Home » Example for the day » उपेयुषी nAd

उपेयुषी nAd

Today we will look at the form उपेयुषी nAd from माघकाव्यम् (शिशुपालवधम्) 1.24.

निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ।। 1-24 ।।

मल्लिनाथ-टीका
निदाघमुष्णं धाम किरणो यस्य तं तथोक्तम् । “निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि” इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनिमभिलक्ष्य । “अभिरभागे” इति लक्षणे कर्मप्रवचनीयसंज्ञा “कर्मप्रवचनीययुक्ते द्वितीया” । मुदा विकासमुपेयुषी उपगते । क्वसुप्रत्ययान्तो निपातः । अत एवाधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते । “इकोऽचि विभक्तौ” इति नुमागमः । विलोचने बिभ्रत् । “नाभ्यस्ताच्छतुः” इति नुमभावः । हरिः पुण्डरीकाक्ष इत्येवं स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्ष्णां पुण्डरीकसाधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञोऽभूदित्यर्थः । बिभ्रत्स्फुटोऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन संकरः ।।

Translation – Bearing two splendid eyes which had reached dilation with joy observing the sage (Nārada) – who was very brilliant like the Sun (the one with warm rays) – Śrī Kṛṣṇa become evident as Puṇḍarīkākṣa (one who has lotus-like eyes.) (24).

The प्रातिपदिकम् ‘उपेयिवस्’ is derived from the verbal root √इ (इण् गतौ #२. ४०) preceded by the उपसर्गः ‘उप’।

(1) उप इ + लिँट् । By 3-2-105 छन्दसि लिट्

(2) उप इ + क्वसुँ । By 3-2-107 क्वसुश्च– The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106 लिटः कानज्वा.) As per 1-4-99 लः परस्मैपदम्, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

Note: As per the special सूत्रम् 3-2-109 उपेयिवाननाश्वाननूचानश्च the three ready made forms उपेयिवान्, अनाश्वान् and अनूचान: are allowed to be used in classical language (भाषायम्)।

(3) उप इ + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops the गुणादेश: (in place of ‘इ’) which may have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(4) उप इ इ + वस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(5) उप ई इ + वस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)। See question 2.

(6) उप ई इ + इट् वस् । The augment ‘इट्’ is applied here on the basis of the fact that पाणिनि: has given the ready made form ‘उपेयिवान्’ (in the सूत्रम् 3-2-109 उपेयिवाननाश्वाननूचानश्च) which contains the augment ‘इट्’। Note: In the absence of this special permission, the augment ‘इट्’ would have been prevented here by the नियम-सूत्रम् 7-2-67 वस्वेकाजाद्घसाम्

(7) उप ई इ + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) उप ई य् + इवस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).

(9) उपेयिवस् । By 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः

‘उपेयिवस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा here is नपुंसकलिङ्गे द्वितीया-द्विवचनम्

(9) उपेयिवस् + औट् । By 4-1-2 स्वौजसमौट्छष्टा…

(10) उपेयिवस् + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।

(11) उपेयिवस् + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘उपेयिवस्’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।

(12) उपेय् उ अ स् + ई । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the ‘वसुँ’ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्। Simultaneously, the इट्-आगमः which came in because the affix ‘वसुँ’ was वलादिः goes away since we do not have a वलादि-प्रत्ययः after सम्प्रसारणम्। Recall the न्यायः ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’ (when a cause is gone, its effect is also gone.)

(13) उपेय् उ स् + ई । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(14) उपेयुषी । By 8-3-59 आदेशप्रत्यययोः, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √इ (इण् गतौ #२. ४०) been used along with the उपसर्गः ‘उप’ in the first five verses of Chapter Twelve of the गीता?

2. Why don’t we apply 6-1-101 अकः सवर्णे दीर्घः after step 5? The तत्त्वबोधिनी gives the answer as ‘दीर्घ इणः किति’ इत्यभ्यासस्य दीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव:।

3. Can you spot the affix ‘क’ in the verses?

4. In which word in the verses has the सूत्रम् 7-1-78 नाभ्यस्ताच्छतुः been used?

5. Can you spot a word in the commentary in which the affix ‘सिँच्’ has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Having left his own brother, Vibhīṣaṇa approached Śrī Rāma.” Use the अव्ययम् ‘त्यक्त्वा’ for ‘having left.’

Easy questions:

1. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the commentary?

2. Why doesn’t 6-1-77 इको यणचि apply between उपेयुषी + उपगते in the commentary?


1 Comment

  1. 1. Where has the verbal root √इ (इण् गतौ #२. ४०) been used along with the उपसर्गः ‘उप’ in the first five verses of Chapter Twelve of the गीता?
    Answer: The verbal root √इ (इण् गतौ #२. ४०) been used along with the उपसर्गः ‘उप’ in the derivation of the प्रातिपदिकम् ‘उपेत’ in the form उपेताः।
    श्रीभगवानुवाच
    मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
    श्रद्धया परयोपेतास्ते मे युक्ततमा मताः || 12-2||

    उप + इ + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = उप + इ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = उपेत । 6-1-87 आद्गुणः।

    ‘उपेत’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्।
    उपेत + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = उपेत + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।
    = उपेतास् । By 6-1-102 प्रथमयो: पूर्वसवर्ण:।
    = उपेताः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    परया + उपेताः = परयोपेताः by 6-1-87 आद्गुणः।

    2. Why don’t we apply 6-1-101 अकः सवर्णे दीर्घः after step 5? The तत्त्वबोधिनी gives the answer as ‘दीर्घ इणः किति’ इत्यभ्यासस्य दीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव:।
    Answer: In step 5 the इकार: of the अभ्यास: is elongated to a ईकार: by 7-4-69 दीर्घ इणः किति। After this if we were to apply 6-1-101 अकः सवर्णे दीर्घः between the ईकार: of the अभ्यास: and the following इकार: it would make the elongation done by 7-4-69 दीर्घ इणः किति redundant because ई + इ = ई is the same result as इ + इ = ई। The fact that पाणिनि: has composed 7-4-69 दीर्घ इणः किति tells us that he obviously intends it to not be redundant. Hence to avoid redundancy of 7-4-69 we do not apply 6-1-101 अकः सवर्णे दीर्घः after step 5. This is what the तत्त्वबोधिनी means by ‘दीर्घ इणः किति’ इत्यभ्यासस्य दीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव:।

    3. Can you spot the affix ‘क’ in the verses?
    Answer: The affix ‘क’ prescribed by the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः is used to form the प्रातिपदिकम् ‘स्फुट’ in the form स्फुटः।

    स्फुटतीति (स्फुटति इति) स्फुटः।

    ‘स्फुट’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्फुट् (स्फुटँ विकसने ६. १००). The derivation is as follows:
    स्फुट् + क । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix “क” may be used following
    i) a verbal root which has a penultimate इक् letter
    ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
    Note: As per 3-4-67 कर्तरि कृत्‌, the affix ‘क’ is used here in the sense of the agent of the action.
    = स्फुट् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix “क” is a कित्। Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः in place of the उकार: of the अङ्गम् ‘स्फुट्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = स्फुट । ‘स्फुट’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    स्फुट + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = स्फुट + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = स्फुटः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. In which word in the verses has the सूत्रम् 7-1-78 नाभ्यस्ताच्छतुः been used?
    Answer: 7-1-78 नाभ्यस्ताच्छतुः has been applied in the verse in the form बिभ्रत् (प्रातिपदिकम् ‘बिभ्रत्’, पुंलिङ्गे प्रथमा-एकवचनम्)। The प्रातिपदिकम् ‘बिभ्रत्’ ends in the शतृँ-प्रत्यय:। It is derived from the verbal root √भृ (डुभृञ् धारणपोषणयोः ३. ६) as follows:

    भृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः।
    = भृ + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भृ + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = भृ + अत् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ भृ + अत् । By 6-1-10 श्लौ।
    = भिर् भृ + अत् । By 7-4-76 भृञामित्, 1-1-51 उरण् रपरः।
    = भि भृ + अत् । By 7-4-60 हलादिः शेषः।
    = भि भ्रत् । By 6-1-77 इको यणचि।
    = बिभ्रत् । By 8-4-54 अभ्यासे चर्च।

    ‘बिभ्रत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Please see the following post for the derivation of बिभ्रत् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘बिभ्रत्’ – http://avg-sanskrit.org/2011/04/21/बिभ्रत्-mns/

    5. Can you spot a word in the commentary in which the affix ‘सिँच्’ has taken the लुक् elision?
    Answer: The affix ‘सिँच्’ has taken the लुक् elision by the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु in the form अभूत् derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

    Please see answer to question 5 in the following comment for the derivation of the form अभूत् –
    http://avg-sanskrit.org/2012/10/24/जनमेजयः-mns/#comment-5711

    6. How would you say this in Sanskrit?
    “Having left his own brother, Vibhīṣaṇa approached Śrī Rāma.” Use the अव्ययम् ‘त्यक्त्वा’ for ‘having left.’
    Answer: स्वम् भ्रातरम्/सहोदरम् त्यक्त्वा विभीषणः श्रीरामम् उपेयिवान् = स्वं भ्रातरं/सहोदरं त्यक्त्वा विभीषणः श्रीराममुपेयिवान् ।

    Easy questions:

    1. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the commentary?
    Answer: The सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः has been used in the form अक्ष्णाम् (नपुंसकलिङ्ग-प्रातिपदिकम् ‘अक्षि’, षष्ठी-बहवचनम्)।

    अक्षि + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘आम्’ from getting इत्-सञ्ज्ञा ।
    = अक्ष् अनँङ् + आम् । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः – When a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases ‘अस्थि’, ‘दधि’, ‘सक्थि’ and ‘अक्षि’ get the अनँङ् replacement, which has the उदात्तः accent. As per 1-1-53 ङिच्च only the ending इकार: of the अङ्गम् ‘अक्षि’ gets replaced.
    = अक्ष् अन् + आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अक्ष्नाम् । By 6-4-134 अल्लोपोऽनः।
    = अक्ष्णाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    2. Why doesn’t 6-1-77 इको यणचि apply between उपेयुषी + उपगते in the commentary?
    Answer: उपेयुषी is द्वितीया-द्विवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘उपेयिवस्’। The ईकारः at the end of उपेयुषी gets प्रगृह्य-सञ्ज्ञा by 1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम् – A dual number affix ending in the letter “ई”, “ऊ” or “ए” gets the designation “प्रगृह्य”। Then there is no सन्धि-कार्यम् between the ending ईकार: of उपेयुषी and the following अच् (which is the उकार: in उपगते) as per 6-1-125 प्लुतप्रगृह्या अचि – Vowels having the प्रगृह्य-सञ्ज्ञा retain their natural state when followed by a vowel. (This means that no सन्धि-कार्याणि are performed.)

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics