Home » 2012 » November (Page 3)

Monthly Archives: November 2012

देहभृताम् mGp

Today we will look at the form देहभृताम् mGp from श्रीमद्भागवतम् 4.4.11.

श्रीदेव्युवाच
न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाप्रियो देहभृतां प्रियात्मनः । तस्मिन्समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ।। ४-४-११ ।।
दोषान्परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज । गुणांश्च फल्गून्बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् ।। ४-४-१२ ।।

श्रीधर-स्वामि-टीका
निन्दामेवाह – न यस्येति त्रयोदशभिः । मुक्तवैरके त्यक्तविरोधे तस्मिन् शिवे भवन्तमृते विना कतमः प्रतीपयेत्प्रतिकूलमाचरेत् । वैराभावे हेतवः – यस्य लोके अतिशायनोऽतिशयितो नास्ति । तथा प्रियश्चाप्रियश्च नास्ति । समासपाठेऽतिशयेन प्रियो नास्ति । देहभृतां प्रियोऽयमात्मा तस्य । समस्तस्यात्मनि कारणभूते समस्तरूप इति वा ।। ११ ।। तस्य च प्रतिकूलकरणं द्वेधा । महत्तमद्रोहेण साक्षात्तद्रोहेण च । तत्र पुरुषाणां चातुर्विध्यं वदन्ती महत्तमद्रोहमाह – दोषानिति द्वाभ्याम् । हे द्विजेत्यधिक्षेपः । भवादृशास्त्वद्विधा असूयकाः परेषां गुणेषु दोषानेगृह्णन्ति नतु गुणान् । केचिन्मध्यस्था गुणेषु दोषान्न गृह्णन्ति किन्तु यथास्थितान्गुणदोषान्विवेकेन गृह्णन्ति ते तु महान्त उच्यन्ते ।  साधवस्तु केवलं गुणानेव गृह्णन्ति न दोषांस्ते तु महत्तरा उच्यन्ते । महत्तमास्तु दोषान्न गृह्णन्त्येव ते च प्रत्युत फल्गूंस्तुच्छानपि गुणान्बहुलीकुर्वन्तीति करिष्णवो भवन्ति, तेषु भवानघमविदत् विदितवान्, कल्पितवानित्यर्थः। तच्च ब्रह्मिष्ठानभिभूयेत्यनेन सूचितम् ।। १२ ।।

Gita Press translation – The worshipful goddess said: None other than you would antagonize Him (Lord Śiva), who is unsurpassed in this world, to whom no one is dear or hateful, who is beloved Self of all embodied beings, nay, who is the cause of all and is free from enmity (11). People like you, O Brāhmaṇa, discover faults even in the virtues of others; but there are some pious souls who never do so. The greatest of all are they who are wont to magnify even the most trifling virtues (of others). You, however, have found fault even with such people (12).

देहं बिभर्तीति देहभृत् ।

“भृत्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भृ (डुभृञ् धारणपोषणयोः, # ३. ६).

The (compound) प्रातिपदिकम् “देहभृत्” is derived as follows:

(1) देह + ङस् + भृ + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence “देह + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) देह + ङस् + भृ + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) देह ङस् + भृ । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।

(4) देह ङस् + भृ तुँक् । By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has पकारः as a इत्), a short vowel takes the augment “तुँक्”। As per 1-1-46 आद्यन्तौ टकितौ, the “तुँक्”-आगम: joins after the ऋकारः।

(5) देह ङस् + भृत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

We form a compound between “देह ङस्” (which is the उपपदम्) and “भृत्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “देह ङस्”) invariably compounds with a syntactically related term (in this case “भृत्”) as long as the compound does not end in a तिङ् affix.

In the compound, “देह ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “देह ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“देह ङस् + भृत्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) देह + भृत् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= देहभृत् ।

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(7) देहभृत् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

= देहभृताम्

Questions:

1. Where has देहभृताम् been used in the गीता?

2. Commenting on the सूत्रम् 3-2-76 क्विप् च (used in step 1), the सिद्धान्तकौमुदी says – ‘सत्सूद्विष..’ इति त्वस्यैव प्रपञ्च:। Please explain. Hint: The reference is to the सूत्रम् 3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌।

3. Where has the गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – तत्करोति तदाचष्टे been used in the verses?

4. In the commentary, can you spot a term from the कण्ड्वादि-गण:?

5. In which compound in the commentary has the कृत् affix ‘क’ been used?

6. How would you say this in Sanskrit?
“Happiness as well as sorrow is experienced by all embodied beings.” Use the verbal root √भू (भू सत्तायाम् १. १) with the उपसर्ग: “अनु” for “to experience.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. In the commentary, can you spot a प्रातिपदिकम् which is used only in the dual number?

 

उरगः mNs

Today we will look at the form उरगः mNs from श्रीमद्भागवतम् 10.59.7.

पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ।। १०-५९-६ ।।
त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः । ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैरभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ।। १०-५९-७ ।।
आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः । सरोदसी सर्वदिशोऽम्बरं महानापूरयन्नण्डकटाहमावृणोत् ।। १०-५९-८ ।।

श्रीधर-स्वामि-टीका
युगान्ताशनेर्ध्वनिवद्भीषणम् । परिखाया जलात् ।। ६ ।। ७ ।। आविध्य आतोल्य स महान्नाद इत्यन्वयः ।। ८ ।।

Gita Press translation – Hearing the blast of Pāñcajanya, terrific as the clap of thunder (heard) at the end of a Kalpa (marking the dissolution of the universe,) the five-headed demon Mura rose from under the water (of the moat), where he has been lying asleep (6). Lifting up his trident, the terrible demon, who shone like the sun and fire appearing at the end of a Kalpa and (as such) was difficult to gaze at, darted at the Lord, even as a serpent would rush at Garuḍa (son of the sage Kaśyapa), devouring as it were (all) the three worlds with his five (gaping) mouths (7). Brandishing his trident and hurling it with force at Garuḍa, the demon roared with (all) his five mouths. Filling the horizon and the atmosphere as well as the four quarters, the great roar covered the entire cosmos (8).

उरसा गच्छतीति उरग:।

“ग” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

The (compound) प्रातिपदिकम् “उरग” is derived as follows:

(1) उरस् + टा + गम् + ड । By the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च – The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with “उरस्” and simultaneously there is an elision of (the final letter of) “उरस्”।

(2) उर + टा + गम् + ड । By the same वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च । As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of ‘उरस्’ takes लोपः।

(3) उर + टा + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(4) उर + टा + ग् + अ । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

= उर टा + ग ।

We form a compound between “उर टा” (which is the उपपदम्) and “ग” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “उर टा”) invariably compounds with a syntactically related term (in this case “ग”) as long as the compound does not end in a तिङ् affix.

In the compound, “उर टा” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “उर टा” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“उर टा + ग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) उर + ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= उरग ।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) उरग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) उरग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) उरगः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च been used in Chapter Eleven of the गीता?

2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

3. Commenting on the प्रातिपदिकम् ‘भीषण’ (used in the commentary), the धातुवृत्ति: says – नन्द्यादित्वात् ण्यन्ताल्ल्यु:। Please explain.

4. Can you spot the affix ‘श्नु’ in the verses?

5. From which verbal root is the form अभ्यद्रवत् derived?

6. How would you say this in Sanskrit?
“All the serpants are afraid of Garuḍa.” Use पञ्चमी विभक्ति: with “Garuda.”

Easy questions:

1. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस् apply in the form पञ्चभिः?

2. Which सूत्रम् is used to perform the operation यथा + उरगः = यथोरगः?

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics