Home » 2013 (Page 5)

Yearly Archives: 2013

शय्याम् fAs

Today we will look at the form शय्याम् fAs from श्रीमद्भागवतम् 11.18.35.

आहारार्थं समीहेत युक्तं तत्प्राणधारणम् । तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ।। ११-१८-३४ ।।
यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् । तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ।। ११-१८-३५ ।।
शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः ।। ११-१८-३६ ।।

श्रीधर-स्वामि-टीका
अलं तर्हि भिक्षाप्रयत्नेनापि तत्राह – आहारमात्रार्थं समीहेतैव । यतः तस्य प्राणधारणं युक्तं सम्यक् । कथम् । तेन प्राणधारणेन तत्त्वं विचार्यते । किं तेनापि तदाह – तद्विज्ञायेति ।। ३४ ।। तर्हि किं मिष्टान्नादिकमग्राह्यमेव, केनैवमुक्तमित्याह – यदृच्छयेति ।। ३५ ।। यथाहमीश्वरो लीलया चरामि तथा ज्ञानी ज्ञाननिष्ठोऽनासक्तः कुर्यान्न तु विधिकिङ्करत्वेन । तस्य ज्ञाननिष्ठाविरोधादित्यर्थः ।। ३६ ।।

Gita Press translation – (This should not lead one to think that a Saṁnyāsī need not even go out to beg food.) He must exert himself to procure food; for an attempt on his part to sustain life would be (quite) justified; (for) by sustaining life truth is investigated by him and realizing the truth thereby he will get liberated for all time to come (34). A recluse should eat the food, whether excellent or of the worst type, obtained by the will of Providence and (also) accept whatever clothing and bed is got (by him) (35). A man of wisdom should cultivate the habits of cleanliness, rinsing the mouth (after answering the calls of nature, taking food or even light refreshment such as milk and fruits and sipping water before meals etc.), and bathing (thrice everyday) and observe other rules of conduct (mentioned heretofore) by way of sport, as I, the almighty Lord, do, but not in compliance with scriptural ordinance (which is no longer binding on him) (36).

शेरतेऽस्यामिति शय्या derived from the verbal root √शी (शीङ् स्वप्ने २. २६).

(1) शी + क्यप्‌ । By 3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः – In order to derive a proper name in the feminine gender the affix क्यप्‌ with a उदात्त: accent is used following any one of the verbal roots listed below to denote either the sense of the verbal root as having attained to a completed state or any कारक: except the agent of the action –
(i) √अज् (अजँ गतिक्षेपणयोः १. २६२) preceded by the उपसर्ग: ‘सम्’
(ii) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्ग: ‘नि’
(iii) √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘नि’
(iv) √मन् (मनँ ज्ञाने ४. ७३)
(v) √विद् (विदँ ज्ञाने २. ५९)
(vi) √सु (षुञ् अभिषवे ५. १)
(vii) √शी (शीङ् स्वप्ने २. २६)
(viii) √भृ (भृञ् भरणे १. १०४५)
(ix) √इ (इण् गतौ २. ४०)

(2) शी + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

(3) श् अयँङ् + य । By 7-4-22 अयङ् यि क्ङिति – The verbal root √शी (शीङ् स्वप्ने २. २६) is replaced by ‘अयँङ्’ when followed by an affix which begins with the letter ‘य्’ and has either the letter ‘क्’ or ‘ङ्’ as a marker. Note: As per 1-1-53 ङिच्च only the ending letter ‘ई’ of the अङ्गम् ‘शी’ gets replaced.

(4) श् अय् + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

‘शय्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) शय्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) शय्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) शय्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) शय्या + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) शय्याम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In which verse of the गीता has the प्रातिपदिकम् ‘शय्या’ been used (as part of a compound)?

2. Commenting on the सूत्रम् 7-4-22 अयङ् यि क्ङिति (used in step 3) the काशिका says – यीति किम्? शिश्ये। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – क्ङितीति किम्? शेयम्। Please explain.

4. Which कृत् affix is used to create the प्रातिपदिकम् ‘आहार’ (used as part of the compound आहारार्थम् in the verses)?

5. Which सूत्रम् prescribes the affix नङ् in the प्रातपदिकम् ‘प्रयत्न’ (used as part of the compound भिक्षाप्रयत्नेन in the commentary)?

6. How would you say this in Sanskrit?
When Śrī Hanumān saw Rāvaṇa’s wife Mandodarī sleeping on a splendid bed, he thought ‘this (feminine) one (is) Sītā.’ Use the adjective (compound) प्रातिपदिकम् ‘महार्ह’ (feminine ‘महार्हा’) for ‘splendid.’

Easy questions:

1. Can you spot the augment सीयुट् in the verses?

2. Which सूत्रम् prescribes the लुक् elision of the affix शप् in the form अद्यात्?

विद्या fNs

Today we will look at the form विद्या fNs from श्रीमद्भागवतम् 9.4.70.

तपो विद्या च विप्राणां निःश्रेयसकरे उभे । त एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ।। ९-४-७० ।।
ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ।। ९-४-७१ ।।

श्रीधर-स्वामि-टीका
तपोविद्यासंपन्नस्य मम कथमनर्थः समजनीति मा स्म विस्मयं कार्षीरित्याह – तप इति ।। ७० ।। ७१ ।।

Gita Press translation – Asceticism and worship (offered to a deity) are both conducive to the highest good (final beatitude) for Brāhmaṇas (endowed with humility and other virtues). In the case (however) of a doer who is lacking in modesty, those very practices lead to contrary results (prove harmful) (70). Therefore, O Brāhmaṇa, may good betide you; approach King Ambarīṣa (the son of Nābhāga) and seek the forgiveness of that highly blessed soul. Then (alone) will peace (of mind) come (to you) (71).

Note: विद्या normally means ‘knowledge/science’ but in the present context it has been interpreted as उपासना = ‘worship.’

विदन्त्यनयेति विद्या derived from the verbal root √विद् (विदँ ज्ञाने २. ५९).

(1) विद् + क्यप्‌ । By 3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः – In order to derive a proper name in the feminine gender the affix क्यप्‌ with a उदात्त: accent is used following any one of the verbal roots listed below to denote either the sense of the verbal root as having attained to a completed state or any कारक: except the agent of the action –
(i) √अज् (अजँ गतिक्षेपणयोः १. २६२) preceded by the उपसर्ग: ‘सम्’
(ii) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्ग: ‘नि’
(iii) √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘नि’
(iv) √मन् (मनँ ज्ञाने ४. ७३)
(v) √विद् (विदँ ज्ञाने २. ५९)
(vi) √सु (षुञ् अभिषवे ५. १)
(vii) √शी (शीङ् स्वप्ने २. २६)
(viii) √भृ (भृञ् भरणे १. १०४५)
(ix) √इ (इण् गतौ २. ४०)
Note: In the present example the affix ‘क्यप्’ denotes the करणम् (instrument of the action).

(2) विद् + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।

= विद्य ।

‘विद्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(3) विद्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the टाप् affix in the feminine gender.

(4) विद्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(5) विद्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्

(6) विद्या + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) विद्या + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(8) विद्या । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix ‘सुँ’, ‘ति’ or ‘सि’ is dropped following a base ending in a consonant or in the long feminine affix ‘ङी’ or ‘आप्’।

Questions:

1. Where has the प्रातिपदिकम् ‘विद्या’ been used independently (not as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः (used in step 1) the काशिका says – भाव इति न स्वर्यते। पूर्व एवात्रार्थाधिकारः। Please explain.

3. Can you spot the affix ‘ट’ in the verses?

4. Which सूत्रम् prescribes the substitution ‘चिण्’ (in place of ‘च्लि’) in the form समजनि (used in the commentary)?

5. Where has the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति been used in the verses?

6. How would you say this in Sanskrit?
“Śrī Rāma was endowed with knowledge as well as humility.” Use the affix ‘क्त’ with the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’ to create an adjective प्रातिपदिकम् meaning ‘endowed with.’ Use the affix ‘अच्’ (prescribed by 3-3-56 एरच्) with the verbal root √नी (णीञ् प्रापणे १. १०४९) preceded by the उपसर्ग: ‘वि’ to create a masculine noun प्रातिपदिकम् meaning ‘humility.’

Easy questions:

1. Where has the सूत्रम् 7-2-81 आतो ङितः been used in the verses?

2. Why has no सन्धि-कार्यम् been done between निःश्रेयसकरे + उभे?

इज्याम् fAs

Today we will look at the form इज्याम् fAs from श्रीमद्भागवतम् 3.12.37.

मैत्रेय उवाच
ऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ।। ३-१२-३७ ।।
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः । स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः ।। ३-१२-३८ ।।
इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ।। ३-१२-३९ ।।

श्रीधर-स्वामि-टीका
चातुर्होत्रसृष्टिक्रममाह । शस्त्रमप्रगीतमन्त्रस्तोत्रं होतुः कर्म । इज्यामध्वर्योः कर्म । स्तुतिस्तोमं स्तुतिः संगीतं, स्तोमं तदर्थमृक्समुदायं ‘त्रिवृत्स्तोमो भवति’ इत्यादिविहितमुद्गातृप्रयोज्यम् । प्रायश्चित्तं ब्राह्मम् ।। ३७ ।। उपवेदक्रममाह – आयुर्वेदमिति । आत्मनो मुखैःस्थापत्यं विश्वकर्मशास्त्रम् ।। ३८ ।। ३९ ।।

Gita Press translation – Maitreya replied: Brahmā brought out the four Vedas called the Ṛgveda, the Yajurveda, the Sāmaveda and the Atharvaveda severally from his mouths facing the east, south, west and north; and in the same order did he create Śastra (the duty of the priest called Hotā) Ijyā (the duty of the Adhwaryu), Stutistoma (the duty of the Udgātā) and Prāyaścitta (the duty of the Brahmā) (37). In the same way he released Āyurveda (the science of medicine), Dhanurveda (the science of archery), Gandharvaveda (the science of music) and Sthāpatyaveda (the science of architecture) severally from his easterly and other mouths (38). The all-seeing Brahmā then discharged from all his four mouths the class of literature known by the name of Itihāsa and Purāṇa, which is recognized as the fifth Veda (39).

यजनमिज्या।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘इज्या’ is derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

(1) यज् + क्यप्‌ । By 3-3-98 व्रजयजोर्भावे क्यप्‌ – The affix क्यप्‌ with a उदात्त: accent is used following the verbal root √व्रज् (व्रजँ गतौ १. २८६) and √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: The affix क्यप्‌ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।

(2) यज् + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) य् अ ज् + य = इ अ ज् + य । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

(4) इज् + य । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

‘इज्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) इज्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) इज्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) इज्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) इज्या + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) इज्याम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘इज्या’ been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-3-98 व्रजयजोर्भावे क्यप्‌ (used in step 1) the तत्त्वबोधिनी says – पित्करणं तूत्तरत्र तुगर्थम्। Please explain.

3. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

4. Which सूत्रम् prescribes the affix ष्‍ट्रन् in स्तोत्रम्?

5. What prevents 7-2-116 अत उपधायाः from applying in the प्रातिपदिकम् ‘क्रम’ (used in क्रमात् in the verses)?

6. How would you say this in Sanskrit?
“A sacrifice purifies the mind of the one who performs the sacrifice.” Use the प्रातिपदिकम् ‘यजमान’ for ‘one who performs the sacrifice.’

Easy questions:

1. Can you spot the affix ‘श’ in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in सर्वेभ्यः and वक्त्रेभ्यः?

कीर्तिम् fAs

Today we will look at the form कीर्तिम् fAs from श्रीमद्भागवतम् 8.7.1.

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् । कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ।। ३-६-३६ ।।
एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम् ।। ३-६-३७ ।।

श्रीधर-स्वामि-टीका
अङ्ग विदुर, अथापिहरेः कीर्तिं कीर्तयामियथाश्रुतं गुरुमुखात् । तदपि न सर्वात्मना, किंतु यथामति स्वमत्यनुसारेण । अन्याभिधा हरिव्यतिरिक्तार्थाभिधानं तया असतीं मलिनां स्वीयां वाचं सत्कर्तुं पवित्रीकर्तुम् ।। ३६ ।। अज्ञात्वापि यथामति कीर्तने श्रवणे वा आवश्यकं कैवल्यमित्याह । एकान्ततो लाभं नु निश्चितमाहुःश्रुतेः श्रोत्रस्य । उपाकृतायां निरूपितायाम् । उपसंप्रयोगं सन्निधावर्पणम् ।। ३७ ।।

Gita Press translation – Yet, in order to purify my own speech which has been rendered foul by other (profane) talk, I proceed to sing, dear Vidura, the glory of Śrī Hari according to my own (poor) lights and on the basis of what I have heard (from my preceptor) (36). The wise declare that the sole utility of men’s speech decidedly lies in uttering the praised of the Lord, who is the foremost of those enjoying the highest renown, and that the sole utility of one’s ears lies in their coming into touch with the nectar-like discourses on Śrī Hari, delivered by learned men (37).

कीर्त्यत इति कीर्त्ति:/कीर्ति: derived from the verbal root √कॄत् (कॄतँ संशब्दने १०. १५५).

The ending अकार: of “कॄतँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(2) कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) किर् त् + इ । By 7-1-101 उपधायाश्च, a ॠकार:, when it is the penultimate (उपधा) letter of a धातु:, takes the इकारादेश:। As per 1-1-51 उरण् रपरः, the रेफ: is added to the इकार:।

(4) कीर्ति । By 8-2-78 उपधायां च, a इक् letter is elongated if it is followed by a रेफ: or वकार:, provided the रेफ: or वकार: is the penultimate letter (उपधा) of a verbal root and is followed by a consonant. “कीर्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(5) कीर्ति + क्तिन् । By 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च – ‘ऊति’, ‘यूति’, ‘जूति’, ‘साति’, ‘हेति’ and ‘कीर्ति’ are given as six ready-made feminine forms ending in the affix क्तिन् having a उदात्त: accent. Note: The affix युच् would have come here by 3-3-107 ण्यासश्रन्थो युच्। Instead we use the affix क्तिन् in order to get the form ‘कीर्त्ति’/’कीर्ति’ as given in 3-3-97.

(6) कीर्ति + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च।

(7) कीर्त् + ति । By 6-4-51 णेरनिटि – The ‘णि’-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

(8) कीर्त्ति/कीर्ति । By 8-4-65 झरो झरि सवर्णे। ‘कीर्त्ति’/’कीर्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(9) कीर्ति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(10) कीर्तिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘कीर्ति’ been used in Chapter Ten of the गीता?

2. Commenting on the सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च (used in step 5) the सिद्धान्तकौमुदी says – यूति:। जूति:। अनयोर्दीर्घत्वं च निपात्यते। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – उदात्त इति वर्तते। Please explain.

4. Which सूत्रम् prescribes the substitution ‘वसुँ’ (in place of ‘शतृँ’) in the form विद्वद्भिः?

5. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘वाच्’ (used in वाचम् in the commentary)?

6. How would you say this in Sanskrit?
“One who sings the glory of Śrī Hari himself attains glory.” Use the अव्ययम् ‘स्वयम्’ for ‘himself.’

Easy questions:

1. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?

2. From which verbal root is आहु: derived?

संस्थितिम् fAs

Today we will look at the form संस्थितिम् fAs from श्रीमद्भागवतम् 3.19.27.

क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् । अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम् ।। ३-१९-२७ ।।
यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया । तस्यैष दैत्यऋषभः पदा हतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ।। ३-१९-२८ ।।

श्रीधर-स्वामि-टीका
संस्थितिं मृत्युम् ।। २७ ।। असत आरोपिताल्लिङ्गाल्लिङ्गशरीरान्मोक्तुमिच्छया । वराहस्य पूर्वपादयोरेव करत्वात्करेणाहन्निति पदा हत इति चाविरुद्धम् । २८ ।।

Gita Press translation – Brahmā and others, who had now arrived (on the spot) saw the demon with fearful tusks lying on the ground, biting his lips, the glow on his face yet unfaded, and admiringly said, “Oh, who could meet such a (blessed) death! (27) Struck by a fore-foot of the Lord – whom Yogīs meditate upon in seclusion through Yoga in the form of abstract meditation, seeking freedom from their limitation, which is unreal – and gazing on His countenance, this crest-jewel of Diti’s sons has shuffled off his mortal coil! (28)

संस्थानं संस्थिति:।

The compound स्त्रीलिङ्ग-प्रातिपदिकम् ‘संस्थिति’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: ‘सम्’।

(1) सम् स्था + क्तिन् । By 3-3-95 स्थागापापचो भावे – The affix क्तिन् is be used following the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or √गै (गै शब्दे १. १०६५) or √पा (पा पाने १. १०७४) or √पच् (डुपचँष् पाके १. ११५१) to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: अङोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अङ्’ prescribed by 3-3-106 आतश्चोपसर्गे (in the case of √स्था, √गै and √पा) and 3-3-104 षिद्भिदादिभ्योऽङ् (in the case of √पच्)।

(2) सम् स्था + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) is अनुदात्तोपदश:।

(3) सम् स्थि + ति । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति – A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

(4) संस्थिति । By 8-3-23 मोऽनुस्वारः

‘संस्थिति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) संस्थिति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) संस्थितिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the last verse of which chapter of the गीता has the प्रातिपदिकम् ‘स्थिति’ been used?

2. Commenting on the सूत्रम् 3-3-95 स्थागापापचो भावे (used in step 1) the काशिका says – भावग्रहणमर्थान्तरनिरासार्थम्। Please explain.

3. Commenting on the same सूत्रम् the सिद्धान्तकौमुदी says – कथमवस्था संस्थेति? व्यवस्थायामिति ज्ञापकात्। Please explain. Hint: The reference is to the सूत्रम् 1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्।

4. Can you spot the affix घिनुँण् in the verses?

5. Which सूत्रम् prescribes the affix ‘कि’ in ‘समाधि’?

6. How would you say this in Sanskrit?
“My mind is never stable.” Paraphrase to “There is never a stable state of my mind.” Use the adjective प्रातिपदिकम् ‘स्थिर’ (feminine ‘स्थिरा’) for ‘stable’ and the feminine प्रातिपदिकम् ‘स्थिति’ for ‘state.’

Easy questions:

1. Where has the सूत्रम् 1-1-15 ओत् been used in the verses?

2. From which verbal root is ध्यायन्ति derived?

 

प्रतिपत्तिः fNs

Today we will look at the form प्रतिपत्तिः fNs from श्रीमद्भागवतम् 3.6.23.

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् । बोधेनांशेन बोद्धव्यप्रतिपत्तिर्यतो भवेत् ।। ३-६-२३ ।।
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ।। ३-६-२४ ।।

श्रीधर-स्वामि-टीका
विक्रियां संकल्पादिरूपाम् ।। २४ ।।

Gita Press translation – Subsequently appeared in Him the intellect, the abode of Brahmā (the lord of Saraswatī, the goddess presiding over speech), who entered it along with his power, the faculty of understanding, the means of apprehending that which is to be known (23). Thereafter appeared in Him a heart, the abode of the moon-god, who entered it along with his power, the mind, by means of which the Jīva indulges in thoughts of various kinds (24).

प्रतिपदनम्। प्रतिपद्यतेऽनयेति वा प्रतिपत्तिः।

Note: In the verses, प्रतिपत्तिः is used as part of the compound बोद्धव्यप्रतिपत्तिः = बोद्धव्यस्य प्रतिपत्तिः।

The compound स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रतिपत्ति’ is derived from the verbal root  √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘प्रति’।

(1) प्रति पद् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।
Note: By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् (क्तिन्नपीष्‍यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
‘प्रतिपद्’ is considered to belong to the सम्पदादि-गण:। See question 2.

(2) प्रति पद् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) प्रति पत् + ति । By 8-4-55 खरि च

= प्रतिपत्ति ।

‘प्रतिपत्ति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is प्रथमा-एकवचनम्

(4) प्रतिपत्ति + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) प्रतिपत्ति + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) प्रतिपत्ति: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix क्तिन् been used for the last time in the गीता?

2. What would be the final form in this example if the affix क्विँप् were to be used (instead of the affix क्तिन्)?

3. Where else (besides in ‘प्रतिपत्ति’) has the affix क्तिन् been used in the verses?

4. Which सूत्रम् prescribes the substitution ‘न्’ in ‘भिन्न’?

5. Can you spot a कृत्य-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
“What should be done in that case?” Paraphrase to “What should be the course of action there?” Use the प्रातिपदिकम् ‘प्रतिपत्ति’ for ‘course of action.’

Easy questions:

1. Where has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used in the verses?

2. Can you spot the augment अट् in the verses?

सम्पद्भ्यः f-Ab-p

Today we will look at the form सम्पद्भ्यः f-Ab-p from श्रीमद्भागवतम् 10.27.16.

श्रीभगवानुवाच
मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ।। १०-२७-१५ ।।
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ।। १०-२७-१६ ।।

श्रीधर-स्वामि-टीका
इन्द्रेण स्वाभिप्राये निवेदिते भगवानपि तथैवाह – मयेति । इन्द्रश्रिया देवराज्येन ।। १५ ।। १६ ।।

Gita Press translation – The glorious Lord said: It was in order to shower My grace on you and to put you incessantly in mind of Me, highly intoxicated as you were with the fortune of Indra, that the interruption of your worship was brought about by Me, O god of rain (15). Blinded with the pride of power and wealth, one takes no notice of Me, who wield the rod of punishment. Him (alone) do I cast down from an affluent state, on whom I intend to shower My grace (16).

सम्पदनम्। सम्पद्यतेऽनयेति वा सम्पत्।

The compound प्रातिपदिकम् ‘सम्पद्’ is derived from the verbal root  √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’।

(1) सम् पद् + क्विँप् । By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् (क्तिन्नपीष्यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

(2) सम्पद् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) सम्पद् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter affix) takes लोपः।
Note: “वे:” in the सूत्रम् is षष्ठी विभक्ति: of the प्रातिपदिकम् “वि”। The इकार: in “वि” is only for the sake of pronunciation (उच्चारणार्थ:) – so only वकार: is implied by “वि”।

‘सम्पद्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पञ्चमी-बहुवचनम् ।

(4) सम्पद् + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(5) सम्पद्भ्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् been used in the first five verses of Chapter One of the गीता?

2. Commenting on the वार्तिकम् – क्तिन्नपीष्यते the तत्त्वबोधिनी says – अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरभावादिदमुक्तम्। Please explain. Hint: Refer to the सूत्रम् 3-1-94 वासरूपोऽस्त्रियाम्

3. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verses?

4. Which सूत्रम् prescribes the affix अप् in the form अनुग्रहम्?

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

6. How would you say this in Sanskrit?
“One should remember the Lord in prosperity as well as adversity.” Use the वार्तिकम् – सम्पदादिभ्यः क्विप् to form a प्रातिपदिकम् for ‘adversity.’

Easy questions:

1. Is there an alternate form for (हे) मघवन्?

2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छामि?

दृष्टिम् fAs

Today we will look at the form दृष्टिम् fAs from श्रीमद्भागवतम् 8.7.1.

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णस्तूष्णीं भवेन्निजसुखानुभवो निरीहः । संदृश्यते क्व च यदीदमवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ।। ११-१३-३५ ।।
देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् । दैवादपेतमुत दैववशादुपेतं वासो यथा परिकृतं मदिरामदान्धः ।। ११-१३-३६ ।।

श्रीधर-स्वामि-टीका
तस्मात्ततो दृश्याद्दृष्टिं प्रतिनिवर्त्य निजसुखानुभवो भवेत् । तन्नैश्चल्यार्थं च निवृत्ततृष्णस्तूष्णीं निरीहश्च भवेत् । मनोवाक्कायव्यापाररहित इत्यर्थः । ननु देहवतः सर्वथा द्वैतदृष्टिप्रतिनिवर्तनायोगात्पुनः संसारः स्यादेव तत्राह – संदृश्यत इति । क्वचिदावश्यकाहारादिषु यद्यपीदं संदृश्यते तथापि पूर्वमवस्तुबुद्ध्यात्त्यक्तं तत्पुनर्मोहाय न भवेदेव किंतु देहपातपर्यन्तं स्मृतिरिव स्मृतिः संस्कारमात्रेणावभासो भवेदित्यर्थः ।। ३५ ।। एतदेवोपपादयति – देहमिति । आसनादुत्थितमुत्थाय तत्रैव स्थितं ततः क्वचिदपेतं निर्गतं पुनस्तत्रैवोपेतं वा देहमपि नानुसंधत्ते, कुतोऽन्यत् । यतो येन देहेन स्वरूपमध्यगमज्ज्ञातवांस्तं देहम्यतः कारणादिति वा । परिकृतं परिहितं वासो गतं स्थितं वा यथा न वेत्ति तद्वत् ।। ३६ ।।

Translation – (Therefore,) diverting one’s vision (mind) from the body etc., (which are all superimposed on the Self), one should remain absorbed in the realization of one’s own blissful nature. His thirst for enjoyment having ceased (once for all), he should keep quiet and effortless. Even if this body etc., is perceived (as a distinct reality) at times (while taking one’s meals, answering the calls of nature and so on), what has been dismissed as unreal (other than the Self) can no longer delude us, although its impression on the mind may continue till death (35). Nay, a man established in the Self no longer cognizes (even) his perishable body, by means of which he realized his self, as risen (from his seat), or settled (again), gone out (to some other place) or come (back) by chance, any more than a man blinded by intoxication caused by wine cognizes the garment worn by him as (still) on his person or fallen therefrom (36).

दर्शनं दृष्टिः।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दृष्टि’ is derived from the verbal root  √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

The ending ‘इर्’ of ‘दृशिँर्’ gets the इत्-सञ्ज्ञा by the वार्त्तिकम् ‘इर इत्सञ्ज्ञा वाच्या’ and takes लोपः by 1-3-9 तस्य लोपः

(1) दृश् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।

See question 2.

(2) दृश् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √दृश् (दृशिँर् प्रेक्षणे १. ११४३) is अनुदात्तोपदश:।
Note: 1-1-5 क्क्ङिति च stops the गुण: substitution (in the place of the penultimate letter ‘ऋ’ of the अङ्गम् ‘दृश्’) which would have been done by 7-3-86 पुगन्तलघूपधस्य च

(3) दृष् + ति । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter. As per 1-1-52 अलोऽन्त्यस्य only the ending letter ‘श्’ of ‘दृश्’ is replaced by ‘ष्’।

(4) दृष्टि । By 8-4-41 ष्टुना ष्टुः

‘दृष्टि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) दृष्टि + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) दृष्टिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has दृष्टिम् been used in the गीता?

2. Commenting on the सूत्रम् 3-3-94 स्त्रियां क्तिन् (used in step 1), the सिद्धान्त-कौमुदी says – अजपौ तु परत्वाद्बाधते । And on this the तत्त्वबोधिनी clarifies – तयोरवकाशः – चयः। लवः। क्तिनोऽवकाशः – कृतिः। दृतिः। चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः। Please explain.

3. Where else (besides in दृष्टिम्) has the affix क्तिन् been used in the verses?

4. Which सूत्रम् prescribes the affix क्वरप्‌ in नश्वरम्?

5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the verses?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa granted divine vision to Arjuna.” Use the adjective प्रातिपदिकम् ‘दिव्य’ (feminine ‘दिव्या’) for ‘divine.’ Use चतुर्थी विभक्ति: with ‘Arjuna.’

Easy questions:

1. Can you spot the affix यक् in the verses?

2. What would be an alternate form for वेत्ति (used in the commentary)?

उदधिः mNs

Today we will look at the form उदधिः mNs from श्रीमद्-वाल्मीकि-रामायणम् 6.22.47.

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः । अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ।। ६-२२-४७ ।।
अहं सेतुं करिष्यामि विस्तीर्णे मकरालये । पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः ।। ६-२२-४८ ।।
दण्ड एव परो लोके पुरुषस्येति मे मतिः । धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ।। ६-२२-४९ ।।
अयं हि सागरो भीमः सेतुकर्मदिदृक्षया । ददौ दण्डभयाद् गाधं राघवाय महोदधिः ।। ६-२२-५० ।।

Gita Press translation – Having spoken as aforesaid, the sea-god went out of sight. Springing on his feet, Nala, the foremost of the monkeys, thereupon submitted as follows to Śrī Rāma, who was endowed with extraordinary might :- (47) “Acquiring the skill of my father (by virtue of the boon granted by him), I shall build a bridge over the extensive deep (the abode of alligators). Ocean has spoken the (bare) truth (48). Punishment is the best course open to a man in the world in relation to the ungrateful: such is my mind. A plague on forbearance and conciliation and even so on gift (in relation to such people)! (49) This formidable Ocean, excavated and expanded by Sāgara (a forbear of yours), has actually allowed a passage to Śrī Rāma (yourself) in fear of punishment (rather than from gratitude) actuated as he was by a desire to witness the construction of a bridge (across it) (50).

उदकं धीयतेऽस्मिन् = उदधि: (समुद्र:)।

The compound प्रातिपदिकम् ‘उदधि’ is derived from the verbal root  √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) in composition with the object ‘उदक’।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) उदक + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + धा + कि । By 3-3-93 कर्मण्यधिकरणे च – To denote the locus of the action, the affix ‘कि’ may be used following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) when in composition with a पदम् which denotes the object (of the action.)

(2) उदक + ङस् + धा + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) उदक + ङस् + ध् + इ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

= उदक + ङस् + धि

We form a compound between ‘उदक ङस्’ (which is the उपपदम्) and ‘धि’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘उदक ङस्’) invariably compounds with a syntactically related term (in this case ‘धि’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘उदक ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘उदक ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।

‘उदक + ङस् + धि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) उदकधि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) उदधि । By 6-3-57 उदकस्योदः संज्ञायाम् – When followed by a उत्तरपदम् (latter member of the compound), the word ‘उदक’ is substituted by ‘उद’ provided the compound denotes a proper name. As per 1-1-55 अनेकाल्शित्सर्वस्य the entire term ‘उदक’ is replaced by ‘उद’।

Note: In the case where उदधि: does not denote a proper name – for example उदधिर्घट: – we have to use the next सूत्रम् in the अष्टाध्यायी which is 6-3-58 पेषंवासवाहनधिषु च।

See question 2.

‘उदधि’ meaning ‘समुद्र’ is used in the masculine gender.

The विवक्षा is प्रथमा-एकवचनम्

(6) उदधि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) उदधि + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) उदधि: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix ‘कि’ been used in the first two verses of Chapter Ten of the गीता?

2. Commenting on the सूत्रम् 6-3-58 पेषंवासवाहनधिषु च (referred to in step 5) the सिद्धान्तकौमुदी says – समुद्रे तु पूर्वेण सिद्धम्। Please explain.

3. Which सूत्रम् prescribes the substitution ‘क्’ in the form वाक्यम्?

4. Where has the सूत्रम् 8-2-77 हलि च been used in the verses?

5. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘भय’ (used in the compound दण्डभयाद् in the verses)?

6. How would you say this in Sanskrit?
“The circuit of worldly life is like a formidable ocean. The Name of the Lord is like a boat by which a person may be able to cross that (ocean.)” Use the masculine प्रातिपदिकम् ‘संसार’ for ‘the circuit of worldly life.’ Use a word from the verses for ‘formidable.’

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?

2. Which सूत्रम् prescribes the augment ईट् in the form अब्रवीत्?

अब्धिम् mAs

Today we will look at the form अब्धिम् mAs from श्रीमद्भागवतम् 8.7.1.

श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन्नेत्रमब्धिं मुदान्विताः ।। ८-७-१ ।।
आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ।। ८-७-२ ।।

श्रीधर-स्वामि-टीका
फलभागेन तवाप्यमृते भागो भविष्यतीत्यामन्त्र्य संमन्त्र्य वासुकिं नेत्रं गिरौ परिवीय संवेष्ट्याब्धिं मथितुमारेभिरे ।। १ ।। वासुकेर्मुखं तीव्रं दैत्यान् ग्राहयितुमेव पूर्वं हरिः पुरस्तान्मुखे जगृहेततोऽभवन्मुखं जगृहुः ।। २ ।।

Gita Press translation – Śrī Śuka resumed : Summoning Vāsuki, the king of serpents, by assuring him of his (due) share in the rewards (in the form of nectar) and twining him round that mountain as a cord (for whirling it round), the gods and the demons, full of joy, commenced churning the ocean (of milk) for the sake of nectar, fully prepared (for the uphill task), O scion of Kuru! Śrī Hari, first of all, grasped the serpent in the fore part (at its head) and the gods (too) ranged on that side (1-2).

आपो धीयन्तेऽस्मिन् = अब्धिः ।

The compound प्रातिपदिकम् ‘अब्धि’ is derived from the verbal root  √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) in composition with the object ‘अप्’।

(1) अप् + आम् (ref: 2-3-65 कर्तृकर्मणोः कृति) + धा + कि । By 3-3-93 कर्मण्यधिकरणे च – To denote the locus of the action, the affix ‘कि’ may be used following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) when in composition with a पदम् which denotes the object (of the action.)

(2) अप् + आम् + धा + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) अप् + आम् + ध् + इ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

= अप् + आम् + धि ।

We form a compound between ‘अप् आम्’ (which is the उपपदम्) and ‘धि’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘अप् आम्’) invariably compounds with a syntactically related term (in this case ‘धि’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘अप् आम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘अप् आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।

(4) अप् + धि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अब्धि । By 8-2-39 झलां जशोऽन्ते

‘अब्धि’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(6) अब्धि + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(7) अब्धिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘अप्’ been used in Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-3-93 कर्मण्यधिकरणे च (used in step 1) the काशिका says – अधिकरणग्रहणमर्थान्तरनिरासार्थम्। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – चकारः प्रत्ययानुकर्षणार्थः। Please explain.

4. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form मथितुम् used in the commentary? Which सूत्रम् justifies it in ग्राहयितुम्?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘उद्वह’ (used as part of the compound कुरूद्वह in the verses)? Hint: The विग्रह-वाक्यम् is उद्वहतीति (उद्वहति इति) उद्वह:।

6. How would you say this in Sanskrit?
“The ocean is called a mine of jewels.” Use the masculine प्रातिपदिकम् ‘आकर’ for ‘mine.’

Easy questions:

1. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

2. Which सूत्रम् prescribes the affix ‘स्य’ in the form भविष्यति used in the commentary?

Recent Posts

May 2024
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics