Home » Example for the day » शिष्यम् mAs

शिष्यम् mAs

Today we will look at the form शिष्यम् mAs from श्रीमद्भागवतम् 12.7.1.

सूत उवाच
अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ।। १२-७-१ ।।
शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः । वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु ।। १२-७-२ ।।

श्रीधर-स्वामि-टीका
क्रमप्राप्तमथर्ववेदविभागमाह – अथर्वविदिति। शिष्यं कबन्धनामानम् । स्वकां स्वकीयां संहिताम्सोऽपि शिष्योऽपि तां द्विधा विभज्य । तदुक्तं वैष्णवे – ‘अथर्ववेदं स मुनिः सुमन्तुरमितद्युतिः ।। शिष्यमध्यापयामास कबन्धं सोऽपि च द्विधा । कृत्वा तु वेददर्शाय तथा पथ्याय दत्तवान् ।।’ इति ।। १ ।। तत्र वेददर्शः स्वसंहितां चतुर्धा विभज्य चतुरः शिष्यानध्यापयामास । पथ्यश्च त्रिधा विभज्य त्रीनित्याह सार्धेन – शौक्लायनिरिति ।। २ ।।

Gita Press translation – Sūta began again : Sumantu versed in Atharva-Veda, taught his collection to his pupil (Kabandha) who in his turn taught it (in two parts) to (his pupils) Pathya and Vedadarśa (1). Śauklāyani, Brahmabali, Modoṣa and Pippalāyani were the pupils of Vedadarśa (who taught them his collection in four parts); now hear the names of Pathya’s pupils -(2).

शिष्यम् is पुंलिङ्गे द्वितीया-एकवचनम् of the प्रातिपदिकम् ‘शिष्य’।

‘शिष्य’ gets the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ – A कर्ता (agent) of a non-causal verbal root becomes the कर्म (object) of the causal verbal root provided the verbal root either –
(i) denotes either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) or
(ii) has शब्द: (sound) as its object or
(iii) has no object at all.

Note: As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that सुमन्तुः is the हेतु: (cause) in the sentence सुमन्तुः शिष्यं संहितामध्यापयत्। On removing the हेतु: we get the non-causative form of the sentence as शिष्यः संहितामध्यैत । शिष्यः is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् ‘शिष्य’। Hence ‘शिष्य’ is the अणौ कर्ता (agent of the non-causal verbal root √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१). This अणौ कर्ता becomes the कर्म (object) णौ (of the causal form of the verbal root √इ) since the conditions for applying the सूत्रम् 1-4-52 are satisfied here.

(1) शिष्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘शिष्य’ has the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) शिष्यम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used in the last twenty verses of Chapter Eighteen of the गीता?

2. From which verbal root is the प्रातिपदिकम् ‘शिष्य’ derived?

3. Can you spot the affix ‘क्तवतुँ’ in the verses?

4. Which सूत्रम् prescribes the substitution ल्यप् in विभज्य (used in the commentary)?

5. Where has the सूत्रम् 7-4-46 दो दद् घोः been used in the commentary?

6. How would you say this in Sanskrit?
“My father taught me grammar.”

Easy questions:

1. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘आ’ in अध्यापयत्?


1 Comment

  1. 1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used in the last twenty verses of Chapter Eighteen of the गीता?
    Answer: The सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ has been used in the last twenty verses of Chapter Eighteen of the गीता in the following –
    ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |
    भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया || 18-61||
    As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that ईश्वरः is the हेतु: (cause) in the clause ईश्वरः सर्वभूतानि भ्रामयन्। On removing the हेतु: we get the non-causative form of the clause as सर्वभूतानि भ्रमन्ति/भ्राम्यन्ति। सर्वभूतानि is the agent of the non-causal verbal root √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२). This agent (of the non-causal verbal root) becomes the कर्म (object) णौ (in the causative state) as per the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ which applies here because the verbal root in question – √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२) – is non-transitive (अकर्मक:)।
    Note: भ्रमन्ति/भ्राम्यन्ति is नपुंसकलिङ्गे, प्रथमा-बहुवचनम् of the कृदन्त-प्रातिपदिकम् ‘भ्रमत्/भ्राम्यत्’ (which ends in the affix ‘शतृँ’)।

    2. From which verbal root is the प्रातिपदिकम् ‘शिष्य’ derived?
    Answer: ‘शिष्य’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०).

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘शिष्य’ – http://avg-sanskrit.org/2012/09/11/शिष्यम्-mas/

    3. Can you spot the affix ‘क्तवतुँ’ in the verses?
    Answer: The affix ‘क्तवतुँ’ is seen in the form उक्तवान् (प्रातिपदिकम् ‘उक्तवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    Please refer to the following post for derivation of the form उक्तवान् – http://avg-sanskrit.org/2012/11/20/उक्तवान्-mns/

    4. Which सूत्रम् prescribes the substitution ल्यप् in विभज्य (used in the commentary)?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ prescribes the substitution ल्यप् in विभज्य – derived from the verbal root √भज् (भजँ सेवायाम् १. ११५३) preceded by the उपसर्गः ‘वि’।

    भज् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    वि भज् + क्त्वा । ‘भज् + क्त्वा’ is compounded with ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = वि भज् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌, 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = वि भज् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: Since the affix ‘य’ begins with the letter ‘य्’ (which does not belong to the प्रत्याहार: ‘वल्’) it cannot take the augment ‘इट्’ prescribed the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = विभज्य ।

    ‘विभज्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    5. Where has the सूत्रम् 7-4-46 दो दद् घोः been used in the commentary?
    Answer: The सूत्रम् 7-4-46 दो दद् घोः has been used in the commentary in the form दत्तवान् – derived from the verbal root √दा [डुदाञ् दाने ३. १०]. As per 7-4-46 दो दद् घोः – The term ‘दथ्’ is substituted in place of the (entire) verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when followed by an affix which is कित् (has letter ‘क्’ as a इत्) and begins with the letter ‘त्’। The entire term ‘दा’ is replaced by ‘दथ्’ as per the सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।

    Please see answer to question 5 in the following comment for derivation of the form दत्तवान् – http://avg-sanskrit.org/2013/05/31/परिच्छदान्-map/#comment-29913

    6. How would you say this in Sanskrit?
    “My father taught me grammar.”
    Answer: मम पिता माम् व्याकरणम् अध्यापयत् = मम पिता मां व्याकरणमध्यापयत्।

    Easy questions:

    1. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the verses?
    Answer: The सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the form शृणु – derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२).
    Please see answer to question 4 in the following comment for derivation of the form शृणु – http://avg-sanskrit.org/2012/07/06/जिगीषसि-2as-लँट्/#comment-3968

    2. Which सूत्रम् prescribes the substitution ‘आ’ in अध्यापयत्?
    Answer: The सूत्रम् 6-1-48 क्रीङ्जीनां णौ prescribes the substitution ‘आ’ in अध्यापयत् – derived from the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१).

    Please refer to the following post for derivation of the form अध्यापयत् – http://avg-sanskrit.org/2011/12/04/अध्यापयत्-3as-लँङ्/#comment-2910

Leave a comment

Your email address will not be published.

Recent Posts

February 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
2425262728  

Topics