Home » Example for the day » हयान् mAp

हयान् mAp

Today we will look at the form हयान् mAp from श्रीमद्-वाल्मीकि-रामायणम् 2.91.55.

हयान्गजान्खरानुष्ट्रांस्तथैव सुरभेः सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। २-९१-५५ ।।
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ।। २-९१-५६ ।।

Gita Press translation – The keepers (created and detailed by Bharadwāja) of the animals carrying Bharata’s men on their backs duly fed the horses, elephants, donkeys, camels as well as bullocks with articles fit for their consumption (55). Coaxing the animals carrying the gallant warriors of Ikṣwāku’s race on their back, the (aforesaid) very mighty keepers fed them with pieces of sugarcane as well as with fried grains of paddy soaked in honey (56).

हयान् is द्वितीया-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘हय’।

‘हय’ gets the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ – A कर्ता (agent) of a non-causal verbal root becomes the कर्म (object) of the causal verbal root provided the verbal root either –
(i) denotes either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) or
(ii) has शब्द: (sound) as its object or
(iii) has no object at all.

Note: As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that वाहनपा: is the हेतु: (cause) in the sentence वाहनपा हयान् भोज्यमभोजयन्। On removing the हेतु: we get the non-causative form of the sentence as हया भोज्यमभुञ्जत। हया: is प्रथमा-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘हय’। Hence ‘हय’ is the अणौ कर्ता (agent of the non-causal verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७)). This अणौ कर्ता becomes the कर्म (object) णौ (of the causal form of the verbal root √भुज्) since the conditions for applying the सूत्रम् 1-4-52 are satisfied here.

(1) हय + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘हय’ has the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) हय + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(3) हयास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) हयान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Note: We can similarly derive the forms गजान्, खरान्, उष्ट्रान् and सुतान्।

Questions:

1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used for the first time in Chapter Two of the गीता?

2. Where has the substitution ‘शतृँ’ been used (in place of ‘लँट्’) in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘योध’ (used as part of the compound इक्ष्वाकुवरयोधानाम्)?

4. On the basis of which ज्ञापकम् (indication) is the दीर्घादेश: (elongation) done in the प्रातिपदिकम् ‘वाहन’?

5. By which सूत्रम् in the अष्टाध्यायी does पाणिनि: give भोज्यम् as a ready-made form?

6. How would you say this in Sanskrit?
i) “The cows drank water of the Yamunā river.”
ii) “Śrī Kṛṣṇa fed the cows water of the Yamunā river.”

Easy questions:

1. Which सूत्रम् prescribes the augment अट् in अभोजयन्?

2. In the verses can you spot two places where the सूत्रम् 8-3-7 नश्छव्यप्रशान् has been used?


1 Comment

  1. 1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used for the first time in Chapter Two of the गीता?
    Answer: The सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ has been used for the first time in Chapter Two of the गीता in the following verse –
    यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
    समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || 2-15||
    As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that एते is the हेतु: (cause) in the sentence एते व्यथयन्ति पुरुषम्। On removing the हेतु: we get the non-causative form of the sentence as पुरुषो व्यथते। ‘पुरुष’ is the अणौ कर्ता (agent in the non-causative state.) This अणौ कर्ता becomes the कर्म (object) णौ (in the causative state) as per the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ which applies here because the verbal root in question – √व्यथ् (व्यथँ भयसञ्चलनयोः १. ८६८) – is non-transitive (अकर्मक:)।

    2. Where has the substitution ‘शतृँ’ been used (in place of ‘लँट्’) in the verses?
    Answer: The substitution ‘शतृँ’ has been (in place of ‘लँट्’) in the form चोदयन्तः (प्रातिपदिकम् ‘चोदयत्’, पुंलिङ्गे प्रथमा-बहुवचनम्) – derived from the verbal root √चुद् (चुदँ सञ्चोदने १०. ८१).

    चुद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = चुद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चोद् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = चोदि । ‘चोदि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    चोदि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चोदि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चोदि + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. In the present example, the action चोदयन्तः (coaxing) constitutes a characteristic of the action भोजयन्ति स्म (fed.) Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the धातुः ‘चोदि’ has taken the परस्मैपदम् affix ‘शतृँ’ here.
    = चोदि + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चोदि + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = चोदि + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चोदे + अ + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चोदय + अत् । By 6-1-78 एचोऽयवायावः।
    = चोदयत् । By 6-1-97 अतो गुणे। ‘ चोदयत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्।
    चोदयत् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Note: The affix ‘जस्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows the सूत्रम् 7-1-70 to apply later.
    = चोदयत् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting इत्-सञ्ज्ञा।
    = चोदय नुँम् त् + अस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः। Note: The प्रातिपदिकम् ‘चोदयत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as a इत्। This allows 7-1-70 to apply here.
    = चोदय न् त् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चोदयंतस् । By 8-3-24 नश्चापदान्तस्य झलि।
    = चोदयंतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = चोदयन्तः । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘योध’ (used as part of the compound इक्ष्वाकुवरयोधानाम्)?
    Answer: The कृत् affix अच् is used to derive the प्रातिपदिकम् ‘योध’ – derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९).

    Please refer to the following post for derivation of the form ‘योध’ – http://avg-sanskrit.org/2012/09/28/योधाः-mnp/

    4. On the basis of which ज्ञापकम् (indication) is the दीर्घादेश: (elongation) done in the प्रातिपदिकम् ‘वाहन’?
    Answer: The दीर्घादेश: (elongation) is done in the प्रातिपदिकम् ‘वाहन’ on the authority of the use of the word वाहनम् by पाणिनि: in the सूत्रम् 8-4-8 वाहनमाहितात्‌।

    Please refer to the following post for derivation of the form ‘वाहन’ – http://avg-sanskrit.org/2013/05/29/वाहनैः-nip/

    5. By which सूत्रम् in the अष्टाध्यायी does पाणिनि: give भोज्यम् as a ready-made form?
    Answer: पाणिनि: specifically mentions the word भोज्यम् in the सूत्रम् 7-3-69 भोज्यं भक्ष्ये – The form ‘भोज्य’ is used in the sense of ‘edible.’ In any other sense the form is ‘भोग्य’।

    Please refer to the following post for derivation of the form ‘भोज्य’ – http://avg-sanskrit.org/2012/09/18/भोज्येषु-nlp/

    6. How would you say this in Sanskrit?
    i) “The cows drank water of the Yamunā river.”
    ii) “Śrī Kṛṣṇa fed the cows water of the Yamunā river.”
    Answer: i) गावः यमुनायाः जलम् पपुः = गावो यमुनाया जलं पपुः।
    ii) श्रीकृष्णः गाः यमुनायाः जलम् पाययामास = श्रीकृष्णो गा यमुनाया जलं पाययामास।

    Easy questions:

    1. Which सूत्रम् prescribes the augment अट् in अभोजयन्?
    Answer: The सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः prescribes the augment अट् in अभोजयन् – derived from the causative form of the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) as follows –

    भुज् + णिच् । By 3-1-26 हेतुमति च।
    = भुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भोजि । By 7-3-86 पुगन्तलघूपधस्य च। ‘भोजि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।
    भोजि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = भोजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भोजि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-87 निगरणचलनार्थेभ्यश्च।
    = भोजि + झ् । By 3-4-100 इतश्च।
    = भोजि + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = भोजि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भोजे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भोजय + झ् । By 6-1-78 एचोऽयवायावः।
    = भोजय + अन्त् । By 7-1-3 झोऽन्तः।
    = भोजय न्त् । By 6-1-97 अतो गुणे।
    = अट् भोजयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’ which is उदात्तः1-1-46 आद्यन्तौ टकितौ places the augment ‘अट्’ at the beginning of the अङ्गम्।
    = अभोजयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अभोजयन् । By 8-2-23 संयोगान्तस्य लोप।

    2. In the verses can you spot two places where the सूत्रम् 8-3-7 नश्छव्यप्रशान् has been used?
    Answer: The सूत्रम् 8-3-7 नश्छव्यप्रशान् has been used in the सन्धि-कार्यम् between उष्ट्रान् + तथा = उष्ट्रांस्तथा and इक्षून् + च = इक्षूंश्च।

    उष्ट्रान् + तथा
    = उष्ट्रांरुँ + तथा । By 8-3-7 नश्छव्यप्रशान्, when the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a ‘छव्’ letter (in this case ‘त्’) follows as long as the ‘छव्’ letter is followed by an ‘अम्’ letter (in this case ‘अ’)। 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter (in this case ‘आ’) preceding the ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment.
    = उष्ट्रांर् + तथा । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = उष्ट्रां: + तथा । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = उष्ट्रांस् + तथा । By 8-3-34 विसर्जनीयस्य सः।
    = उष्ट्रांस्तथा ।

    इक्षून् + च
    = इक्षूंरुँ + च । By 8-3-7 नश्छव्यप्रशान्, when the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a ‘छव्’ letter (in this case ‘च्’) follows as long as the ‘छव्’ letter is followed by an ‘अम्’ letter (in this case ‘अ’)। 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter (in this case ‘ऊ’) preceding the ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment.
    = इक्षूंर् + च । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = इक्षूं: + च । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = इक्षूंस् + च । By 8-3-34 विसर्जनीयस्य सः।
    = इक्षूंश्च । By 8-4-40 स्तोः श्चुना श्चुः।

Leave a comment

Your email address will not be published.

Recent Posts

February 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
2425262728  

Topics