Home » 2015 » September » 07

Daily Archives: September 7, 2015

ऊरीकृत्य ind

Today we will look at the form ऊरीकृत्य ind from शिशुपालवधम् 2.30.

आत्मोदयः परज्यानिर्द्वयं नीतिरितीयती । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ।। २-३० ।।

मल्लिनाथ-टीका
आत्मोदय इति ।। आत्मन उदयो वृद्धिः परस्य शत्रोर्ज्यानिर्हानिः । ‘वीज्याज्वरिभ्यो निः’ इत्यौणादिको निः प्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । ‘5-2-40 किमिदंभ्यां वो घः’ इति वतुपो वस्य घश्च । ‘4-1-6 उगितश्च’ इति ङीप् । नीतिर्नीतिसंग्रहः । एतद्‍द्वयातिरिक्तो न कश्चिन्नीतिपदार्थोऽस्तीत्यर्थः । यदन्यत् षाड्गुण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याह – तदिति । तद्‍द्वमूरीकृत्याङ्गीकृत्य । ‘ऊरीकृतमुररीकृतमङ्गीकृतम्’ इत्यमरः । ‘1-4-61 ऊर्यादिच्विडाचश्च’ इति गतिसंज्ञायां ‘2-2-18 कुगतिप्रादयः’ इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक्सत्वे । ‘8-3-53 षष्ठ्याः पतिपुत्र-‘ इत्यादिना सत्वमिति स्वामी तन्न । तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे ष्यञ्प्रत्ययः । प्रतायते विस्तार्यते कर्मणि लट् । ‘6-4-44 तनोतेर्यकि’ इत्यात्तवम् । तस्मादात्मोदयार्थिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः । तत्रान्तरीयत्वात्तस्येति भावः ।। ३० ।।

Translation – One’s success and the enemy’s failure – these two alone constitute political science. Having accepted this, eloquence is displayed by the wise.

(1) स्वीकृत्य = ऊरीकृत्य – having accepted

ऊरीकृत्य is derived from the verbal root √कृ (डुकृञ् करणे ८. १०) preceded by the term ‘ऊरी’। ‘ ऊरी’ gets the designation गति: here as per 1-4-61 ऊर्यादिच्विडाचश्च – The terms ‘ऊरी’ etc as well terms ending in the तद्धित: affix ‘च्विँ’ or ‘डाच्’ get the designation ‘गति’ provided they are used in conjunction with a verb.

Note: Besides accent considerations, the purpose of assigning the designation ‘गति’ is to facilitate compound formation prescribed by the सूत्रम् 2-2-18 कुगतिप्रादयः which in turn allows for the substitution ‘ल्यप्‌’ (in place of ‘क्त्वा’) prescribed by the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (in step 5.)

Note: Since the term ‘ऊरी’ has the designation ‘गति’ here it also gets the निपात-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः and hence the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

(2) कृ + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. In the present example the later action (having the same agent – ‘wise’) is प्रतायते (‘is displayed.’)

(3) अलौकिक-विग्रह: –
ऊरी + कृ क्त्वा । By 2-2-18 कुगतिप्रादयः – The indeclinable ‘कु’, terms having the designation ‘गति’ (ref. 1-4-60 गतिश्च etc) as well as the terms ‘प्र’ etc. (ref. 1-4-58 प्रादयः) invariably compound with a syntactically related term and the resulting compound gets the designation तत्पुरुष:।
Note: The अनुवृत्ति: of नित्यम् (invariably) comes down from the prior सूत्रम् 2-2-17 नित्यं क्रीडाजीविकयोः।

(4) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘ऊरी’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-18 (which prescribes the compounding) the term कुगतिप्रादयः ends in the nominative case. Hence the term ‘ऊरी’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘ऊरी + कृ क्त्वा’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च।

(5) ऊरी + कृ ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6).
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93) and आर्धधातुकम् (by 3-4-114.)

(6) ऊरी + कृ य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(7) ऊरी + कृ तुँक् य By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has the letter ‘प्’ as a इत्), a short vowel takes the augment ‘तुँक्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘तुँक्’ joins after the short vowel ‘ऋ’।

(8) ऊरी + कृ त् य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

= ऊरीकृत्य ।

‘ऊरीकृत्य’ gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ। This allows 2-4-82 to apply below.

(9) ऊरीकृत्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) ऊरीकृत्य । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Commenting on the सूत्रम् 1-4-61 ऊर्यादिच्विडाचश्च (used in step 1) the तत्त्वबोधिनी says – च्विडाचौ कृभ्वस्तियोगे विहितौ, तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा। माधवादिग्रन्थे तु ‘आविःप्रादुःशब्दौ मुक्त्वा, अन्येषां करोतिनैव योगे गतिसंज्ञा’ इति स्थितम्। Please explain.

2. Can you spot two षष्ठी-तत्पुरुष: compounds in the verses?

3. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘नीति’ (seen in the form नीति: (प्रथमा-एकवचनम्) in the verses)?

4. Where has the सूत्रम् 2-2-6 नञ्‌ been used in the commentary?

5. Which सूत्रम् justifies the use of a fifth case affix in the form ब्राह्मणादित्वात् used in the commentary?

6. How would you say this in Sanskrit?
“Having accepted Śrī Rāma’s sandals, Bharata returned to Ayodhyā.”

Easy questions:

1. In the fourth quarter of Chapter Six of the अष्टाध्यायी can you find the सूत्रम् which prescribes the substitution ‘आ’ in the form प्रतायते? (Hint: The अनुवृत्ति: of ‘आत्’ runs down from 6-4-41 विड्वनोरनुनासिकस्यात्‌ to 6-4-45 सनः क्तिचि लोपश्चास्यान्यतरस्याम्।) What is the alternate form for प्रतायते?

2. From which verbal root is the form विस्तार्यते (used in the commentary) derived?

Recent Posts

September 2015
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics