Home » Example for the day » वः mAp

वः mAp

Today we will look at the form वः mAp from श्रीमद्-वाल्मीकि-रामायणम् 6.88.8.

तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः | अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् || ६-८८-८ ||
सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे | जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः || ६-८८-९ ||

Gita Press translation – Armed with pikes, javelins and lances, I shall dispatch you all, once you are pierced with my sharp arrows, to the abode of Yama (the god of retribution) today (8). Who dare stand before me as I loose hails of shafts on the battlefield with a swift hand, thundering like a cloud? (9)

वः is पुंलिङ्गे द्वितीया-बहुवचनम् of the प्रातिपदिकम् ‘युष्मद्’।

‘युष्मद्’ gets the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ – A कर्ता (agent) of a non-causal verbal root becomes the कर्म (object) of the causal verbal root provided the verbal root either –
(i) denotes either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) or
(ii) has शब्द: (sound) as its object or
(iii) has no object at all.

Note: As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that अहम् is the हेतु: (cause) in the sentence (अहं) सर्वान् वो यमक्षयं गमयिष्यामि। On removing the हेतु: we get the non-causative form of the sentence as सर्वे यूयं यमक्षयं गमिष्यथ। यूयम् is प्रथमा-बहुवचनम् of the प्रातिपदिकम् ‘युष्मद्’। Hence ‘युष्मद्’ is the अणौ कर्ता (agent of the non-causal verbal root √गम् (गमॢँ गतौ १. ११३७)). This अणौ कर्ता becomes the कर्म (object) णौ (of the causal form of the verbal root √गम्) since the conditions for applying the सूत्रम् 1-4-52 are satisfied here.

And since सर्वान् is a pronoun qualifying व: it has the same gender/number/case (पुंलिङ्गे द्वितीया-बहुवचनम्) as व:। Recall that –
यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य ।
तल्लिङ्गं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥

(1) युष्मद् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘युष्मद्’ has the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) वस् । By 8-1-21 बहुवचनस्य वस्नसौ – The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a plural affix of the second, fourth or sixth case, get ‘वस्’ and ‘नस्’ as replacements respectively when the following two conditions are satisfied:
i) There is a पदम् in the same sentence preceding ‘युष्मद्’/’अस्मद्’।
ii) ‘युष्मद्’/’अस्मद्’ is not at the beginning of a metrical पाद:।

(3) वः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः
Note: As per the वार्त्तिकम् – एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः, here व: is an alternate form for युष्मान्।

Questions:

1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used for the first time in the गीता?

2. Commenting on the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ the सिद्धान्तकौमुदी says – गत्यादि किम्? पाचयत्योदनं देवदत्तेन। Please explain.

3. Commenting further on the सूत्रम् the सिद्धान्तकौमुदी says – अण्यन्तानां किम्? गमयति देवदत्तो यज्ञदत्तम्, तमपर: प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र:। Please explain.

4. In the verses can you spot two words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?

5. How would you say this in Sanskrit?
i) “I went to the market.”
ii) “(My) mother made me go to the market.”
Use the masculine प्रातिपदिकम् ‘आपण’ for ‘market.’

6. How would you say this in Sanskrit?
i) “Sītā cried.”
ii) “Rāvaṇa made Sītā cry.”

Easy questions:

1. Which सूत्रम् is used to perform the following operation –
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः = तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः।

2. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ been used for the first time in the गीता?
    Answer: The सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ has been used for the first time in the गीता in the following verse –

    तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
    सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्‌ || 1-12||

    The सूत्रम् 1-4-52 is used to assign the designation कर्म to ‘हर्ष’ which is the अणौ कर्ता। The causative form is पितामहः सञ्जनयन् हर्षम्। On removing the हेतु: (पितामहः) we get the non-causative form as हर्षः सञ्जायमानः।

    2. Commenting on the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ the सिद्धान्तकौमुदी says – गत्यादि किम्? पाचयत्योदनं देवदत्तेन। Please explain.
    Answer: What is the purpose of mentioning the list गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि in the सूत्रम् 1-4-52?
    Consider the example पाचयत्योदनं देवदत्तेन। The form पाचयति in this example is a causative form derived from the verbal root √पच् (डुपचँष् पाके १.११५१) which is not in the list गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि – because it does not (i) denote either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) nor (ii) does it have शब्द: (sound) as its object nor (iii) is it devoid of an object. Hence the सूत्रम् 1-4-52 does not apply here.
    The अणौ कर्ता (doer in the non-causative state) ‘देवदत्त’ does not get the कर्म-सञ्ज्ञा in the causative state. Instead ‘देवदत्त’ retains the कर्तृ-सञ्ज्ञा and hence takes a third case affix (as per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया) to give the form देवदत्तेन in the causative state पाचयत्योदनं देवदत्तेन। If the सूत्रम् 1-4-52 had not mentioned the list गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि then here ‘देवदत्त’ would have got the कर्म-सञ्ज्ञा in the causative state which would have been undesirable.

    3. Commenting further on the सूत्रम् the सिद्धान्तकौमुदी says – अण्यन्तानां किम्? गमयति देवदत्तो यज्ञदत्तम्, तमपर: प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र:। Please explain.
    Answer: Why does the सूत्रम् 1-4-52 mention the condition ‘अणि’? Consider the following example –
    Non-causative state – यज्ञदत्तो गच्छति – Yajñadatta goes.
    Causative state – गमयति देवदत्तो यज्ञदत्तम् – Devadatta makes Yajñadatta go. The अणौ कर्ता (doer in the non-causative state) ‘यज्ञदत्त’ gets the कर्म-सञ्ज्ञा (as per the सूत्रम् 1-4-52) in the causative state and hence takes a second case affix (as per the सूत्रम् 2-3-2 कर्मणि द्वितीया) to give the form यज्ञदत्तम्। So far so good.
    Now we introduce a second level causation. Devadatta is in turn propelled by Viṣṇumitra. So we get the sentence गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र:। The सूत्रम् 1-4-52 does not apply here (again) because even though ‘देवदत्त’ is a doer he is not the अणौ कर्ता (doer in the non-causative state). He is a doer in the (first-level) causative state. Hence ‘देवदत्त’ does not get the कर्म-सञ्ज्ञा in the second-level causative state. Instead ‘देवदत्त’ retains the कर्तृ-सञ्ज्ञा and hence takes a third case affix (as per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया) to give the form देवदत्तेन। If the सूत्रम् 1-4-52 had not mentioned the condition ‘अणि’ then here ‘देवदत्त’ would have got the कर्म-सञ्ज्ञा in the second-level causative state which would have been undesirable.

    The chain of causation can be further extended – for example – गमयति विष्णुमित्रेण देवदत्तेन यज्ञदत्तं हरदत्त: and so on. The important point to note is that only the अणौ कर्ता (doer in the non-causative state) ‘यज्ञदत्त’ gets the कर्म-सञ्ज्ञा in the causative state. None of the causers get the कर्म-सञ्ज्ञा। They all retain the कर्तृ-सञ्ज्ञा।

    4. In the verses can you spot two words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the forms सृजतः and नदतः।

    सृजतः is पुंलिङ्गे षष्ठी-एकवचनम् of the प्रातिपदिकम् ‘सृजत्’ – derived from the verbal root √सृज् (सृजँ विसर्गे ६. १५०).
    Please see answer to question 3 in the following comment for derivation of the form सृजतः – http://avg-sanskrit.org/2013/06/06/निगमस्य-mgs/#comment-32266

    नदतः is पुंलिङ्गे षष्ठी-एकवचनम् of the प्रातिपदिकम् ‘नदत्’ – derived from the verbal root √नद् (णदँ अव्यक्ते शब्दे १. ५६).
    नद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नद् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: Since the verbal root √नद् is devoid of any indications for bringing in a आत्मनेपदम् affix, it takes a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √नद् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = नद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = नद् + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = नद् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = नदत् । By 6-1-97 अतो गुणे।
    ‘नदत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    नदत् + ङस् । By 4-1-2 स्वौजसमौट्छस्टा…।
    = नदत् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘अस्’ from getting the इत्-सञ्ज्ञा।
    = नदतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    i) “I went to the market.”
    ii) “(My) mother made me go to the market.”
    Use the masculine प्रातिपदिकम् ‘आपण’ for ‘market.’
    Answer: i) अहम् आपणम् अगच्छम् = अहमापणमगच्छम्।
    ii) मम माता माम् आपणम् अगमयत् = मम माता मामापणमगमयत्।

    6. How would you say this in Sanskrit?
    i) “Sītā cried.”
    ii) “Rāvaṇa made Sītā cry.”
    Answer: i) सीता रुरोद।
    ii) रावणः सीताम् रोदयामास = रावणः सीतां रोदयामास।

    Easy questions:

    1. Which सूत्रम् is used to perform the following operation –
    तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः = तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः।
    Answer: This सन्धिः operation (replacing the letter ‘न्’ by the letter ‘ञ्’) is performed by the सूत्रम् 8-4-40 स्तोः श्चुना श्चु: – When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

    2. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?
    Answer: The is used in the form गमयिष्यामि – derived from the causative form of the verbal root √गम् (गमॢँ गतौ १. ११३७) as follows –

    गम् + णिच् । By 3-1-26 हेतुमति च।
    = गम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गाम् + इ । By 7-2-116 अत उपधायाः।
    = गमि । By 6-4-92 मितां ह्रस्वः – A short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has the letter ‘म्’ as a इत्) and is followed by the causative affix ‘णि’।
    Note: The verbal root √गम् (गमॢँ गतौ १. ११३७) is considered to be a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ are considered to be ‘मित्’ (having the letter ‘म्’ an an इत्)।
    ‘गमि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    गमि + लृँट् । By 3-3-13 लृट् शेषे च।
    = गमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गमि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गमि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गमि + स्य + मि । By 3-1-33 स्यतासी लृलुटोः।
    = गमि + इट् स्य + मि । By 7-2-58 गमेरिट् परस्मैपदेषु, 1-1-46 आद्यन्तौ टकितौ।
    = गमि + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गमे + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = गमयिस्य + मि । By 6-1-78 एचोऽयवायावः।
    = गमयिस्यामि । By 7-3-101 अतो दीर्घो यञि।
    = गमयिष्यामि । By 8-3-59 आदेशप्रत्यययो:।

Leave a comment

Your email address will not be published.

Recent Posts

February 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
2425262728  

Topics