Home » Example for the day » पिपासया fIs

पिपासया fIs

Today we will look at the form पिपासया fIs from श्रीमद्भागवतम् 9.21.14.

क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणान्मे ॥ ९-२१-१३ ॥
इति प्रभाष्य पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः ॥ ९-२१-१४ ॥

श्रीधर-स्वामि-टीका
ननु दुःखं किमिति प्रार्थयसे । परदुःखनिवृत्त्यैव मम सर्वदुःखनिवृत्तिरित्याह – क्षुत्तृडिति । कृपणस्य जन्तोर्जीवनहेतोर्जलस्यार्पणान्मे सर्वे क्षुत्तृडादयो निवृत्ताः ॥ १३ ॥ इत्येवं प्रभाष्य ॥ १४ ॥

Gita Press translation – My exhaustion due to hunger and thirst, the weariness of my limbs, low spirits, languor, grief, despondency and infatuation have all disappeared on account of my giving away the water, which meant life to this miserable fellow, anxious to survive (13). Having expressed such noble sentiments, the king, who was full of fortitude and merciful by nature, gave the water to the Cāṇḍāla, though himself dying of thirst (14).

The सन्नन्त-धातुः “पिपास” is derived from √पा (पा पाने १. १०७४).

पा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= पा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= पास् पास । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= पा पास । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= प पास । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= पिपास । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

“पिपास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “पिपासा” from the सन्नन्त-धातुः “पिपास”।

पिपास + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= पिपास् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= पिपास । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “पिपास” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

= पिपास + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

= पिपास + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

= पिपासा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(1) पिपासा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) पिपासा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) पिपासे + आ । By 7-3-105 आङि चाऽऽपः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(4) पिपासया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the affix सन् been used in last five verses of Chapter 6?

2. The सूत्रम् 3-3-102 अ प्रत्ययात्‌ (used in this example) is a अपवादः for which सूत्रम्?

3. Which गणसूत्रम् prescribes the use of आत्मनेपदम् in the form प्रार्थयसे?

4. Besides in पिपासया, where else has the affix सन् been used in the verses?

5. Can you spot a “श्लु” elision in the verses?

6. How would you say this in Sanskrit?
“With the desire to drink water, all the deer came to the bank of the river.” Use द्वितीया-विभक्तिः with “water” and use a लुँङ् form of the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्गः “आङ्” for “to come.”

Easy Questions:

1. Can you spot the affix “टा” in the commentary?

2. Which सूत्रम् is used for the substitution “य” in the form पुल्कसाय?


1 Comment

  1. 1. Where has the affix सन् been used in last five verses of Chapter 6?
    Answer: The affix सन् been used in the form जिज्ञासुः derived from the सन्नन्त-धातुः “जिज्ञास”।
    पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
    जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 6-44 ॥

    The सन्नन्त-धातुः “जिज्ञास” is derived from √ज्ञा (ज्ञा अवबोधने ९. ४३).

    ज्ञा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = ज्ञा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ज्ञास् ज्ञास । By 6-1-9 सन्यङोः।
    = जा ज्ञास । By 7-4-60 हलादिः शेषः।
    = ज ज्ञास । By 7-4-59 ह्रस्वः।
    = जिज्ञास । By 7-4-79 सन्यतः।
    “जिज्ञास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “जिज्ञासु” from the सन्नन्त-धातुः “जिज्ञास”।

    जिज्ञास + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = जिज्ञास् + उ । By 6-4-48 अतो लोपः।
    = जिज्ञासु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिज्ञासु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “जिज्ञासु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    जिज्ञासु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = जिज्ञासु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = जिज्ञासुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. The सूत्रम् 3-3-102 अ प्रत्ययात्‌ (used in this example) is a अपवादः for which सूत्रम्?
    Answer: The सूत्रम् 3-3-102 अ प्रत्ययात्‌ is a अपवादः to 3-3-94 स्त्रियां क्तिन्।

    3. Which गणसूत्रम् prescribes the use of आत्मनेपदम् in the form प्रार्थयसे?
    Answer: The form प्रार्थयसे is derived from the verbal root √अर्थ (अर्थ उपयाच्ञायाम् १०. ४४७) which belongs to the class of verbal roots called आगर्वीयाः (verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९)). As per the गणसूत्रम् “आ गर्वादात्मनेपदिनः” (in the चुरादि-गण: of the धातुपाठ:) – The verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९) take आत्मनेपद-प्रत्यया: (only.)

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    अर्थ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = अर्थ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अर्थ् + इ । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
    = अर्थि । “अर्थि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    अर्थि + लँट् । By 3-2-123 वर्तमाने लट्।
    = अर्थि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अर्थि + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, गणसूत्रम् “आ गर्वादात्मनेपदिनः”।
    = अर्थि + से । By 3-4-80 थासस्से।
    = अर्थि + शप् + से । By 3-1-68 कर्तरि शप्।
    = अर्थि + अ + से । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अर्थे + अ + से । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अर्थयसे । By 6-1-78 एचोऽयवायावः।

    “प्र” is the उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + अर्थयसे = प्रार्थयसे । By 6-1-101 अकः सवर्णे दीर्घः।

    4. Besides in पिपासया, where else has the affix सन् been used in the verses?
    Answer: The affix सन् has also been used in the form जिजीविषोः derived from “जिजीविष”।

    The सन्नन्त-धातुः “जिजीविष” is derived from the verbal root √जीव् (जीवँ प्राणधारणे १. ६४३).

    जीव् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा
    = जीव् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जीव् + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = जीव् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जीव् जीव् + इस । By 6-1-9 सन्यङोः।
    = जी जीव् + इस । By 7-4-60 हलादिः शेषः।
    = जि जीव् + इस । By 7-4-59 ह्रस्वः।
    = जिजीविष । By 8-3-59 आदेशप्रत्यययो:।

    “जिजीविष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “जिजीविषु” from the सन्नन्त-धातुः “जिजीविष”।

    जिजीविष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = जिजीविष् + उ । By 6-4-48 अतो लोपः।
    = जिजीविषु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिजीविषु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “जिजीविषु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    The विवक्षा is पुंलिङ्गे षष्ठी-एकवचनम्।
    जिजीविषु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “जिजीविषु” has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = जिजीविषु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = जिजीविषो + अस् । By 7-3-111 घेर्ङिति, 1-1-52 अलोऽन्त्यस्य।
    = जिजीविषोस् । By 6-1-110 ङसिङसोश्च।
    = जिजीविषोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Can you spot a “श्लु” elision in the verses?
    Answer: A “श्लु” elision can be seen in the form अददात् derived from √दा (डुदाञ् दाने ३. १०).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दा + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त् । By 3-4-100 इतश्च।
    = दा + शप् + त् । By 3-1-68 कर्तरि शप्।
    = दा + त् । By 2-4-75 जुहोत्यादिभ्यः श्लुः – The “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
    = दा दा + त् । By 6-1-10 श्लौ – A verbal root when followed by ‘श्लु’ gets reduplicated.
    = द + दा + त् । By 7-4-59 ह्रस्वः।
    = अट् ददात् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अददात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “With the desire to drink water, all the deer came to the bank of the river.” Use द्वितीया-विभक्तिः with “water” and use a लुँङ् form of the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्गः “आङ्” for “to come.”
    Answer: जलम् पिपासया सर्वे मृगाः नद्याः तीरम् आगमन् = जलं पिपासया सर्वे मृगा नद्यास्तीरमागमन्।

    Easy Questions:

    1. Can you spot the affix “टा” in the commentary?
    Answer: The affix “टा” is seen in the form परदुःखनिवृत्त्या (स्त्रीलिङ्ग-प्रातिपदिकम् “परदुःखनिवृत्ति”, तृतीया-एकवचनम्।)
    परदुःखनिवृत्ति + टा । By 4-1-2 स्वौजसमौट्…।
    = परदुःखनिवृत्ति + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = परदुःखनिवृत्त्या । By 6-1-77 इको यणचि।

    2. Which सूत्रम् is used for the substitution “य” in the form पुल्कसाय?
    Answer: The सूत्रम् 7-1-13 ङेर्यः is used for the substitution “य” in the form पुल्कसाय (पुंलिङ्ग-प्रातिपदिकम् “पुल्कस”, चतुर्थी-एकवचनम्।)
    पुल्कस + ङे । By 4-1-2 स्वौजसमौट्…।
    = पुल्कस + य । By 7-1-13 ङेर्यः, following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” (चतुर्थी-एकवचनम्) is replaced by “य”।
    = पुल्कसाय । By 7-3-102 सुपि च।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics