात्स्थितस्यापि तदाभिमुख्यादिति भावः। मुकुरेण दर्पणेन कर्त्रा । ‘दर्पणे मुकुरादर्शौ’ इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः। वध्वा नवोढायाः करतः पाणितलात् । पञ्चम्यास्तसिल् । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः। भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भारासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः । गुरुमिति श्लेषोत्थापितेति सङ्करः ।।

Translation – “The mirror which was bearing the weighty/venerable reflection of the groom – who had come behind the (bride’s) person – somehow did not fall from the bride’s heavy hand which was trembling.” (92)
Note: The Sanskrit sentence मुकुरेण न अपाति is passive. Its literal translation is ‘It was not fallen by the mirror.’ That is a clumsy construction in English. Hence the above translation is in the active – ‘The mirror did not fall.’

लौकिक-विग्रह: –
(1) देहस्य पश्चात् = अनुदेहम् = Following/behind the body.

अलौकिक-विग्रह: –
(2) देह ङस् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) अनु + देह ङस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘अनु + देह ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनु + देह = अनुदेह । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अनुदेह + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(6) अनुदेह + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(7) अनुदेहम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot the affix क्तवतुँ in the verse?

2. Which कृत् affix is used to derive the प्रातिपदिकम् ‘वेपथु’ (used in the compound वेपथुभृत: in the verse)?

3. Which सूत्रम् prescribes the substitution ‘ण्’ in the form परिणायकस्य (प्रातिपदिकम् ‘परिणायक’, पुंलिङ्गे षष्ठी-एकवचनम्)?

4. In which sense has a third case affix been used in the form मुकुरेण?
i. कर्तरि
ii. करणे
iii. हेतौ
iv. None of the above

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verse?

6. How would you say this in Sanskrit?
“You (plural) go ahead. I’ll follow you.” Paraphrase to “You (plural) go ahead. I’ll come behind (your) footsteps.” Construct a अव्ययीभाव: compound for ‘behind (your) footsteps’ (पदानां पश्चात्)।

Easy questions:

1. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verse?

2. In which two words in the commentary has the सूत्रम् 6-1-111 ऋत उत्‌ been used?

अविघ्नम् nNs

Today we will look at the form अविघ्नम् nNs from रघुवंशम् verse 1-91.

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ 1-91॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ 1-92॥

टीका
इति अनेन प्रकारेण त्वम् आ प्रसादात् प्रसादपर्यन्तम् । ‘2-1-13 आङ् मर्यादाभिविध्योः’ इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्याः धेनोः परिचर्यापरः शुश्रूषापरः भवते तव अविघ्नं विघ्नस्याभावो अस्तु । ‘2-1-6 अव्ययं विभक्ति -‘ इत्यादिनार्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनिप्रत्ययः । धुरि अग्रे स्थेयाः तिष्ठेः । आशीरर्थे लिङ् । ‘6-4-67 एर्लिङि’ इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः।। ९१ ।। देशकालज्ञः । देशोऽग्निसंनिधिः कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षज्ञानमव्याहतमिति जानन् । अत एव प्रीतिमान् शिष्यः अन्तेवासी राजा सपरिग्रहः सपत्नीकः । ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः।’ इत्यमरः । आनतः विनयनम्रः सन् । शासितुः गुरोः आदेशम् आज्ञां तथेति प्रतिजग्राह स्वीचकार ।। ९२ ।।

Translation – “Thus be devoted to her service, until she is propitiated; may no obstacle overtake you; may you stand, like your father, at the head of those who are blessed with worthy sons!” (91) The disciple (of the sage), who knew the proper place and time, bowing accepted, in a pleased mood, with his queen, the command of the spiritual instructor, saying, “I will do so.” (92)

लौकिक-विग्रह: –
(1) विघ्नानामभावः = अविघ्नम् = Absence of obstacles.

अलौकिक-विग्रह: –
(2) विघ्न आम् + नञ् । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) नञ् + विघ्न आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘नञ्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘नञ्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ नञ् + विघ्न आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) नञ् + विघ्न । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अ विघ्न । By 6-3-73 नलोपो नञः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् 1-3-9 तस्य लोपः।

(6) अविघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) अविघ्न + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) अविघ्नम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. From which verbal root is the प्रातिपदिकम् ‘विघ्न’ (used in the compound अविघ्नम्) derived?

2. Which वार्तिकम् gives ‘परिचर्या’ (used in the compound परिचर्यापर:) as a ready-made feminine प्रातिपदिकम्?

3. Which सूत्रम् justifies the use of a fifth case affix in प्रसादात्?

4. Where has the सूत्रम् 6-4-34 शास इदङ्हलोः been used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘शुश्रूषा’ (used as part of the compound शुश्रूषापरः in the commentary)?

6. How would you say this in Sanskrit?
“O Lord, let no obstacle overtake me.” Paraphrase to “O Lord, let there be an absence of obstacles for me.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ए’ in the form स्थेया:?

2. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

सुभिक्षम् nNs

Today we will look at the form सुभिक्षम् nNs from नैषधीय-चरित्रम् verse 3-38.

संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ।। ३८ ।।

टीका –
संग्रामेति ।। हे भैमि, राज्ञां व्रजाः समूहास्तेषामिमे राजव्रजीयास्तैरसुभिर्नरेन्द्रप्राणरूपैर्वायुभिः कृत्वा तस्य नलस्य बाणधारा बाणपरम्परास्तल्लक्षणाः पवनाशनाः सर्पास्तेषां सुभिक्षं भिक्षासमृद्धिर्भवति । नलबाणैः सर्वेऽपि शत्रवो हता इति भावः । कासु सतीषु — संग्रामभूमीष्वरीणां शत्रूणामस्रै रुधिरैर्नदीमातृकतां (गतासु) नदीजलपरिपूर्णासु सतीषु । वैरिरुधिरनदीपरिपूर्णास्वित्यर्थः ।  दैर्घ्येणाशुगामित्वेन प्राणहरत्वेन बाणानां पवनाशनत्वम् । प्राणानां पवनत्वात्तैरेव तेषां सुभिक्षमिति भावः । नदीमातृकासु भूमिष्ववग्रहादिसद्भावेऽपि सुभिक्षं भवति ‘देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ।।’ इत्यमरः । नदीमातृक इति ‘5-4-153 नद्यृतश्च’ इति कप् । राजव्रजीय इति ‘4-2-114 वृद्धाच्छः’ । सुभिक्षम् । भिक्षाणां समृद्धिः ‘2-1-6 अव्ययं विभक्ति-‘ इत्यव्ययीभावः ।।

Translation – On the battle-fields, fertilized by rivers of his enemies’ blood, the life-breath of crowds of (hostile) kings furnishes abundant food to the serpents in the shape of the showers of his arrows.

लौकिक-विग्रह: –
(1) भिक्षाणां समृद्धि: = सुभिक्षम् = Abundant food.

अलौकिक-विग्रह: –
(2) भिक्षा आम् + सु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) सु + भिक्षा आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘सु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘सु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘सु + भिक्षा आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सुभिक्षा । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) सुभिक्ष । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) सुभिक्ष + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) सुभिक्ष + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) सुभिक्षम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which सूत्रम् prescribes the elision of the letter ‘म्’ in the form गतासु?

2. Convert the passive sentence नलबाणैः सर्वेऽपि शत्रवो हता: (used in the commentary) in to active voice.

3. Where has the सूत्रम् 3-3-103 गुरोश्च हलः been used in the commentary?

4. Which उणादि-प्रत्यय: is used to form the masculine प्रातिपदिकम् ‘वायु’ (used in the form वायुभि: (तृतीया-बहुवचनम्)) in the commentary?

5. How would you say this in Sanskrit?
“In Śrī Rāma’s kingdom there was always abundant food for all.”

6. How would you say this in Sanskrit?
“When there is abundant rain there is abundant food.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘अ’ in the form राज्ञाम् used in the commentary?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in a तिङन्तं पदम् in the commentary?

अनुनदि ind

Today we will look at the form अनुनदि ind from शिशुपालवधम् verse 7-24.

श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ।। ७-२४ ।।

टीका –
श्रुतिपथेति ।। अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । ‘2-4-18 अव्ययीभावश्च’ इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । ‘4-2-43 ग्रामजन-‘ इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्वेव शरव्यं लक्ष्यम् । ‘लक्ष्यं शरव्यं च’ इत्यमरः । तस्य व्यधो वेधः । ‘3-3-61 व्यधजपोरनुपसर्गे’ इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः । स इति शङ्कां भ्रमं विदधति विदधानानि । ‘7-1-79 वा नपुंसकस्य’ इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद् भ्रान्तिमदलङ्कारः । ‘कविसम्मतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ।।’ इति लक्षणात् ।। २४ ।।

Translation – “In the vicinity of the rivers were heard by those women the notes of cranes/swans which were delightful to the ear and were (as if) creating a doubt that they were the sounds of cupid’s bow expert at piercing their target in the form of people’s minds.” (92)

लौकिक-विग्रह: –
(1) नदीनां समीपम्‌ = अनुनदि = The vicinity of the rivers.

अलौकिक-विग्रह: –
(2) नदी आम् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

See question 2.

(3) अनु + नदी आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ अनु + नदी आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनुनदी । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) अनुनदि । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) अनुदि + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(7) अनुनदि । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Which अधिकार-सूत्रम् exerts its influence on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु?
i) 2-1-3 प्राक् कडारात्‌ समासः
ii) 2-1-4 सह सुपा
iii) 2-1-5 अव्ययीभावः
iv) All of the above

2. Commenting on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु (used in step 2) the काशिका says – वचनग्रहणं प्रत्येकं सम्बध्यते। Please explain.

3. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the verse?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘व्यध’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

5. Which सूत्रम् prescribes the affix ‘अ’ used to form the feminine प्रातिपदिकम् ‘शङ्का’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

6. How would you say this in Sanskrit?
“The gopīs stood in the vicinity of Lord Kṛṣṇa.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘इरे’ in the form शुश्रुविरे?

2. What is the alternate form for the word विदधति used in the verse?

कृतपूर्वम् nNs

Note: Starting with today’s post we will be discussing the समास-प्रकरणम् – the topic of compounds.

Today we will look at the form कृतपूर्वम् nNs from रघुवंशम् verse 8-52.

मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ 8-52॥

टीका
मया [कर्त्रा] मनसा [करणेन] अपि तव विप्रियं न कृतपूर्वम् । पूर्वं न कृतमित्यर्थः । सुप्सुपेति समासः । किं केन निमित्तेन मां जहासि त्यजसि ननु [प्रिये] अहं क्षितेः शब्दपतिः शब्दत एव पतिः न त्वर्थत इत्यर्थः । भावनिबन्धना अभिप्रायनिबन्धना स्वभावहेतुका मे रतिः प्रेम तु त्वयि एव अस्तीति शेषः ।।

Translation – Nothing disagreeable to you has been done before by me even mentally; why do you abandon me? Really I am the husband of the earth only in name, and my love tied down by sincerity is for you [alone].

The compound प्रातिपदिकम् ‘कृतपूर्व’ is a केवल-समास: – also known as सामान्य-समास: or सुप्सुपा or सह सुपा।

(1) As per 2-1-4 सह सुपा – A term ending in a सुँप् affix optionally compounds with another term ending in a सुँप् affix. (This implies that – in the classical language – a तिङन्तं पदम् cannot enter in to a compound.)
Note: सुँप् is the प्रत्याहार: containing the 21 nominal case endings – from ‘सुँ’ to ‘सुप्’ – listed in the सूत्रम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: The अनुवृत्ति: of सुँप् runs from the सूत्रम् 2-1-2 सुबामन्त्रिते पराङ्गवत्‌ स्वरे to all the rules down to 2-2-29 चार्थे द्वन्द्वः।
Note: This सूत्रम् 2-1-4 is interpreted as a अधिकार-सूत्रम् as well as a विधि-सूत्रम्। As a अधिकार-सूत्रम् (a governing rule) it exerts its influence on all the rules which prescribe compounding of one term with another term. This section goes from this सूत्रम् down to 2-2-22 क्त्वा च। As a विधि-सूत्रम् it prescribes (optional) compounding between one term ending in a सुँप् affix with another term ending in a सुँप् affix. When we encounter an accepted usage (शिष्ट-प्रयोग:) of a compound which does not fall in any one of the designated categories like अव्ययीभाव: (ref. 2-1-5 अव्ययीभावः) etc, then we have to use this सूत्रम् 2-1-4 to justify the compounding. A compound thus formed is called a केवल-समास: or सामान्य-समास: or सुप्सुपा or सह सुपा।
Note: वृत्त्यर्थावबोधकं वाक्यं विग्रहः – The sentence which explains the meaning of the वृत्ति: (integrated/aggregated word-form) is called विग्रह: (dissolution/analysis.) स च लौकिकोऽलौकिकश्चेति द्विधा । विग्रह: is of two kinds – (i) लौकिक: common/popular and (ii) अलौकिक: (शास्त्रीय:) technical.
Note: There is a अलौकिक-विग्रह: for every compound. But on the other hand a लौकिक-विग्रह: only exists for those compounds where the compounding is optional. In the case of a नित्य-समास: either there is no लौकिक-विग्रह: possible at all or if there is one it has to be अस्वपद-लौकिक-विग्रह: (constructed using words which are not actually present in the compound.)

For the present example, the लौकिक-विग्रह: is as follows –

(2) पूर्वं कृतम् = कृतपूर्वम् meaning ‘(that which has) been done before.’

The अलौकिक-विग्रह: is as follows:

(3) पूर्व अम् कृत सुँ । The compound gets the designation प्रातिपदिकम् by 1-2-46 कृत्तद्धितसमासाश्च।

(4) कृतपूर्व । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: In order to determine which term (‘पूर्व’ or ‘कृत’) should be placed in the prior position in the compound we take the hint from the compound ‘भूतपूर्व’ which पाणिनि: himself has used in the सूत्रम् 5-3-53 भूतपूर्वे चरट्। In the compound ‘भूतपूर्व’, पाणिनि: has placed the participle ‘भूत’ in the prior position and ‘पूर्व’ in the latter position. Following this guideline, in our present example we place the participle ‘कृत’ in the prior position and ‘पूर्व’ in the latter position.

‘कृतपूर्व’ is an adjective which can go in all three genders. It has been used in the neuter gender in the verse.

Questions:

1. Where has the सूत्रम् 2-1-4 सह सुपा (used in step 1) been used to form a compound in the last fifteen verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 2-1-4 सह सुपा the सिद्धान्तकौमुदी says – ‘सह’ इति योगो विभज्यते। सुबन्तं समर्थेन सह समस्यते। योगविभागस्येष्टसिद्ध्यर्थत्वात् कतिपयतिङन्तोत्तरपदोऽयं समास:। स च छन्दस्येव। Please explain.

3. In which sense has a third case affix been used in the form मनसा in the verse? In which sense has it been used in मया?
i) कर्तरि
ii) करणे
iii) हेतौ
iv) None of the above.

4. Where has the सूत्रम् 3-3-94 स्त्रियां क्तिन् been used in the verse?

5. In the commentary which other case affix (besides a third case affix) could have been used in the form निमित्तेन (and केन) to convey the same meaning?

6. How would you say this in Sanskrit?
“I haven’t read this book before.” Paraphrase to passive – “This book has not been read by me before.”

Easy questions:

1. Where has the सूत्रम् 6-1-10 श्लौ been used in the verse?

2. In which word in the commentary has the affix शप् taken the लुक् elision?

मानुष्यम् nAs

Today we will look at the form मानुष्यम् nAs from श्रीमद्-वाल्मीकि-रामायणम् 5.25.20.

सर्वथा तेन हीनाया रामेण विदितात्मना । तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५-२५-१७ ।।
कीदृशं तु महापापं मया देहान्तरे कृतम् । तेनेदं प्राप्यते दुःखं महादुःखं सुदारुणम् ।। ५-२५-१८ ।।
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ।। ५-२५-१९ ।।
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५-२५-२० ।।

Gita Press translation – “My life, now that I have been separated from the aforesaid Śrī Rāma, a knower of the Self, is hard to sustain (even) as for one who has swallowed a virulent poison (17). What kind of major sin was actually perpetrated by me in another body (in a previous existence)? Due to that this terrible and most cruel major sorrow is being experienced by me (18). Beset (that I am) with this intense grief, I long to give up the ghost; for Śrī Rāma can never be reached by me so long as I am being guarded by the ogresses (19). Shame indeed be upon the human state and shame upon dependence on others, due to which it is not possible for me (even) to yield up life of my own (free) will!”(20)

मानुष्यम् is द्वितीया-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘मानुष्य’।

(1) मानुष्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘उभयत:’ or ‘सर्वत:’ or ‘धिक्’ or the duplicated terms ‘उपर्युपरि’, ‘अध्यधि’ or ‘अधोऽध:’ and may be seen being used in other instances also. Note: The duplication in ‘उपर्युपरि’, ‘अध्यधि’ and ‘अधोऽध:’ is by 8-1-7 उपर्यध्यधसः सामीप्ये।

In the present example ‘मानुष्य’ is co-occurring with ‘धिक्’, hence it takes a second case affix.

(2) मानुष्य + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting the इत्-सञ्ज्ञा ।
Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(3) मानुष्यम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते been used in the verses 30-40 of Chapter Eleven of the गीता?

2. In which other word (besides मानुष्यम्) in the verses does the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते apply?

3. In which sense has a third case affix been used in the word तेन used in verse 18?
i) कर्तरि
ii) करणे
iii) हेतौ
iv) None of the above.

4. Where has the सूत्रम् 8-2-45 ओदितश्च been used in the verses?

5. Which सूत्रम् justifies the use of the affix ‘क्त’ in the word जीवितम् in the verses?

6. How would you say this in Sanskrit?
“Shame on the son who does not attend to his (own) mother and father.” Form a सन्नन्त-धातु: by adding the affix सन् to the verbal root श्रु (श्रु श्रवणे १. १०९२) for ‘to attend to’ (literally ‘to desire to listen to.’) Note: Recall 1-3-57 ज्ञाश्रुस्मृदृशां सनः।

Easy questions:

1. In which तिङन्तं पदम् used in the verses has the affix णिच् been elided?

2. Which सूत्रम् prescribes the affix यक् in the form प्राप्यते?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics