Home » 2013 (Page 4)

Yearly Archives: 2013

चोदनाम् fAs

Today we will look at the form चोदनाम् fAs from श्रीमद्भागवतम् 11.12.14.

मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ।। ११-१२-१३ ।।
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ।। ११-१२-१४ ।।
मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ।। ११-१२-१५ ।।

श्रीधर-स्वामि-टीका
एवं ता अबलाः केवलं मत्कामा अस्वरूपविदः स्वरूपं तु न जानन्ति तथापि, सत्सङ्गाज्जारं ब्रह्म जारबुद्धिवेद्यमपि ब्रह्मस्वरूपमेव मां परमं प्रापुरित्यर्थः ।। १३ ।। यस्मादेवंभूतो मद्भजनप्रभावस्तस्मात्त्वं चोदनां श्रुतिं प्रतिचोदनां स्मृतिं । यद्वा विधिं च निषेधं चोत्सृज्य मां शरणं याहि ।। १४ ।। मयैवाकुतोभयः स्याः भव ।। १५ ।।

Gita Press translation – Full of passion for Me, thinking Me (only) as their lover, nay, paramour, women (of Vraja) in their hundreds and thousands, who did not know My essential (divine) character, attained to Me, the supreme Brahma, through the fellowship of the righteous (13). Therefore, turning your back upon injunctions as well as upon interdictions, (nay,) renouncing worldly activity as well as cessation from activity, and rejecting that which has been learnt and that which has (yet) to be learnt, O Uddhava, seek as your refuge Me alone, the one Self of all embodied creatures, with all your being; for with Me alone (as your Master) you can be rid of fear from all quarters (14-15).

चोद्यते (= प्रवर्त्यते) अनयेति चोदना।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चोदना’ is derived from the verbal root √चुद् (चुदँ सञ्चोदने १०. ८१).

(1) चुद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) चुद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) चोद् + इ । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes ‘गुण’-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

= चोदि । ‘चोदि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(4) चोदि + युच् । By 3-3-107 ण्यासश्रन्थो युच् – Following verbal roots which end in the affix ‘णि’ as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix युच् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ’ prescribed by 3-3-102 अ प्रत्ययात्‌ (in the case of verbal roots which end in the affix ‘णि’) and 3-3-103 गुरोश्च हलः (in the case of verbal roots √आस् and √श्रन्थ्)।

(5) चोदि + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) चोदि + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(7) चोद् + अन । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।

= चोदन ।

‘चोदन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(8) चोदन + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(9) चोदन + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) चोदना । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(11) चोदना + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(12) चोदनाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘चोदना’ been used (as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् (used in step 4) the काशिका says – श्रन्थिः क्र्यादिर्गृह्यते – ‘श्रन्थ विमोचनप्रतिहर्षयोः’ इति, न चुरादिः – ‘श्रन्थ ग्रन्थ सन्दर्भे’ इति, ण्यन्तत्वेनैव सिद्धत्वात्। Please explain.

3. Where has the सूत्रम् 7-2-15 यस्य विभाषा been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘विधि’ derived?

5. Can you spot a कृत्य-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
The first injunction is ‘Speak the truth.’ Use the adjective प्रातिपदिकम् ‘प्रथम’ (feminine ‘प्रथमा’) for ‘first.’

Easy questions:

1. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘जा’ in the form जानन्ति?

श्रद्धा fNs

Today we will look at the form श्रद्धा fNs from श्रीमद्भागवतम् 6.11.5.

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ।। ६-११-४ ।।
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्यसुखे स्पृहा ।। ६-११-५ ।।

श्रीधर-स्वामि-टीका
तदेवाह द्वाभ्याम् । मातुरुच्चरितैः पुरीषप्रायैः । प्रथमान्तपाठे देवानां संबोधनम् । पृष्ठतो हतैर्दैत्यैः किम् । न किंचित् । न यशो नापि धर्मः । तदेवाह – नहीति ।। ४ ।। प्रधने संग्रामे । सारं धैर्यं हृदि चेत्तर्हि हे क्षुल्लकाः क्षुद्राः, मात्रं क्षणमात्रमग्रे तिष्ठतन चेदिह लोकभोगे स्पृहास्ति ।। ५ ।।

Gita Press translation – What will be gained by you through these fugitives – who are no better than the excreta of their mother – being struck from behind? Indeed the slaughter of the terror-stricken is neither praiseworthy nor conducive to heavenly enjoyment for those who account themselves as brave (4). If you are keen about fighting or if there is courage in your heart, O vile creatures, and (again) if there is no craving (in your heart) for sensuous enjoyments, stand but for a moment before me (5).

श्रद्धानं श्रद्धा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्रद्धा’ is derived from the verbal root  √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the term ‘श्रत्’।

(1) श्रत् धा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

Note: As per the वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः – The term ‘श्रत्’ as well as ‘अन्तर्’ should be treated as a उपसर्ग:। This allows 3-3-106 to apply.

See question 2.

(2) श्रत् धा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) श्रत् ध् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

‘श्रत् ध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) श्रत् ध + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) श्रत् ध + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) श्रत् धा । By 6-1-101 अकः सवर्णे दीर्घः

(7) श्रद्धा । By 8-2-39 झलां जशोऽन्ते

The विवक्षा is प्रथमा-एकवचनम्

(8) श्रद्धा + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) श्रद्धा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(10) श्रद्धा । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. Where has the प्रातिपदिकम् ‘श्रद्धा’ been used in Chapter Twelve of the गीता?

2. Commenting on the वार्तिकम् ‘श्रदन्तरोरुपसर्गवद् वृत्तिः’ the लघुशब्देन्दुशेखर: (which is a commentary by नागेश: on the सिद्धान्तकौमुदी) says – तत्र श्रतोऽङ्विधावेव। अन्त:शब्दस्याङ्किविधिणत्वेष्विति भाष्ये स्पष्टम्। तेन ‘अन्तर्धा’, ‘अन्तर्धि:’, ‘अन्तर्णयति’ इत्यादिसिद्धि:। Please explain.

3. Derive the प्रातिपदिकम् ‘स्पृहा’। Hint: भिदादेराकृतिगणत्वादङ्।

4. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?

5. Which सूत्रम् justifies the use of the affix घञ् in the प्रातिपदिकम् ‘सार’?

6. How would you say this in Sanskrit?
“Knowledge comes only to him who has faith in the teacher’s words.” Paraphrase to “Knowledge comes only to him whose faith in the teacher’s words exists.” Use the verbal root √इ (इण् गतौ २. ४०) with the उपसर्ग: ‘उप’ for ‘to come (near.)’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘त’ in the form तिष्ठत?

2. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?

प्रपायाम् fLs

Today we will look at the form प्रपायाम् fLs from श्रीमद्भागवतम् 7.2.21.

भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ।। ७-२-२१ ।।
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः । धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ।। ७-२-२२ ।।

श्रीधर-स्वामि-टीका
भवतु नाम तस्य श्लाघ्यो वधस्तथाप्यस्माकं तावद्बन्धुर्गत एवेति चेत्तत्राह – भूतानामिति । दैवेन प्राचीनकर्मणा एकत्र नीतानां संयोजितानां पुनश्च स्वैः स्वैः कर्मभिरुन्नीतानां वियोजितानाम् ।। २१ ।। एवं लौकिकदृष्ट्या शोकं निवार्य तत्त्वदृष्ट्या वारयति – नित्य इति । आत्मा नित्यो मृत्युशून्यः । अव्ययोऽपक्षयशून्यः । शुद्धो निर्मलः । सर्वगतः सर्ववित्सर्वज्ञश्च । सर्वत्र हेतुः – परो देहादिव्यतिरिक्तः । अतो मृत इति मलिन इति वियुक्त इत्यज्ञ इति च मत्वा शोको न कार्य इत्यर्थः । कथं तर्हि तस्य संसारस्तत्राह – धत्त इति । आत्मनो मायया स्वाविद्यया लिङ्गं मूर्तीर्धत्तेगुणानुच्चावचान्देहान्सुखदुःखादीन्वा विशेषेण सृजन्स्वीकुर्वन् । लिङ्गशरीरोपाधिः संसार इत्यर्थः ।। २२ ।।

Gita Press translation – The dwelling together in this world of created beings (first) collected at one place (under one roof) and (then) separated by Providence on account of their (past) actions, is (just) like the gathering of men in a shed (on the roadside) containing a reservoir of water (for the wayfarers), O virtuous mother! (21) The soul is eternal (deathless) free from decay, taintless, omnipresent, all-knowing and transcendent. It assumes bodies (of various kinds,) procuring the (numerous) objects of senses by its own Māyā (ignorance) (22).

प्रपिबन्त्यस्यामिति प्रपा (पानीयस्य शाला) is derived from the verbal root √पा (पा पाने १. १०७४) preceded by the उपसर्ग: ‘प्र’।

(1) प्र पा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 1.

(2) प्र पा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) प्र प् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

= प्रप ।

‘प्रप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) प्रप + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) प्रप + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) प्रपा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is सप्तमी-एकवचनम्

(7) प्रपा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(8) प्रपा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(9) प्रपा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ joins at the beginning of the affix ‘आम्’।

(10) प्रपा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) प्रपायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. The affix अङ् prescribed by the सूत्रम् 3-3-106 आतश्चोपसर्गे is a अपवाद: (exception) to which affix?

2. The सूत्रम् ‘आतश्चोपसर्गे’ occurs twice in the अष्टाध्यायी। One is 3-3-106 (used in step 1 here.) Where in the अष्टाध्यायी is the other one?

3. Can you spot the affix क्विँप् in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वध’ (used in the commentary)?

5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?

6. How would you say this in Sanskrit?
“The thirsty  travelers searched for a place where water is distributed.” Use the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the उपसर्ग: ‘अनु’ for ‘to search.’ Use the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः to form a प्रातिपदिकम् for ‘traveler’ (अध्वानं गच्छति)। Use a प्रातिपदिकम् from the following post for ‘thirsty’ – http://avg-sanskrit.org/2012/12/19/

Easy questions:

1. From which verbal root is धत्ते derived?

2. Where has the प्रातिपदिकम् ‘अदस्’ been used in the verses?

कृपाम् fAs

Today we will look at the form कृपाम् fAs from श्रीमद्भागवतम् 1.5.24.

अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ।। १-५-२३ ।।
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ।। १-५-२४ ।।

श्रीधर-स्वामि-टीका
सत्सङ्गतो हरिकथाश्रवणादिफलं स्ववृत्तान्तेन प्रपञ्चयति – अहमिति । अहं पुरा पूर्वकल्पेऽतीतभवे पूर्वजन्मनि वेदवादिनां दास्याः सकाशादभवं जातोऽस्मि । निरूपितो नियुक्तः । क्व । योगिनां शुश्रूषणेप्रावृषि वर्षोपलक्षिते चातुर्मास्ये । निर्विविक्षतां निर्वेशमेकत्र वासं कर्तुमिच्छताम् ।। २३ ।। अपेतानि गतान्यखिलानि चापलानि यस्मात्तस्मिन् । दान्ते नियतेन्द्रिये । अधृतक्रीडनके त्यक्तक्रीडासाधने । अनुवर्तिन्यनुकूले ।। २४ ।।

Gita Press translation – During the last Kalpa, in my previous existence, O sage, I was born of a maid-servant of Brāhmaṇas well-versed in the Vedas. While yet a boy, I was told off to serve some Yogīs (wandering ascetics) who wished to stop at one place during the rains (23). Though a mere child, I was free from all childish frolics, was quite tame and submissive, spoke little and remained aloof from playthings. Though viewing all alike, the sages were particularly kind to me, who did all kinds of service to them (24).

क्रपणं कृपा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘कृपा’ is derived from the verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६).

(1) क्रप् + अङ् । By 3-3-104 षिद्भिदादिभ्योऽङ् – Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

(2) क्रप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) क् र् अ प् + अ = क् ऋ अ प् + अ । By the गण-सूत्रम् (in the भिदादि-गण: referred to in 3-3-104) – क्रपे: सम्प्रसारणं च – The verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६) takes सम्प्रसारणम् (ref. 1-1-45) also (in addition to taking the affix अङ् by 3-3-104.)

(4) क् ऋ प् + अ । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

= कृप । ‘कृप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) कृप + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) कृप + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) कृपा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) कृपा + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) कृपाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the first verse of which chapter of the गीता has the प्रातिपदिकम् ‘कृपा’ been used?

2. Can you spot the affix ‘घिनुँण्’ in the verses?

3. Why has ‘शानच्’ – and not ‘शतृँ’ – been used as the substitute (in place of ‘लँट्’) in the form शुश्रूषमाणे?

4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in the form अल्पभाषिणि?

5. From which verbal root is जातः derived?

6. How would you say this in Sanskrit?
“Even though others may not be kind towards you, you should be kind towards others.” To express the meaning of ‘towards’ use सप्तमी विभक्ति: with ‘you’ and ‘others.’

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?

जरा fNs

Today we will look at the form जरा fNs from श्रीमद्भागवतम् 2.2.27.

अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरजुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ।। २-२-२६ ।।
न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ।। २-२-२७ ।।

श्रीधर-स्वामि-टीका
अथो अनन्तरं कल्पान्ते स विश्वं त्रैलोक्यमतिशयेन दह्यमानं निरीक्ष्य। तत्राप्यूष्मप्राप्तेः । यत् द्विपरार्धस्थायि तत्पारमेष्ठ्यं पदं प्रति निर्याति । सिद्धेश्वरैर्जुष्टानि धिष्ण्यानि विमानानि यस्मिंस्तत् । इति श्रैष्ठ्यं सूचितम् ।। २६ ।। तदेवाह – न यत्रेति । आर्तिर्दुःखम् । उद्वेगो भयम् । किंतु चित्ततो हेतोर्यद्दुःखं अद ऋते तदेकं विना । तत्कुतो भवति । अनिदंविदामिदं भगवतो ध्यानमजानतां प्राणिनां दुरन्तदुःखो यः प्रभवो जन्म तस्यानुदर्शनात्तेषां कृपया । यद्वा चित्ततोदो मनःपीडेति यत् तद्विना कुतश्चिदपि यत्र शोकादयो न सन्तीति । तत्र ब्रह्मलोकं गतानां त्रिविधा गतिः । ये पुण्योत्कर्षेण गतास्ते कल्पान्तरे पुण्यतारतम्येनाधिकारिका भवन्ति । ये तु हिरण्यगर्भाद्युपासनाबलेन गतास्ते ब्रह्मणा सह मुच्यन्ते । ये तु भगवदुपासकास्ते स्वेच्छया ब्रह्माण्डं भित्त्वा वैष्णवं पदमारुहन्ति ।। २७ ।।

Gita Press translation – Thereafter (at the end of the Kalpa) when he sees the whole world below being consumed by the fire proceeding from the mouth of Lord Ananta (Śeṣa), he rises still higher to Brahmā’s abode, where the foremost among the Siddhas reside in their aerial cars and which lasts for two Parārdhas (the full span of Brahmā’s life) (26). There is no grief nor agony, neither old age nor death in that sphere, much less fear of any kind. The only agony they suffer from is the mental anguish they feel out of compassion when they see people who have no knowledge of the process of meditation as described above undergoing repeated births and deaths, that entail endless suffering (27).

जीर्यतेऽनयेति जरा। करणेऽङ्। अथवा – जरणं जरा। भावेऽङ्।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘जरा’ is derived from the verbal root √जॄ (जॄष् वयोहानौ ४. २५).

(1) जॄ + अङ् । By 3-3-104 षिद्भिदादिभ्योऽङ् – Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

(2) जॄ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः but the special सूत्रम् 7-4-16 ऋदृशोऽङि गुणः applies in the next step.

(3) जर् + अ । By 7-4-16 ऋदृशोऽङि गुणः – A अङ्गम् ending in the ऋ-वर्णः (ऋकारः/ॠकारः) or consisting of the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) takes the गुणः substitute when followed by the affix “अङ्”। As per 1-1-51 उरण् रपरः, the रेफ: is added to the अकार:।

= जर ।

‘जर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) जर + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) जर + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) जरा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is प्रथमा-एकवचनम्

(7) जरा + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) जरा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(9) जरा । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. Where has जरा been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 3-3-104 षिद्भिदादिभ्योऽङ् (used in step 1) the तत्त्वबोधिनी says – कथं तर्हि ‘मुखाब्जगन्धलब्धे:’ इति माघः। ‘प्रेक्षोपलब्धि:’ इत्यमरश्च। षित्त्वादङि लभेत्येव ह्युचितम्। सत्यम्। ‘अनर्थकास्तु प्रतिवर्णमनुपलब्धे:’ इति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः। Please explain.

3. Commenting on the word पीडा (used as part of the compound मनःपीडा in the commentary) the धातु-वृत्ति: says – भिदादिपाठादङ्। Please explain.

4. Can you recall a गण-सूत्रम् which specifically mentions the verbal root √जॄ (जॄष् वयोहानौ ४. २५)?

5. Where has the सूत्रम् 6-4-49 यस्य हलः been used in the verses?

6. How would you say this in Sanskrit?
“Old age is for the body only and not for the soul (Self.)” To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘body’ and ‘Self.’

Easy questions:

1. Which सूत्रम् prescribes the affix यक् in the form मुच्यन्ते (used in the commentary)?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the commentary?

दीप्तिम् fAs

Today we will look at the form दीप्तिम् fAs from श्रीमद्-वाल्मीकि-रामायणम् 1.7.24.

ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् ।। १-७-२० ।।
अवेक्षमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ।। १-७-२१ ।।
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ।। १-७-२२ ।।
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान् नतसामन्तः प्रतापहतकण्टकः । स शशास जगद् राजा दिवि देवपतिर्यथा ।। १-७-२३ ।।
तैर्मन्त्रिभिर्मन्त्रहिते निविष्टैर्वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ।। १-७-२४ ।।

Gita Press translation – Assisted by such qualified ministers, as mentioned above, and priests and counsellors, and free from (all) vices, Emperor Daśaratha ruled over the (entire) globe (20). Seeing everything with his eyes in the form of spies and protecting the people through righteousness, (nay) providing maintenance for his subjects and abstaining from unrighteousness, the said tiger among men, who was munificent and true to his promise and well-known (as such) in (all) the three worlds, ruled over this earth while residing in Ayodhyā (21-22). He never met an enemy, who could match, much less excel, him (in strength), and had a number of allies; the rulers of the adjoining territories bowed to him (accepted his suzerainty) and (all) his enemies were got rid of by his (very) glory. (In this way) the emperor ruled over the world (even) as Indra (the ruler of the gods) reigns (supreme) in heaven (23). Surrounded by the aforesaid counsellors, who had been charged with the act of deliberation and were devoted to the interests of the state, (nay) who were clever and efficient and loyal to the king, the said monarch (Emperor Daśaratha) shone with splendor even as a rising sun shines bright when joined with its glorious rays (24).

दीप्यतेऽनयेति दीप्ति:।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दीप्ति’ is derived from the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५).

(1) दीप् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: As per 7-2-14 श्वीदितो निष्ठायाम्, the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५) does not allow a निष्ठा affix to take the augment इट्। Now by the वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम् – The affix ‘अ’ prescribed by the सूत्रम् 3-3-103 गुरोश्च हलः should only be used following a verbal root which allows a निष्ठा affix (ref. 1-1-26) to take the augment इट्। This वार्तिकम् (under 3-3-103 गुरोश्च हलः) prevents 3-3-103 from applying here.

(2) दीप् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च prevents 7-2-35 आर्धधातुकस्येड् वलादेः from adding the augment इट् to the affix ‘ति’।

= दीप्ति । ‘दीप्ति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(3) दीप्ति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(4) दीप्तिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the first fifteen verses of Chapter Two of the गीता can you find a प्रातिपदिकम् (used as part of a compound) in which the वार्तिकम् – निष्ठायां सेट इति वक्तव्यम् finds application?

2. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?

3. From which verbal root is the प्रातिपदिकम् ‘उपपन्न’ derived?

4. Which सूत्रम् prescribes the augment मुँक् in the form अवेक्षमाण:?

5. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

6. How would you say this in Sanskrit?
“The luster of the stars is seen only as long as the sun doesn’t rise.” Paraphrase to “So long is the luster of the stars seen as long as the sun doesn’t rise.” Use the अव्ययम् ‘तावत्’ for ‘so long’ and ‘यावत्’ for ‘as long as.’

Easy questions:

1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः been used in the verses?

2. From which प्रातिपदिकम् is इमाम् derived?

क्रीडायाम् fLs

Today we will look at the form क्रीडायाम् fLs from श्रीमद्भागवतम् 3.7.3.

विदुर उवाच
ब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ।। ३-७-२ ।।
क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ।। ३-७-३ ।।
अस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।

श्रीधर-स्वामि-टीका
निविकारस्य क्रिया, निर्गुणस्यगुणाः कथम्लीलयेत्युक्तिः प्रयोजनाभावं परिहरति न वस्तुविरोधमिति भावः ।। २ ।। अर्भकवल्लीलापि न युञ्जते वैषम्यादित्याह । उद्यमयति प्रवर्तयतीत्युद्यमः । अर्भकस्य क्रीडायां प्रवृत्तिहेतुः कामोऽस्ति । अन्यतस्तु वस्त्वन्तरेण बालान्तरप्रवर्तनेन वा तस्य क्रीडेच्छा भवति । ईश्वरस्य तु स्वतस्तृप्तस्य कथं कामोऽन्यतः सदा निवृत्तस्य चासङ्गाद्वितीयस्य कथमन्यतश्चिक्रीडिषेत्यर्थः ।। ३ ।। यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।।

Gita Press translation – Vidura asked: O holy sage, how can the Lord, who is pure consciousness, immutable and unqualified (absolute), come to be associated with attributes and activity even in sport? (2) It is the hankering (for pleasure) and the desire to play with another (child or plaything) that impels a child to betake itself to play. But how can the Lord, who is satisfied in Himself and is ever one without a second, take to play? (3) It was through His own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and finally withdraws it (4).

क्रीडनं क्रीडा।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘क्रीडा’ is derived from the verbal root √क्रीड् (क्रीडृँ विहारे १. ४०५).

(1) क्रीड् + अ । By 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।

= क्रीड ।

‘क्रीड’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(2) क्रीड + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(3) क्रीड + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(4) क्रीडा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, सप्तमी-एकवचनम्

(5) क्रीडा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) क्रीडा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(7) क्रीडा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ joins at the beginning of the affix ‘आम्’।

(8) क्रीडा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) क्रीडायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 3-3-103 गुरोश्च हलः (used in step 1) been used between verses 20-25 of Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 3-3-103 गुरोश्च हलः the काशिका says – गुरोरिति किम्? भक्तिः। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – हल इति किम्? नीतिः। Please explain.

4. Where else (besides in ‘क्रीडा’) has the affix ‘अ’ been used in the verses?

5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘क्रिया’?

6. How would you say this in Sanskrit?
“Which sport do you like? I like all sports.” Paraphrase to “Which sport is pleasing unto you? All sports are pleasing unto me.” Use √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for ‘to please.’ To express the meaning of ‘unto’ use चतुर्थी विभक्ति: with ‘you’ and ‘me.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘रन्’ in the form युज्येरन्?

2. Where has the सूत्रम् 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ been used in the verses?

मृगयाम् fAs

Today we will look at the form मृगयाम् fAs from श्रीमद्भागवतम् 9.9.20.

श्रीराजोवाच
किंनिमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि ।। ९-९-१९ ।।
श्रीशुक उवाच
सौदासो मृगयां किञ्चिच्चरन्रक्षो जघान ह । मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ।। ९-९-२० ।।

श्रीधर-स्वामि-टीका
न रहो न रहस्यम् ।। १९ ।। मृगयां चरन्कंचिद्राक्षसं जघान, तस्य भ्रातरं मुमोच, भ्राता पलाय्य गतः ।। २० ।।

Gita Press translation – The king (Parīkṣit) submitted : What was the occasion for the curse pronounced by the preceptor (the sage Vasiṣṭha) on the high-souled Saudāsa? We desire to know this, which may (kindly) be pointed out (to us) unless it is a secret (19). Śrī Śuka replied: While roaming in pursuit of game, so the tradition goes, Saudāsa (son of Sudāsa) killed a certain ogre and let go his brother, who immediately left with the intention of retaliating (20).

मृग्यन्ते पशवोऽस्यामिति मृगया।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘मृगया’ is derived from the verbal root √मृग (मृग अन्वेषणे १०. ४४२).

(1) मृग + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) मृग + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

Note: 6-4-48 अतो लोपः should have applied here but it is bypassed in order to get the ready-made form ‘मृगया’ given by the above वार्तिकम्। And then 7-2-115 अचो ञ्णिति is not applied because if we did we wouldn’t get the desired form ‘मृगया’। ‘मृग + इ’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(3) मृग + इ + यक् + श । By the वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् – ‘परिचर्या’, ‘परिसर्या’, ‘मृगया’ and ‘अटाट्या’ are given as a ready-made forms (implying the application of the affixes ‘श’ and ‘यक्’) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘श’ as well as ‘यक्’ is implied in the ready-form ‘मृगया’ given by the above वार्तिकम्।

(4) मृग + यक् + श । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

(5) मृग + य + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) मृग + य । By 6-1-97 अतो गुणे

= मृगय ।

‘मृगय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(7) मृगय + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) मृगय + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) मृगया । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(10) मृगया + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(11) मृगयाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In Chapter Eighteen of the गीता can you spot a प्रातिपदिकम् (used as part of a compound) derived using the वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्?

2. Commenting on the वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् (used in step 3) the सिद्धान्त-कौमुदी says – परिसर्या परिसरणम्। अत्र गुणोऽपि (निपात्यते)। Please explain.

3. Which सूत्रम् prescribes the affix तुमुँन् in the word वेदितुम् used in the verses?

4. In which word in the verses has the affix ‘लँट्’ taken the substitution ‘शतृँ’?

5. Where does the सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च find application in the verses?

6. How would you say this in Sanskrit?
“While roaming in pursuit of game, the king Duṣyanta saw the hermitage of the sage Kaṇva.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the affix णिच् in the word कथ्यताम्?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

इच्छया fIs

Today we will look at the form इच्छया fIs from श्रीमद्भागवतम् 7.2.39.

अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ।। ७-२-३८ ।।
य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसङ्ग्रहे प्रभुः ।। ७-२-३९ ।।

श्रीधर-स्वामि-टीका
अबला दुर्बला अपि वृकादिभिरभक्ष्यमाणा वयं न विचिन्तयामः । तत्र हेतुः – यो गर्भे रक्षति स एव सर्वत्र रक्षिता ।। ३८ ।। ननु तस्य रक्षणे किं प्रयोजनं न किंचिदपि, किंतु क्रीडैव केवलमित्याह – इति । य ईशः इदं विश्वं सृजति रक्षत्यवलुम्पते संहरति । भो अबलाः, तस्येशितुश्चराचरं क्रीडासाधनमाहुः – अतः स एव निग्रहे संहारे संग्रहे पालने च प्रभुः ।। ३९ ।।

Gita Press translation – Ah, most blessed are we that have no anxiety (whatsoever) and who are not being devoured by wolves and other carnivorous animals, though weak and forsaken here (in this world full of woes) by our parents (who were recognized as responsible for our protection)! For, He alone is the protector (everywhere), who protects us in the (mother’s) womb (where there is nobody to look after us excepting the Lord) (38). The wise, O ladies, call the animate and inanimate creation a (mere) plaything in the hands of that (very) Lord who creates it by (sheer) will, who alone, all-powerful as He is, protects it and who, though imperishable (Himself) destroys it. He (alone) is competent to maintain and dissolve it (39).

एषणमिच्छा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘इच्छा’ is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(1) इष् + श । By 3-3-101 इच्छा – ‘इच्छा’ is given as a ready-made form (implying the application of the affix ‘श’ and the irregular absence of the affix ‘यक्’) – derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.

(2) इष् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) इछ् + अ । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.

(4) इ तुँक् छ् + अ । By 6-1-73 छे च – A short vowel (ह्रस्वः) gets the augment तुँक् when a छकारः follows in संहितायाम् (continuous speech.) As per 1-1-46 आद्यन्तौ टकितौ, the augment तुँक् joins after the इकारः।

(5) इ त् छ् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(6) इच्छ । By 8-4-40 स्तोः श्चुना श्चु:

‘इच्छ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(7) इच्छ + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) इच्छ + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) इच्छा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(10) इच्छा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) इच्छा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) इच्छे + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of the अङ्गम् ‘इच्छा’ gets replaced.

(13) इच्छया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the प्रातिपदिकम् ‘इच्छा’ been used in Chapter Thirteen of the गीता?

2. The वृत्ति: of the सूत्रम् 3-3-101 इच्छा (used in step 1) in the सिद्धान्त-कौमुदी says – इषेर्भावे शो यगभावश्च निपात्यते। Commenting on this the तत्त्वबोधिनी says – न त्वकर्तरि कारकेऽपीत्यर्थः। अत एव करणेऽर्थे – ‘इष्यतेऽनया’ इष्टि:। Please explain.

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘निग्रह’ (used as part of the compound निग्रहसङ्ग्रहे in the verses)?

4. In the verses can you spot two words in which the affix ‘तृच्’ prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ has been used?

5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘प्रभु’?

6. How would you say this in Sanskrit?
“The sage Viśvāmitra came to Ayodhyā with a desire of seeing king Daśaratha.” Use the neuter प्रातिपदिकम् ‘दर्शन’ for ‘(the act of) seeing.’ Use षष्ठी विभक्ति: with ‘seeing’ and ‘king Daśaratha.’

 

Easy questions:

1. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?

2. Which सूत्रम् prescribes the augment नुँम् in the form अवलुम्पते?

क्रियाः fAp

Today we will look at the form क्रियाः fAp from श्रीमद्भागवतम् 11.1.6.

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ।। ११-१-६ ।।
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ । तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ।। ११-१-७ ।।

श्रीधर-स्वामि-टीका
तदेवमवतारप्रयोजनं सर्वं संपाद्य स्वं लोकं जगामेत्याह श्लोकद्वयेन – स्वमूर्त्येति । लोकानां लावण्यस्य निर्मुक्तिस्त्यागो यया । यामपेक्ष्य लोकेषु लावण्यं नास्तीत्यर्थः । यद्वा लोकेभ्यो लावण्यस्य निर्मुक्तिर्दानं यतः । यत्संपर्केण लोका लावण्यवन्तो भवन्तीत्यर्थः । तया स्वमूर्त्या नृणां लोचनमाच्छिद्याकृष्य ततोऽन्यस्यावलोकने लोचनस्याप्रवृत्तेः । तथा स्वगीर्भिस्ता गिरः स्मरतां चित्तं चाच्छिद्य । तथा पदैस्तत्र तत्राङ्कितैस्तानि पदानीक्षतामीक्षमाणानामन्यतो गमनादिकाः क्रियाश्चाच्छिद्य । तदानीन्तनानां सर्वेषां चक्षुरादिप्रवृत्तीः स्वैकनिष्ठाः कृत्वेत्यर्थः ।। ६ ।। किंच इत उपरि जनिष्यमाणानां संसारतरणाय कौ पृथिव्यां शोभनाः श्लोकाः सुश्लोकाः कवीनां यस्यां तां स्वकीर्तिं वितत्य विस्तार्यानया कीर्त्या अञ्जसा सुखेनैव नु निश्चितं तमस्तरिष्यन्तीत्यभिप्रेत्येश्वरः स्वं पदं स्थानमगादिति ।। ७ ।।

Gita Press translation – Having attracted the eyes of people by His (transcendent) personality, which disparaged beauty in others, and by His words the hearts of those who remembered them; and suspending by (the sight of) His footprints the (movements and) actions of those who saw them; and having His fame spread in the world and sung in charming verses and thinking that through such renown (when heard or sung) people would easily emerge from darkness the Lord retired to His realm (6-7).

करणं क्रिया।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘क्रिया’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

(1) कृ + श । By 3-3-100 कृञः श च – This सूत्रम् is split in to two parts – ‘कृञ:’ and ‘श च’। The meaning of the first part is – The affix क्यप्‌ may be used following the verbal root √कृ (डुकृञ् करणे ८. १०) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
The meaning of the second part is – The affix ‘श’ may also (in addition to the affix क्तिन्) be used following the verbal root √कृ (डुकृञ् करणे ८. १०) in the same sense.
Note: The purpose of splitting the सूत्रम् in to two parts is to allow the affix क्तिन् to apply in addition to the affix ‘क्यप्’ and ‘श’।
Note: The affix ‘श’ has the designation सार्वधातुकम् by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-67 to apply below.

(2) कृ + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) कृ + यक् + अ । By 3-1-67 सार्वधातुके यक् – The यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।

(4) कृ + य + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

(5) क् रिङ् + य + अ । By 7-4-28 रिङ् शयग्लिङ्‌क्षु, the ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
1. श-प्रत्यय:
2. यक्-प्रत्यय:
3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्।
Note: As per the सूत्रम् 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् “कृ” gets replaced.

(6) क्रि + य + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(7) क्रिय । By 6-1-97 अतो गुणे

‘क्रिय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(8) क्रिय + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(9) क्रिय + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) क्रिया । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-बहुवचनम्

(11) क्रिया + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) क्रिया + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting इत्-सञ्ज्ञा।

(13) क्रियास् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(14) क्रियाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘क्रिया’ been used in Chapter Eleven of the गीता?

2. What would be the final form in this example if the affix ‘क्यप्’ were to be used (instead of ‘श’)?

3. Why is ईक्षताम् a आर्ष-प्रयोग: (irregular grammatical form)? What would be the grammatically correct form?

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘कीर्ति’?

6. How would you say this in Sanskrit?
“This action has not been ordained by the scriptures.” Use (a passive participle form of) the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘वि’ for ‘to ordain.’

Easy questions:

1. What would be an alternate form for तरिष्यन्ति?

2. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?

Recent Posts

May 2024
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics