Home » 2014 » February » 10

Daily Archives: February 10, 2014

शिष्यम् mAs

Today we will look at the form शिष्यम् mAs from श्रीमद्भागवतम् 12.7.1.

सूत उवाच
अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ।। १२-७-१ ।।
शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः । वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु ।। १२-७-२ ।।

श्रीधर-स्वामि-टीका
क्रमप्राप्तमथर्ववेदविभागमाह – अथर्वविदिति। शिष्यं कबन्धनामानम् । स्वकां स्वकीयां संहिताम्सोऽपि शिष्योऽपि तां द्विधा विभज्य । तदुक्तं वैष्णवे – ‘अथर्ववेदं स मुनिः सुमन्तुरमितद्युतिः ।। शिष्यमध्यापयामास कबन्धं सोऽपि च द्विधा । कृत्वा तु वेददर्शाय तथा पथ्याय दत्तवान् ।।’ इति ।। १ ।। तत्र वेददर्शः स्वसंहितां चतुर्धा विभज्य चतुरः शिष्यानध्यापयामास । पथ्यश्च त्रिधा विभज्य त्रीनित्याह सार्धेन – शौक्लायनिरिति ।। २ ।।

Gita Press translation – Sūta began again : Sumantu versed in Atharva-Veda, taught his collection to his pupil (Kabandha) who in his turn taught it (in two parts) to (his pupils) Pathya and Vedadarśa (1). Śauklāyani, Brahmabali, Modoṣa and Pippalāyani were the pupils of Vedadarśa (who taught them his collection in four parts); now hear the names of Pathya’s pupils -(2).

शिष्यम् is पुंलिङ्गे द्वितीया-एकवचनम् of the प्रातिपदिकम् ‘शिष्य’।

‘शिष्य’ gets the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ – A कर्ता (agent) of a non-causal verbal root becomes the कर्म (object) of the causal verbal root provided the verbal root either –
(i) denotes either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) or
(ii) has शब्द: (sound) as its object or
(iii) has no object at all.

Note: As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that सुमन्तुः is the हेतु: (cause) in the sentence सुमन्तुः शिष्यं संहितामध्यापयत्। On removing the हेतु: we get the non-causative form of the sentence as शिष्यः संहितामध्यैत । शिष्यः is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् ‘शिष्य’। Hence ‘शिष्य’ is the अणौ कर्ता (agent of the non-causal verbal root √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१). This अणौ कर्ता becomes the कर्म (object) णौ (of the causal form of the verbal root √इ) since the conditions for applying the सूत्रम् 1-4-52 are satisfied here.

(1) शिष्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘शिष्य’ has the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) शिष्यम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used in the last twenty verses of Chapter Eighteen of the गीता?

2. From which verbal root is the प्रातिपदिकम् ‘शिष्य’ derived?

3. Can you spot the affix ‘क्तवतुँ’ in the verses?

4. Which सूत्रम् prescribes the substitution ल्यप् in विभज्य (used in the commentary)?

5. Where has the सूत्रम् 7-4-46 दो दद् घोः been used in the commentary?

6. How would you say this in Sanskrit?
“My father taught me grammar.”

Easy questions:

1. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘आ’ in अध्यापयत्?

Recent Posts

February 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
2425262728  

Topics