Home » Example for the day » स्थितः mNs

स्थितः mNs

Today we will look at the form स्थितः mNs from श्रीमद्भागवतम् 3.27.12.

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ।। ३-२७-१२ ।।
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः । स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ।। ३-२७-१३ ।।
भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया । लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ।। ३-२७-१४ ।।

श्रीधर-स्वामि-टीका
अहंकारोपहितेन शुद्धब्रह्मप्रतिपत्तिं सदृष्टान्तमाह – यथेति । जले स्थित आभासः सूर्यप्रतिबिम्बो यदा गृहान्तर्वर्तिभित्तौ स्फुरति तदा गृहकोणस्थितैः पुरुषैर्भित्त्यादौ स्थले स्थितेन स्वाभासेन सूर्यप्रतिबिम्बेन यथा प्रथमं जलस्थ आभासोऽवदृश्यते लक्ष्यते, गगनस्थस्य गृहमध्ये प्रतिबिम्बायोगात् । चार्थे तथाशब्दः । यथा चेत्यर्थः । यथाजलस्थेन दिवि स्थितः सूर्यो लक्ष्यते ।। १२ ।। एवं भूतेन्द्रियमनोमयैः देहेन्द्रियमनोभिरवच्छिन्नैः स्वाभासैरात्मप्रतिबिम्बैस्त्रिवृत्त्रिगुणोऽहंकारः सतो ब्रह्मण आभासो यस्मिंस्तेन रूपेण लक्षितः । अहंकारस्थाभासं विना विषयाभासानुत्पत्तेः । अनेन चाहंकारेण सदाभासवता सत्यदृक् परमार्थज्ञप्तिरूप आत्मा लक्षित इत्यर्थः ।। १३ ।। इदानीं सुषुप्तिसाक्षित्वेन शुद्धात्मप्रतिपत्तिमनुभवतो दर्शयति त्रिभिः । भूतादिष्वसत्यसत्तुल्येऽव्याकृते निद्रया लीनेषु सत्सु यस्तत्र तदा विनिद्रो निरहंक्रियस्तमात्मानं प्रतिपद्यत इति तृतीयेनान्वयः ।। १४ ।।

Gita Press translation – Just as a reflection of the sun in water (existing in a pot in a corner of some house) is discovered (by the inmates of the house) with the help of a reflection of that reflection on a wall of the house, and the sun in the heavens can be seen with the help of its own reflection in water, even so the threefold (Sāttvika, Rājasika and Tāmasika) ego (which reflects the Spirit) is revealed through its reflections on the body, the Indriyas and the mind and through the ego, which contains a reflection of the Spirit, is seen God, who is possessed of true wisdom, is absolutely free from egotism and keeps awake even when the subtle elements (in the shape of sound etc.), the Indriyas, the mind and the intellect etc., get merged in the Unmanifest (Primordial Matter) on account of sleep (during the state of deep slumber) (12-14).

The प्रातिपदिकम् “स्थित” is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकारादेश: for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) स्था + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) स्थि + त । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति – A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

“स्थित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) स्थित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) स्थित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) स्थितः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति been used for the last time in the गीता?

2. In the absence of 7-4-40 द्यतिस्यतिमास्थामित्ति किति, which सूत्रम् would have applied in step 3? Hint: That सूत्रम् would have prescribed a ईकारादेश:।

3. Where has the सूत्रम् 3-2-4 सुपि स्थः been used in the verses?

4. Which सूत्रम् prescribes the नकारादेश: in the form लीनेषु?

5. How would you say this in Sanskrit?
“Worship the Lord situated in your heart.”

6. How would you say this in Sanskrit?
“Sītā was seen by Śrī Hanumān who was situated on the branch of a tree.”

Easy questions:

1. Can you spot the affix ‘श’ in the commentary?

2. How would you say this in Sanskrit?
“There is no other way.” Use the masculine प्रातिपदिकम् ‘पथिन्’ for ‘way.’


1 Comment

  1. 1. Where has the सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति been used for the last time in the गीता?
    Answer: The सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति has been used for the last time in the गीता in the form स्थितः in the following verse –
    अर्जुन उवाच
    नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
    स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ।। 18-73 ।।

    The derivation of स्थितः is as shown in the post.

    2. In the absence of 7-4-40 द्यतिस्यतिमास्थामित्ति किति, which सूत्रम् would have applied in step 3? Hint: That सूत्रम् would have prescribed a ईकारादेश:।
    Answer: In the absence of 7-4-40 द्यतिस्यतिमास्थामित्ति किति, the सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि would have applied – The आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

    3. Where has the सूत्रम् 3-2-4 सुपि स्थः been used in the verses?
    Answer: The सूत्रम् 3-2-4 सुपि स्थः has been used in the derivation of the प्रातिपदिकम् ‘जलस्थ’ (used in जलस्थ: and जलस्थेन) as well as in the derivation of the प्रातिपदिकम् ‘स्थलस्थ’ (used in स्थलस्थेन)।

    जले तिष्ठतीति जलस्थः। स्थले तिष्ठतीति स्थलस्थः।
    The derivation of the प्रातिपदिकम् ‘जलस्थ’ and ‘स्थलस्थ’ is similar to the derivation of the प्रातिपदिकम् ‘गजस्थ’ as shown in the following post – http://avg-sanskrit.org/2012/10/12/गजस्थस्य-mgs/

    4. Which सूत्रम् prescribes the नकारादेश: in the form लीनेषु?
    Answer: The प्रातिपदिकम् ‘लीन’ could be derived from the verbal root √ली (ली श्लेषणे ९. ३६). In this case the सूत्रम् 8-2-44 ल्वादिभ्यः prescribes the नकारादेश:।
    Please see the following post for the derivation – http://avg-sanskrit.org/2012/11/30/लीनेषु-nlp/

    The प्रातिपदिकम् ‘लीन’ could also be derived from the verbal root √ली (लीङ् श्लेषणे ४. ३४). Here the सूत्रम् 8-2-45 ओदितश्च prescribes the नकारादेशः। The derivation is similar to the derivation of the प्रातिपदिकम् ‘दीन’ as shown in the following post – http://avg-sanskrit.org/2012/12/06/दीनः-mns/

    5. How would you say this in Sanskrit?
    “Worship the Lord situated in your heart.”
    Answer: तव हृदये स्थितम् भगवन्तम् पूजय/भजस्व = तव हृदये स्थितं भगवन्तं पूजय/भजस्व।
    -अथवा-
    तव हृदये स्थितम् ईश्वरम् पूजय/भजस्व = तव हृदये स्थितमीश्वरं पूजय/भजस्व।

    6. How would you say this in Sanskrit?
    “Sītā was seen by Śrī Hanumān who was situated on the branch of a tree.”
    Answer: वृक्षस्य शाखायाम् स्थितेन श्रीहनुमता सीता ददृशे/दृष्टा = वृक्षस्य शाखायां स्थितेन श्रीहनुमता सीता ददृशे/दृष्टा।

    Easy questions:

    1. Can you spot the affix ‘श’ in the commentary?
    Answer: The affix ‘श’ is seen in the form स्फुरति derived from the verbal root √स्फुर् (स्फुरँ सञ्चलने | स्फुरँ स्फुरण इत्येके ६. १२१).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    स्फुर् + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्फुर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्फुर् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्फुर् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्फुर् + श + ति । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “स्फुर्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = स्फुर् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = स्फुरति ।

    2. How would you say this in Sanskrit?
    “There is no other way.” Use the masculine प्रातिपदिकम् ‘पथिन्’ for ‘way.’
    Answer: अन्यः पन्थाः न अस्ति = अन्यः पन्था नास्ति।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics