Home » Example for the day » पितुः mGs

पितुः mGs

Today we will look at the form पितुः from श्रीमद्वाल्मीकि-रामायणम्।

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् |
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् || १-१-२४||

Gita Press translation “In obedience to his father’s command in the form of the boon (granted by him in favour of Kaikeyī) and with a view to pleasing Kaikeyī (his stepmother), the heroic Rāma retired to the woods in order to implement the pledge (of his father).”

‘पितृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा is षष्ठी-एकवचनम्.

(1) पितृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) पित् ऋ + अस् । The letter ‘ङ्’ gets इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः causes it to disappear. Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting the इत्-सञ्ज्ञा।

(3) पित् उ + स् । By 6-1-111 ऋत उत्‌ – The short ‘उ’ shall be a single substitute in the place of the short ‘ऋ’ and the following short ‘अ’ of the affixes ‘ङसिँ’ or ‘ङस्’।

(4) पित् उर् + स् । By 1-1-51 उरण् रपरः – In the place of the ऋवर्ण: (letter ‘ऋ’ or ‘ॠ’) if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ letter. Note: ‘पित् उर् + स्’ has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(5) पित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य – following a रेफः, the लोपः elision ordained for the last member of a संयोगः, happens only for the letter ‘स्’।

(6) पितु: । By 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which other विभक्ति: of पितृ-शब्द: gives the same form पितु:?

2. The सूत्रम् 6-1-111 ऋत उत्‌ is the last सूत्रम् in which अधिकार:?

3. In the commentary on the सूत्रम् 8-2-24 रात्‌ सस्य the कशिका says ‘सिद्धे सत्यारम्भो नियमार्थः, रात् सस्यैव लोपो भवति, नान्यस्य’ Please explain what this means.

4. The पदच्छेद: of 1-1-51 उरण् रपरः is उ: + अण् + रपर: . What is the प्रातिपदिकम् used to get the पदम् ‘उ:’ ?

5. The सूत्रम् 8-2-24 रात्‌ सस्य belongs to which अधिकार: ?

6. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

7. Which word from the श्लोक: translates to ‘pledge’?

8. Do पदच्छेद: of ‘स जगाम’। Please mention the relevant rules.


1 Comment

  1. 1. Which other विभक्ति: of पितृ-शब्द: gives the same form पितु:?
    पञ्चमी-एकवचनम् of पितृ-शब्द: gives the same form पितु:.
    (1) पितृ +ङसिँ (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् – पञ्चमी-एकवचनम् )
    (2) पित् ऋ + अस् । The ङकारः gets इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते and इकारः gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् – 1-3-9 तस्य लोपः – Rest of the steps 3-6 are same as in the example.

    2. The सूत्रम् 6-1-111 ऋत उत्‌ is the last सूत्रम् in which अधिकार:?
    The सूत्रम् 6-1-111 ऋत उत्‌ is the last सूत्रम् of ‘एकः पूर्वपरयोः’ अधिकारः (starts from 6-1-84).

    3. “सिद्धे सत्यारम्भो नियमार्थः, रात् सस्यैव लोपो भवति, नान्यस्य”- The सकार-लोपः is already accomplished (सिद्धम्) by 8-2-23 संयोगान्तस्य लोपः . In spite of this, पाणिनि: has still composed the rule 8-2-24 रात्‌ सस्य . This implies that he intends it to be नियमार्थ: (limiting rule). Which means that – following a रेफः, the लोपः elision ordained for the last member of a संयोगः, happens एव only for a सकारः (नान्यस्य and not for any other letter.)
    So in a नियमार्थ-सूत्रम् (limiting rule) we have to supply the word एव (only) in order for the rule to serve its intended purpose.

    4. The पदच्छेद: of 1-1-51 उरण् रपरः is उ: + अण् + रपर: . What is the प्रातिपदिकम् used to get the पदम् “उ:” ?
    The प्रातिपदिकम् used to get the पदम् “उ:” is ऋ. The विवक्षा is षष्ठी-एकवचनम्.
    1 – ऋ + ङस्
    2 – ऋ + अस् । The ङकार: gets इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    3 – उ + स् । By 6-1-111 ऋत उत्‌ – एकः पूर्वपरयोः आदेशः।
    4 – उर् + स् । By 1-1-51 उरण् रपरः।
    5 – उर् । By 8-2-24 रात्‌ सस्य।
    6 – उः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. The सूत्रम् 8-2-24 रात्‌ सस्य belongs to which अधिकार: ?

    The सूत्रम् 8-2-24 रात्‌ सस्य comes under the influence of two अधिकारौ.
    a) ‘पदस्य’ अधिकार:। (from 8-1-16 through 8-3-54).
    b) the अधिकारः of 8-2-1 पूर्वत्रासिद्धम् (in the त्रिपादी section) which goes to the end of the अष्टाध्यायी .

    6. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?
    The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः. is used in the word प्रियकारणात्.
    प्रियकारण + ङसि (पञ्चमी-एकवचनम् ) -> प्रियकारण + आत् (6-1-97 अकः सवर्णे दीर्घः) -> प्रियकारणात्

    Also in वचननिर्देशात् .

    7. Which word from the श्लोक: translates to “pledge”?
    The word प्रतिज्ञाम् translates to “pledge” in the श्लोक.

    8. Do पदच्छेद: of “स जगाम” Please mention the relevant rules.
    The पदच्छेद: is सः जगाम. The सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि mandates that (Satishji’s notes) the affix सुँ applied to the प्रातिपदिकम् तद् or एतद् is dropped when any consonant हल् follows. सस् (स:) is the masculine nominative singular form of the प्रातिपदिकम् तद्.

    Thank you, Satishji!

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics