Home » Documents » सूत्र-सूचिः part I

सूत्र-सूचिः part I

ओ३म्

Note: Rules used for अच्-सन्धिः (combination of vowels) are highlighted in yellow, rules used for अनुस्वार-सन्धिः are highlighted in green and rules used for विसर्ग-सन्धिः are highlighted in blue. Rules for हल्-सन्धिः (combination of consonants) are in purple. These classifications are not hard and fast, because some rules could go in more than one category.

Dec 19, 2009

1) 6-1-77 इको यणचि

वृत्ति: इकः स्थाने यण् स्यादचि संहितायां विषये । When a अच् letter follows in close proximity (संहितायाम्), then in place of a इक् letter a यण् letter is substituted.

गीतासु उदाहरणम् – श्लोकः Bg11-6

बहूनि + अदृष्टपूर्वाणि = बहून्यदृष्टपूर्वाणि

2) 6-1-78 एचोऽयवायावः

वृत्ति: एचः क्रमादय् अव् आय् आव् एते स्युरचि । When a अच् letter follows, then in place of the एच् letters (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) there is a respective substitution (ref: 1-3-10 यथासंख्यमनुदेशः समानाम्) of ‘अय्’, ‘अव्’, ‘आय्’ and ‘आव्’।

गीतासु उदाहरणम् – श्लोकः Bg13-19

उभौ + अपि = उभावपि

3) 6-1-87 आद्गुणः

वृत्ति: अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् । In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following अच् letter, there is a single substitute of a गुण: letter (‘अ’, ‘ए’, ‘ओ’)। Note: ‘अ’, ‘ए’ and ‘ओ’ get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

गीतासु उदाहरणम् – श्लोकः Bg11-20

तव + इदम् = तवेदम्

4) 6-1-88 वृद्धिरेचि

वृत्ति: आदेचि परे वृद्धिरेकादेशः स्यात् । आद्गुणस्यापवादः । In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following एच् letter (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) there is a single substitute of a वृद्धिः letter (‘आ’, ‘ऐ’, ‘औ’)। Note: ‘आ’, ‘ऐ’ and ‘औ’ get the वृद्धि-सञ्ज्ञा by the सूत्रम् 1-1-1 वृद्धिरादैच्।

This rule is an exception to the prior rule 6-1-87 आद्गुणः।

गीतासु उदाहरणम् – श्लोकः Bg1-1

च + एव = चैव

5) 6-1-101 अकः सवर्णे दीर्घः

वृत्ति: अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । When a अक् letter is followed by a homogeneous (सवर्णः) अच् letter then in place of these two there is a single substitute of a long vowel (अच्)।

गीतासु उदाहरणम् – श्लोकः Bg1-11

एव + अभिरक्षन्तु = एवाभिरक्षन्तु

Jan 9, 2010

6) 6-1-109 एङः पदान्तादति

वृत्ति: पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the अकारः is indicated by the symbol ‘ऽ’ called अवग्रहः।)

गीतासु उदाहरणम् – श्लोकः Bg11-22

विश्वे + अश्विनौ = विश्वेऽश्विनौ

7) 8-2-66 ससजुषो रु:

वृत्ति: पदान्तस्य सस्य सजुषश्च रुः स्यात् । (We will ignore the term ‘सजुष्’ because it is used very rarely.) When a सकारः occurs at the end of a पदम्, it is substituted by ‘रुँ’ (which is the रेफः – letter ‘र्’ – with a distinguishing marker ‘उँ’)।

गीतासु उदाहरणम् – श्लोकः Bg11-5

शतशस् + अथ = शतशरुँ + अथ 8-2-66

Example continued under 6-1-113

8 ) 6-1-113 अतो रोरप्लुतादप्लुते

वृत्ति: अप्लुतादत: परस्य रोरु: स्यादप्लुतेऽति । (We will ignore the terms अप्लुतादप्लुते because they seldom have application in classical Sanskrit.) When preceded as well as followed by the letter ‘अ’, the letter ‘रुँ’ is substituted by the letter ‘उ’।

Example continued from 8-2-66

शतशरुँ + अथ = शतशउ + अथ 6-1-113 = शतशो + अथ 6-1-87 = शतशोऽथ 6-1-109

9) 6-1-114 हशि च

वृत्ति: हशि च परतोऽप्लुतादत: परस्य रोरु: स्यात् । When preceded by a अकारः and followed by a हश् letter, the letter ‘रुँ’ is substituted by a उकारः।

गीतासु उदाहरणम् – श्लोकः Bg11-2

विस्तरशस् + मया = विस्तरशरुँ + मया 8-2-66 = विस्तरशउ + मया 6-1-114 = विस्तरशो + मया 6-1-87

10) 8-3-17 भोभगोअघोअपूर्वस्य योऽशि

वृत्ति: एतत्पूर्वस्य रोर्यादेशोऽशि । (For the time being we will ignore the terms भोः, भगोः and अघोः because their application is limited compared to the remaining part of the rule.) When preceded by a अवर्णः (अकारः or आकारः) and followed by a अश् letter, the letter ‘रुँ’ is replaced by a यकारः।

गीतासु उदाहरणम् – श्लोकः Bg1-1

धृतराष्ट्रस् + उवाच = धृतराष्ट्ररुँ + उवाच 8-2-66 = धृतराष्ट्रय् + उवाच 8-3-17

Example continued under 8-3-19

11) 8-3-19 लोपः शाकल्यस्य

वृत्ति: अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे । In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः। Note: Since the elision (of the letter ‘य्’ or ‘व्’) is only in the opinion of the teacher शाकल्यः (and not in the opinion of all teachers), it implies that the elision is optional.

As a convention, letter ‘य्’ is always elided while the letter ‘व्’ is never elided.

गीतासु उदाहरणम् – श्लोकः Bg1-1

Example continued from 8-3-17

धृतराष्ट्रय् + उवाच = धृतराष्ट्र + उवाच 8-3-19. Note: Due to the rule पूर्वत्रासिद्धम् 8-2-1, this dropping of the यकारः which happens in the त्रिपादी section (the last three quarters) of the अष्टाध्यायी is not seen by the rule 6-1-87 आद्गुणः which is in the सपादसप्ताध्यायी section (the first seven chapters and the first quarter of the eight chapter.) Hence 6-1-87 आद्गुणः does not apply. Final form is धृतराष्ट्र उवाच।

गीतासु द्वितीयम् उदाहरणम् – श्लोकः Bg13-19

उभौ + अपि = उभाव् + अपि 6-1-78 = उभावपि

Note: This rule ‘8-3-19 लोपः शाकल्यस्य’ could also be classified as part of the rules for विसर्ग-सन्धि:। This is because a यकारः (preceded by an अवर्ण:) at the end of a पदम् could come in by 6-1-78 एचोऽयवायावः (which is in the अच्-सन्धि: section) or by 8-3-17 भोभगोअघोअपूर्वस्य योऽशि (which is in the विसर्ग-सन्धि: section).

12) 8-3-23 मोऽनुस्वारः

वृत्ति: मकारस्य पदस्य अनुस्वार आदेशो भवति हलि परतः । When the letter ‘म्’ occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)

गीतासु उदाहरणम् – श्लोकः Bg1-3

महतीम् + चमूम् = महतीं चमूम्

13) 8-4-59 वा पदान्तस्य

वृत्ति: पदान्तस्यानुस्वारस्य ययि परतो वा परसवर्णादेशो भवति । When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.

गीतासु उदाहरणम् – श्लोकः Bg1-3

महतीम् + चमूम् = महतीं चमूम् or महतीञ् चमूम्

Note:

1. In writing the former form (महतीं चमूम्) is generally used, but while pronouncing it is stylistically better to use the latter form (महतीञ् चमूम्)

2. The five letters ह् , र् , श् , ष् and स् do not have any सवर्ण letters (and hence no सवर्ण nasal.) So when the अनुस्वारः precedes one of these five then it remains as अनुस्वार: only.

********Jan 23, 2010**********

14) 1-1-11 ईदूदेद् द्विवचनं प्रगृह्यम्

वृत्ति: ईदूदेदन्‍तं द्विवचनं प्रगृह्यं स्‍यात् । A dual number affix ending in the letter ‘ई’, ‘ऊ’ or ‘ए’ gets the designation ‘प्रगृह्य’।

गीतासु उदाहरणम् – श्लोकः bg13-19

अनादी + उभौ The ending ईकारः of the word अनादी (द्वितीया-द्विवचनम्) gets the designation ‘प्रगृह्य’ by 1-1-11.

Example continued under 6-1-125

15) 6-1-125 प्लुतप्रगृह्या अचि नित्यम्

वृत्ति: एतेऽचि प्रकृत्‍या स्‍युः। (We will ignore the term ‘प्लुत’ because it seldom has application in classical Sanskrit.) Terms which are designated as ‘प्रगृह्य’ retain their natural state when followed by a vowel. (This means that no सन्धिः operations are performed.)

Example continued from 1-1-11

गीतासु उदाहरणम् – श्लोकः Bg13-19

अनादी + उभौ = अनादी + उभौ । Note: 6-1-125 prevents 6-1-77 इको यणचि from applying.

16) 1-4-57 चादयोऽसत्त्वे

वृत्ति: चादयो निपातसंज्ञा भवन्ति न चेत् सत्त्वे वर्तन्ते । The class of terms beginning with ‘च’ get the name निपात: as long as they don’t convey the sense of a physical thing.

गीतासु उदाहरणम् – श्लोकः Bg17-28

नो is a निपात:।

17) 1-1-15 ओत्

वृत्ति: ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति । A निपात: ending in the letter ‘ओ’ gets the name प्रगृह्य।

गीतासु उदाहरणम् – श्लोकः Bg17-28

नो + इह = नो + इह (एचोऽयवायावः 6-1-78 is stopped from applying)

18) 8-3-22 हलि सर्वेषाम्

वृत्ति: हलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन। (Just as we did in rule number 10 above, for the time being we will ignore the terms भोः, भगोः and अघोः) When a letter of the हल्-प्रत्याहारः (consonant) follows then, in the opinion of all teachers, the यकारः at the end of a पदम् drops, when it is preceded by the अवर्णः (अकारः or आकारः)।

गीतासु उदाहरणम् – श्लोकः Bg9-21

कामकामास् + लभन्ते = कामकामारु + लभन्ते = कामकामाय् + लभन्ते = कामकामा + लभन्ते

19) 8-3-15 खरवसानयोर्विसर्जनीय:

वृत्ति: रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति। The letter ‘र्’ at the end of a पदम् changes to a विसर्ग: when it is either followed by a ‘खर्’ letter or when nothing follows.

गीतासु उदाहरणम् – श्लोकः Bg9-13

महात्मानस् + तु = महात्मानरु + तु = महात्मान: + तु = महात्मानस् + तु (8-3-34)

20) 8-3-34 विसर्जनीयस्य सः

वृत्ति: विसर्जनीयस्य सकार आदेशो भवति खरि परतः। A विसर्ग: gets replaced by the letter ‘स्’ when a ‘खर्’ letter follows.

गीतासु उदाहरणम् – श्लोकः Bg9-13

महात्मानस् + तु = महात्मानरु + तु = महात्मान: + तु = महात्मानस् + तु

21) 8-4-40 स्तोः श्चुना श्चु:

वृत्ति: सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गादेशौ भवतः। When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

गीतासु उदाहरणम् – श्लोकः Bg1-1

पाण्डवास् + च = पाण्डवारु + च = पाण्डवाः + च = पाण्डवास् + च = पाण्डवाश्च

22) 8-3-36 वा शरि

वृत्ति: विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। When the विसर्गः is followed by a शर् letter it optionally gets replaced by a विसर्गः।

गीतासु उदाहरणम् – श्लोकः Bg12-18

समस् + शत्रौ = समरुँ + शत्रौ 8-2-66 = समर् + शत्रौ 1-3-2, 1-3-9 = समः + शत्रौ 8-3-15 = समः + शत्रौ 8-3-36

OR

समस् + शत्रौ = समरुँ + शत्रौ 8-2-66 = समर् + शत्रौ 1-3-2, 1-3-9 = समः + शत्रौ 8-3-15 = समस् + शत्रौ 8-3-34 = समश्शत्रौ 8-4-40

23) 8-3-37 कुप्वोः ≍क≍पौ च

वृत्ति: कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासंख्यं ≍क ≍प इत्येतावादेशौ भवतः चकाराद् विसर्जनीयश्च। When the विसर्गः is followed by a letter of the ‘क’ class or ‘प’ class then it is replaced respectively by ‘≍क’ and ‘≍प’। Optionally it can also stay as a विसर्गः। The technical name for the ‘≍क’ is जिह्वामूलीयः and for the ‘≍प’ is उपध्मानीयः।

गीतासु उदाहरणम् – श्लोकः bg1-1

मामकास् + पाण्डवाः = मामकारुँ + पाण्डवाः 8-2-66 = मामकार् + पाण्डवाः 1-3-2, 1-3-9 = मामकाः + पाण्डवाः 8-3-15

OR

मामकास् + पाण्डवाः = मामकारुँ + पाण्डवाः 8-2-66 = मामकार् + पाण्डवाः 1-3-2, 1-3-9 = मामकाः + पाण्डवाः 8-3-15 = मामका ≍ पाण्डवाः 8-3-37

गीतासु द्वितीयम् उदाहरणम् – श्लोकः bg12-13

मैत्रस् + करुण: = मैत्ररुँ + करुण: 8-2-66 = मैत्रर् + करुण: 1-3-2, 1-3-9 = मैत्रः + करुण: 8-3-15

OR

मैत्रस् + करुण: = मैत्ररुँ + करुण: 8-2-66 = मैत्रर् + करुण: 1-3-2, 1-3-9 = मैत्रः + करुण: 8-3-15 = मैत्र ≍ करुण: 8-3-37

***********Feb 13, 2010***********

24) 8-2-39 झलां जशोऽन्ते

वृत्ति: झलां जश आदेशा भवन्ति पदस्यान्ते वर्तमानानाम् । When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

गीतासु उदाहरणम् – श्लोकः Bg2-34

मरणात् + अतिरिच्यते = मरणाद् + अतिरिच्यते

25) 8-4-55 खरि च

वृत्ति: खरि च परतो झलां चरादेशो भवति । A झल् letter is replaced by a चर् letter when a खर् letter follows.

गीतासु उदाहरणम् – श्लोकः Bg2-17

कश्चित् + कर्तुम् = कश्चिद् + कर्तुम् = कश्चित् + कर्तुम्

26) 8-4-56 वावसाने

वृत्ति: अवसाने वर्तमानानां झलां वा चरादेशो भवति । A झल् letter is optionally replaced by a चर् letter when nothing follows. (As a convention, in classical Sanskrit, the चर् substitution always takes place.)

गीतासु उदाहरणम् – श्लोकः Bg2-29

कश्चित् (at the end of the verse) can be written as कश्चित् or कश्चिद् (by 8.2.39) but as a convention it will be generally written as कश्चित् only.

***********Feb 27, 2010***********

27) 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम्

वृत्ति: ह्रस्वात् परो यो ङम् तदन्तात् पदादुत्तरस्याचो ङमुडागमो भवति नित्यम् । When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्।

गीतासु उदाहरणम् – श्लोकः Bg5-7

कुर्वन् + अपि = कुर्वन् + न् + अपि (1-1-46) = कुर्वन्नपि

28) 1-1-46 आद्यन्तौ टकितौ

वृत्ति: आदिष्टित् भवति अन्तः कित् भवति षष्ठीनिर्दिष्टस्य । An augment which is marked with the letter ‘ट्’ as a इत् attaches to the beginning of the term in the genitive case. On the other hand, an augment which is marked with the letter ‘क्’ as a इत् attaches to the end of the term in the genitive case.

गीतासु उदाहरणम् – श्लोकः Bg5-7

कुर्वन् + अपि = कुर्वन् + न् + अपि

29) 8-4-45 यरोऽनुनासिकेऽनुनासिको वा

वृत्ति: यरः पदान्तस्यानुनासिके परतो वानुनासिक आदेशो भवति । When a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)

गीतासु उदाहरणम् – श्लोकः Bg13-31

अनादित्वात् + निर्गुणत्वात् = अनादित्वाद् + निर्गुणत्वात् = अनादित्वान् + निर्गुणत्वात्

March 13, 2010

30) 8-4-60 तोर्लि

वृत्ति: तवर्गस्य लकारे परतः परसवर्णादेशो भवति । 8-4-60 तोर्लि – When the letter ‘ल्’ follows, then in place of any of the five dental letters (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) there is a substitute which is परसवर्ण: (सवर्ण: with the following letter ‘ल्’)। This implies that ‘त्’, ‘थ्’, ‘द्’ or ‘ध्’ changes to ‘ल्’; but ‘न्’ changes to ‘ल्ँ’।

गीतासु उदाहरणम् – श्लोकः Bg18-17

इमान् + लोकान् = इमालँ्लोकान् ।

31) 8-4-62 झयो होऽन्यतरस्याम्

वृत्ति: झय उत्तरस्य हकारस्य पूर्वसवर्णादेशो भवत्यन्यतरस्याम् । When a झय् letter precedes, then in place of the letter ‘ह्’ there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter).

गीतासु उदाहरणम् – श्लोकः Bg6-42

एतद् + हि = एतद्हि or एतद्धि

Note: Even though this rule is optional, in practice it is generally applied – so the second form given above is more common.

32) 8-4-63 शश्छोऽटि

वृत्ति: झय उत्तरस्य शकारस्याटि परतश्छकारादेशो भवत्यन्यतरस्याम् । When a झय् letter precedes, then the letter श् is optionally substituted by the letter छ्, if an अट् letter follows.

गीतासु उदाहरणम् – श्लोकः Bg2-8

यद् + शोकम् = यद् + शोकम् 8-2-39 = यज् + शोकम् 8-4-40 = यच् + शोकम् 8-4-55 = यच्छोकम्

33) 8-3-4 अनुनासिकात् परोऽनुस्वार:

वृत्ति: अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment. Note: As a convention in classical Sanskrit, this rule 8-3-4 (by which the अनुस्वार: comes as an augment) is always preferred to rule 8-3-2 (which would have nasalized the letter preceding ‘रुँ’)।

उदाहरणम् – See example under 8-3-7

34) 8-3-7 नश्छव्यप्रशान्

वृत्ति: नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवत्यम्परे छवि परतः। We will ignore the term ‘अप्रशान्’ because it has very rare application. When the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a letter of the ‘छव्’-प्रत्याहार: follows as long as the letter of the ‘छव्’-प्रत्याहार: is followed by letter of the ‘अम्’-प्रत्याहार:।

गीतासु उदाहरणम् – श्लोकः Bg4-11

तान् + तथा = तारुँ + तथा 8-3-7 = तांरुँ + तथा 8-3-4 = तांर् + तथा 1-3-2, 1-3-9 = तां: + तथा 8-3-15 = तांस्तथा 8-3-34

**********March 27, 2010***********

35) 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

वृत्ति: अककारयोरेतत्तदोर्य: सुस्तस्य लोपो हलि न तु नञ्समासे । We will ignore the terms अकोरनञ्समासे because they have only rare application. The affix सुँ (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) तद् or एतद् is dropped when any consonant (हल्) follows.

गीतासु उदाहरणम् – श्लोकः Bg1-13

सस् + शब्दः = स + शब्दः (Note: सस् is the masculine nominative singular form of the प्रातिपदिकम् (nominal base) तद्)

द्वितीयम् उदाहरणम् – श्लोकः Bg3-37

एषस् + क्रोध: = एष + क्रोधः (Note: एषस् is the masculine nominative singular form of the प्रातिपदिकम् (nominal base) एतद्)

36) 8-3-14 रो रि

वृत्ति: रेफस्य रेफे परतो लोपो भवति । The letter ‘र्’ (referred to as रेफ:) is dropped when followed by the letter ‘र्’।

गीतासु उदाहरणम् न अस्ति ।

ध्यानश्लोके उदाहरणम् –

चमूस् रामाय = चमूर् रामाय 8-2-66 = चमू रामाय

37) 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽण:

वृत्ति: ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोप:, तत्र पूर्वस्याणो दीर्घो भवति । When the letter ‘ढ्’ or ‘र्’ is dropped then the prior अण् letter gets elongated.

चमूस् रामाय = चमूर् रामाय 8-2-66 = चमू रामाय 8-3-14 = चमू रामाय (No change in this case because the vowel ऊ of चमू was already long.)

देवीमाहात्म्ये (तृतीये अध्याये) उदाहरणम् –

तेजोभिस् + रविबिम्बम् = तेजोभिर् + रविबिम्बम् 8-2-66 = तेजोभि + रविबिम्बम् 8-3-14 = तेजोभी + रविबिम्बम्

END OF SECTION ON पदान्तसन्धि:

38) 4-1-2 (सु-औ-जस्)-(अम्-औट्-शस्)-(टा-भ्याम्-भिस्)-(ङे-भ्याम्-भ्यस्)-(ङसि-भ्याम्-भ्यस्)-(ङस्-ओस्-आम्)-(ङि-ओस्-सुप्)

वृत्ति: ङी-आप्-प्रातिपदिकात् सु-आदय: प्रत्यया: भवन्ति। The (twenty-one) affixes (case-endings) सुँ etc are used after a प्रातिपदिकम् and also after a term ending in the (feminine) affix ङी or आप्.

गीतासु उदाहरणम् – श्लोकः Bg1-11

धर्मक्षेत्र + ङि = धर्मक्षेत्र + इ 1-3-8 = धर्मक्षेत्रे 6-1-87

39) 3-4-78 (तिप्-तस्-झि)-(सिप्-थस्-थ)-(मिप्-वस्-मस्)-(त-आताम्-झ)-(थास्-आथाम्-ध्वम्)-(इट्-वहि-महिङ्)

वृत्ति: लस्य तिप्-आदय: आदेशा भवन्ति। In place of ल् (which stands for the ten tenses and moods) the (eighteen) substitutions तिप् etc are used.

गीतासु उदाहरणम् – श्लोकः Bg6-1

करोति – detailed steps will be discussed in later classes. For now, please note the ending ति (तिप्)

Every word in the Sanskrit language has to end in one of these (21 + 18 =) 39 affixes mentioned in the above two rules.

April 10, 2010

40) 1-2-45 अर्थवदधातुरप्रत्यय: प्रातिपदिकम्

वृत्ति: अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा । A word form that has meaning is called a प्रातिपदिकम् but this does not include verbal roots or affixes or terms which end in an affix.

गीतासु उदाहरणम् – श्लोकः Bg1-1

पाण्डव is a प्रातिपदिकम्

41) 1-2-46 कृत्तद्धितसमासाश्च

वृत्ति: कृत्तद्धितान्तौ समासाश्च प्रतिपदिकसंज्ञा: स्यु: । A word form that ends in a ‘कृत्’ affix or a ‘तद्धित’ affix and so also compounds get the name प्रातिपदिकम्। Note: Affixes designated as ‘कृत्’ occur in the अष्टाध्यायी from 3-1-93 to the end of the third chapter. Affixes designated as ‘तद्धित’ start from 4-1-76 and go to the end of the fifth chapter.

गीतासु उदाहरणम् – श्लोकः Bg1-1

धर्मक्षेत्र is a प्रातिपदिकम् since it is a compound formation

मामक is a प्रातिपदिकम् since it is a term ending in a तद्धित affix

42) 4-1-1 ङ्याप्प्रातिपदिकात्

वृत्ति: अधिकारोऽयम् – आपञ्चमाध्यायसमाप्ते: । This rule sets the topic for the section from 4-1-1 to the end of the fifth chapter. So for all the affixes listed in this section the base should be either a term ending in the feminine affix ङी or आप्; or it should be a प्रातिपदिकम्.

गीतासु उदाहरणम् – श्लोकः Bg18-32

तामसी + सुँ – since तामसी is term ending in the feminine affix ङी, it can take the declension affix सुँ

आवृता + सुँ – since आवृता is term ending in the feminine affix आप्, it can take the declension affix सुँ

Note: In the both the above examples the स् of सुँ drops by 6-1-68

बुद्धि + सुँ – since बुद्धि is a प्रातिपदिकम्, it can take the declension affix सुँ

43) 3-1-1 प्रत्यय:

वृत्ति: अधिकारोऽयम् – आपञ्चमाध्यायसमाप्ते: । This rule sets the topic for the section from 3-1-1 to the end of the fifth chapter. So the terms that are listed in this section will get the name प्रत्यय: (an affix.)

गीतासु उदाहरणम् – श्लोकः Bg1-1

धृतराष्ट्र + सुँ – since सुँ is prescribed by 4-1-2 (which is in the section from 3-1-1 to the end of the fifth chapter), it is a प्रत्यय:

44) 3-1-2 परश्च

वृत्ति: अधिकारोऽयम् – आपञ्चमाध्यायसमाप्ते: । This rule sets the topic for the section from 3-1-2 to the end of the fifth chapter. Affixes come after the term to which they are prescribed.

गीतासु उदाहरणम् – श्लोकः Bg1-1

धृतराष्ट्र + सुँ – since सुँ is a प्रत्यय: it will come after the term (धृतराष्ट्र) to which it is prescribed.

45) 1-4-103 सुप:

वृत्ति: सुपस्त्रीणि त्रीणि वचनान्येकश एकवचन-द्विवचन-बहुवचनसञ्ज्ञानि स्यु: । The सुप् affixes listed in 4-1-2 are in sets of three and in each set there is a singular, dual and plural affix.

गीतासु उदाहरणम् – श्लोकः Bg1-1

धृतराष्ट्र + सुँ – In 4-1-2 the first set (प्रथमा-विभक्ति: – nominative case) of three affixes is ‘सुँ’ (singular), ‘औ’ (dual) and ‘जस्’ (plural.) Since the intention of the speaker is to use the nominative case and since ‘धृतराष्ट्र’ is a singular form, we use the affix ‘सुँ’।

46) 6-1-102 प्रथमयो: पूर्वसवर्ण:

वृत्ति: अक: प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेश: स्यात् । When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

गीतासु उदाहरणम् – श्लोकः Bg1-14

स्थित + औ masculine nominative dual. Here the present rule would have applied to make a single substitute ‘आ’ in place of (the ending) ‘अ’ (of ‘स्थित’) and ‘औ’ – but the next rule stops this operation.

47) 6-1-104 नादिचि

वृत्ति: आद् इचि न पूर्वसवर्णदीर्घ: । The पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when an इच् letter follows an अवर्ण: (long ‘आ’: or short ‘अ’)।

गीतासु उदाहरणम् – श्लोकः Bg1-14

स्थित + औ Here we have ‘अ’ (of ‘स्थित’) followed by ‘औ’ (an इच् letter) so the prior rule is prohibited. We apply 6-1-88 to get the form स्थितौ।

April 24, 2010

48) 1-3-7 चुटू

वृत्ति: प्रत्ययाद्यौ चुटू इतौ स्तः । When a letter of the च-class (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’) or the ट्-class (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) occurs at the beginning of a प्रत्यय: then it is designated as an इत्.

गीतासु उदाहरणम् – श्लोकः Bg1-1

पाण्डव + जस् The letter ‘ज्’ at the beginning of the affix ‘जस्’ is an इत् (marker.)

49) 1-4-104 विभक्तिश्च

वृत्ति: सुप्तिङौ विभक्तिसंज्ञौ स्तः । The 21 ‘सुँप्’ affixes (nominal case endings listed in 4-1-2) and the 18 ‘तिङ्’ affixes (verbal endings listed in 3-4-78) get the designation of विभक्ति:।

गीतासु उदाहरणम् – श्लोकः Bg1-1

पाण्डव + जस् The affix ‘जस्’ gets the designation विभक्ति: since it is one of the 21 ‘सुप्’ affixes.

50) 1-3-4 न विभक्तौ तुस्मा:

वृत्ति: विभक्तिस्थास्तवर्गसकारमकारा नेत: । Any letter of the ‘त्’-class (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) or the letter ‘स्’ or ‘म्’ which is in a विभक्ति: does not get the designation ‘इत्’।

गीतासु उदाहरणम् – श्लोकः Bg1-1

पाण्डव + जस् The ending letter ‘स्’ of the affix ‘जस्’ is not an ‘इत्’। This is an exception to rule 1-3-3.

51) 2-3-49 एकवचनं सम्बुद्धि:

वृत्ति: सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् । The nominative singular affix (‘सुँ’) when used in a vocative form gets the designation सम्बुद्धि:।

गीतासु उदाहरणम् – श्लोकः Bg1-1

सञ्जय + सुँ Here the nominative singular affix सुँ is used as an address (vocative) and hence it gets the designation सम्बुद्धि:

52) 1-4-13 यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्

वृत्ति: य: प्रत्ययो यस्मात् क्रियते तदादि शब्दस्वरूपं तस्मिन्नङ्गं स्यात् । When an affix is prescribed to come after a term, then the word form starting with that term up to the affix is said to be the अङ्गम् (base) in relation to that affix.

गीतासु उदाहरणम् – श्लोकः Bg1-1

सञ्जय + सुँ The अङ्गम् for the affix ‘सुँ’ is सञ्जय.

53) 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:

वृत्ति: एङन्ताद् ध्रस्वान्ताच्चाङ्गाद्धल् लुप्यते सम्बुद्धेश्चेत् । Following an अङ्गम् ending in ‘एङ्’ (‘ए’ or ‘ओ’) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

गीतासु उदाहरणम् – श्लोकः Bg1-1

सञ्जय + सुँ = सञ्जय + स् 1-3-2 = सञ्जय

54) 6-1-107 अमि पूर्व:

वृत्ति: अकोऽम्यचि पूर्वरूपमेकादेश: स्यात् । In place of a preceding ‘अक्’ letter and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

गीतासु उदाहरणम् – श्लोकः Bg1-2

आचार्य + अम् = आचार्य् + अ + अ + म् = आचार्य् + अ + म् = आचार्यम्

55) 1-3-8 लशक्वतद्धिते

वृत्ति: तद्धितवर्जितप्रत्ययाद्या लशकवर्गा इत: स्यु: । When the letter ल् or श् or any letter of the क-class (क्, ख्, ग्, घ्, ङ्) occurs at the beginning of a प्रत्यय:, which is not a तद्धित:, then it is designated as an इत्. Note: तद्धिता: प्रत्यया: are listed in the अष्टाध्यायी from 4-1-76 to the end of the fifth chapter.

गीतासु उदाहरणम् – श्लोकः Bg1-26

आचार्य + शस् The letter श् at the beginning of the affix शस् (prescribed by 4-1-2) is an इत्

56) 6-1-103 तस्माच्छसो न: पुंसि

वृत्ति: पूर्वसवर्णदीर्घात् परो य: शस: सस्तस्य न: स्यात् पुंसि । In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

गीतासु उदाहरणम् – श्लोकः Bg1-26

आचार्य + शस् = आचार्य + अस् 1-3-8 = आचार्यास् 6-1-102 = आचार्यान्

May 8, 2010

57) 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

वृत्ति: अट्, कवर्ग, पवर्ग, आङ्, नुँम् एतैर्व्यस्तैर्यथासम्भवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य ण: समानपदे। The letter ‘न्’ is replaced by ‘ण्’ when either ‘र्’ or ‘ष्’ precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term ‘आङ्’ or ‘नुँम्’ (अनुस्वारः) either singly or in any combination.

गीतासु उदाहरणम् – श्लोकः Bg1-26

By the present rule the ending ‘न्’ of आचार्यान् would have changed to ‘ण्’ but the next rule blocks this operation.

58) 8-4-37 पदान्तस्य

वृत्ति: नस्य णो न । The letter ‘न्’ is not replaced by ‘ण्’ when it is at the end of a पदम्।

गीतासु उदाहरणम् – श्लोकः Bg1-26

The ‘न्’ of आचार्यान् does not change to ‘ण्’ even though all the conditions of the prior rule are satisfied, because आचार्यान् has the पद-संज्ञा by 1-4-14.

59) 7-1-12 टाङसिँङसामिनात्स्या:

वृत्ति: अदन्तात् टादीनामिनादय: स्यु: । Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’।

गीतासु उदाहरणम् – श्लोकः Bg1-3

द्रुपदपुत्र + टा = द्रुपदपुत्र + इन = द्रुपदपुत्रेन 6-1-87 = द्रुपदपुत्रेण 8-4-2

श्लोकः Bg2-62

काम + ङसिँ = काम + आत् = कामात् 6-1-101 = कामाद् 8-2-39 or optionally कामात् 8-4-56

श्लोकः Bg1-23

धार्तराष्ट्र + ङस् = धार्तराष्ट्रस्य

60) 7-3-102 सुपि च

वृत्ति: यञादौ सुँपि अतोऽङ्गस्य दीर्घ: । The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

देवीमाहात्म्ये उदाहरणम् – श्लोकः Bg5-1

असुर + भ्याम् = असुराभ्याम्

61) 7-1-9 अतो भिस ऐस्

वृत्ति: अदन्ताद् अङ्गात् परस्य भिस ऐस् स्यात् । Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’।

गीतासु उदाहरणम् – श्लोकः Bg1-43

दोष + भिस् = दोष + ऐस् = दोषै: 6-1-88

62) 7-1-13 ङेर्य:

वृत्ति: अतोऽङ्गात् परस्य ङेर्यादेश: । Following a प्रातिपदिकम् ending in ‘अ’, the affix ‘ङे’ is replaced by ‘य’।

Please see example under next rule.

May 22, 2010

63) 1-1-56 स्थानिवदादेशोऽनल्विधौ

वृत्ति: आदेश: स्थानिवत् स्यात्, न तु स्थान्यलाश्रयविधौ । A substitute (आदेश:) is regarded as the item that it substituted (स्थानी) – except in the case of an operation which depends on a specific letter (अल्) of the स्थानी.

गीतासु उदाहरणम् – श्लोकः Bg16-5

विमोक्ष + ङे = विमोक्ष + य 7-1-13. Now since the substitute ‘य’ came in place of ‘ङे’ it will be regarded as ‘ङे’ which is part of the सुँप्-प्रत्याहार: This will allow us to use 7-3-102.

विमोक्ष + य = विमोक्षाय

64) 7-3-103 बहुवचने झल्येत्

वृत्ति: झलादौ बहुवचने सुँपि, अतोऽङ्गस्यैकारः । The ending ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

गीतासु उदाहरणम् – श्लोकः Bg6-18

सर्वकाम + भ्यस् = सर्वकामेभ्य:

65) 7-3-104 ओसि च

वृत्ति: ओसि परे अतोऽङ्गस्यैकार: । The ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix ‘ओस्’।

गीतासु उदाहरणम् – श्लोकः Bg18-76

केशवार्जुन + ओस् = केशवार्जुने + ओस् = केशवार्जुनयो: 6-1-78

66) 7-1-54 ह्रस्वनद्यापो नुट्

वृत्ति: ह्रस्वान्ताद् नद्यान्ताद् आबन्ताच्चाङ्गात् परस्यामो नुडागम: । The affix ‘आम्’ takes the augment ‘नुँट्’ when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix ‘आप्’।

Please see example under the next rule.

67) 6-4-3 नामि

वृत्ति: नामि परे अजन्ताङ्गस्य दीर्घ: । The ending vowel of an अङ्गम् gets elongated if followed by the term ‘नाम्’ ।

गीतासु उदाहरणम् – श्लोकः Bg10-22

वेद + आम् = वेद + नाम् 7-1-54, 1-1-46 = वेदानाम्

68) 8-3-59 आदेशप्रत्यययो:

वृत्ति: इण्कुभ्यां परस्याऽपदान्तस्यादेश: प्रत्ययावयवश्च य: सस्तस्य मूर्धन्यादेश: । The letter ‘स्’ is replaced by the cerebral ‘ष्’ when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’)। This substitution only takes place if the ‘स्’ is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

गीतासु उदाहरणम् – श्लोकः Bg10-17

भाव + सुप् = भाव + सु 1-3-3 = भावे सु 7-3-103 = भावेषु

June 12, 2010

69) 1-1-27 सर्वादीनि सर्वनामानि

वृत्ति: सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्यु: । The list of terms starting with ‘सर्व’ are called सर्वनामानि (pronouns.)

Please see example under the next rule.

70) 7-1-17 जस: शी

वृत्ति: अदन्तात् सर्वनाम्नो जस: शी स्यात् । Following a pronoun ending in short ‘अ’ the nominative plural ending ‘जस्’ is replaced by ‘शी’।

गीतासु उदाहरणम् – श्लोकः Bg1-9

अन्य + जस् The term ‘अन्य’ is in the list of terms सर्वादीनि in 1-1-27. Hence it gets the सर्वनाम-संज्ञा (it is a pronoun) and जस् is to be replaced by शी.

At this stage the next rule comes into play

71) 1-1-52 अलोऽन्त्यस्य

वृत्ति: षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेश: स्यात् । A substitute (आदेश:) takes the place of the ending letter (अल्) of the term which is in the sixth case (in the सूत्रम् which prescribes the substitution.)

In the सूत्रम् 7-1-17, the term जस: is the sixth case of जस्. Hence by the present rule only the ending letter स् of जस् would be replaced by शी. But the next rule applies.

72) 1-1-55 अनेकाल्शित् सर्वस्य

वृत्ति: अनेकाल् य आदेश: शिच्च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने स्यात् । A substitute (आदेश:) which is अनेकाल् (has more than one letter) or has श् as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.)

Therefore शी replaces the entire affix जस्, and we get अन्य + शी = अन्य + ई 1-3-8 = अन्ये 6-1-87

73) 7-2-102 त्यदादीनाम:

वृत्ति: त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परत: । द्विपर्यन्तानामेवेष्टि: । The ending letter (see 1-1-52) of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix.

गीताध्याने उदाहरणम् – अन्तिमश्लोक:

तद् + ङे = त अ + ङे using 1-4-104 and the present rule. At this stage 6-1-101 अक: सवर्णे दीर्घ: would apply. But the next rule stops that.

74) 6-1-97 अतो गुणे

वृत्ति: अकारादपदान्ताद् गुणे परत: पूर्वपरयो: स्थाने पररूपमेकादेशो भवति । In the place of the letter ‘अ’ which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Therefore त अ + ङे = त + ङे Now the next rule applies.

75) 7-1-14 सर्वनाम्न: स्मै

वृत्ति: अत: सर्वनाम्नो ‘ङे’ इत्यस्य स्मै स्यात् । Following a pronoun ending in the letter ‘अ’, the affix ‘ङे’ is replaced by ‘स्मै’।

Hence त + ङे = तस्मै

76) 7-1-15 ङसिङ्यो: स्मात्स्मिनौ

वृत्ति: अत: सर्वनाम्नो ङसिङ्यो: स्मात्स्मिनौ स्त: । Following a pronoun ending in ‘अ’, the affixes ङसि and ङि are replaced respectively by स्मात् and स्मिन् ।

गीतासु उदाहरणम् – श्लोकः Bg2-37

तद् + ङसि = त अ + ङसि 7-2-102 = त + ङसि 6-1-97 = तस्मात्

श्लोकः Bg6-22

यद् + ङि = य अ + ङि 7-2-102 = य + ङि 6-1-97 = यस्मिन्

77) 7-1-52 आमि सर्वनाम्न: सुट्

वृत्ति: अवर्णान्तात् परस्य सर्वनाम्नो विहितस्याम: सुँडागम: । The affix ‘आम्’ prescribed to a pronoun (सर्वनाम-शब्द:) takes the augment ‘सुँट्’ when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)।

गीतासु उदाहरणम् – श्लोकः Bg10-10

तद् + आम् = त अ + आम् 7-2-102 = त + आम् 6-1-97 = त साम् using the present rule (and 1-1-46, 1-3-2, 1-3-3) = ते साम् 7-3-103 = तेषाम् 8-3-59

June 26, 2010

79) 7-3-109 जसि च

वृत्ति: जसि परतो ह्रस्वान्तस्याङ्गस्य गुणो भवति । When the affix ‘जस्’ follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

गीतासु उदाहरणम् – श्लोकः Bg1-1

युयुत्सु + जस् = युयुत्सो + जस् = युयुत्सो + अस् 1-3-7, 1-3-4 = युयुत्सव् + अस् 6-1-78 = युयुत्सव: 8-2-66, 8-3-15

80) 7-3-108 ह्रस्वस्य गुण:

वृत्ति: ह्रस्वान्तस्याङ्गस्य गुणो भवति सम्बुद्धौ परतः । When the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

गीतासु उदाहरणम् – श्लोकः Bg11-4

प्रभु + सुँ By 2-3-49 the affix सुँ in this example is called सम्बुद्धि: because it is used as an address. Then by the present rule we get प्रभो + सुँ = प्रभो 6-1-69

81) 1-4-7 शेषो घ्यसखि

वृत्ति: अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम् । When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

गीतासु उदाहरणम् – श्लोकः Bg9-10

हेतु + टा The प्रातिपदिकम् ‘हेतु’ has the घिसंज्ञा which allows the next rule to operate

82) 7-3-120 आङो नाऽस्त्रियाम्

वृत्ति: घे: परस्याङो ना स्यादस्त्रियाम् । आङ् इति टासञ्ज्ञा । Following a अङ्गम् having घि-सञ्ज्ञा, the affix ‘आङ्’ is replaced by ‘ना’, but not in the feminine gender. ‘आङ्’ is an ancient name for the (instrumental singular) affix ‘टा’।

गीतासु उदाहरणम् – श्लोकः Bg9-10

हेतु + टा = हेतुना

83) 7-3-111 घेर्ङिति

वृत्ति: घिसंज्ञकस्य ङिति सुँपि गुण: । When a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 the गुण: substitution will take place for the ending letter (in this case ‘इ’ or ‘उ’) of the अङ्गम्।

गीतासु उदाहरणम् – श्लोकः Bg4-1

मनु + ङे = मनो + ए 1-3-8 = मनो + ए 7-3-111, 1-1-52 = मनवे 6-1-78

84) 6-1-110 ङसिँङसोश्च

वृत्ति: एङो ङसिँङसोरति पूर्वरूपमेकादेश: । In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

गीतासु उदाहरणम् – श्लोकः Bg18-77

हरि + ङस् = हरि + अस् 1-3-8, 1-3-9, 1-3-4 = हर् ए + अ स् 7-3-111, 1-1-52 = हर् ए स् 6-1-110 = हरे: 8-2-66, 8-3-15

85) 7-3-119 अच्च घे:

वृत्ति: इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च । Following a short ‘इ’ or short ‘उ’ ending अङ्गम्, the affix ‘ङि’ is replaced by ‘औ’ and the (ending letter ‘इ’ or ‘उ’ of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short ‘अ’।

गीतासु उदाहरणम् – श्लोकः Bg15-12

अग्नि + ङि = अग्न + औ = अग्नौ 6-1-88

July 10, 2010

86) 8-3-35 शर्परे विसर्जनीय:

वृत्ति: शर्परे खरि परत: विसर्जनीयस्य विसर्जनीयादेशो भवति । When a खर्+शर् conjunct follows a विसर्ग: then the विसर्ग: is replaced by a विसर्ग: itself. This implies that no other operation is allowed. The विसर्ग: has to be completely pronounced. So it sounds as if there is a विराम: (full stop) after the विसर्ग: Note: The most common example of a खर्+शर् conjunct is क्ष्

गीतासु उदाहरणम् – श्लोकः Bg5-25

ऋषयस् क्षीणकल्मषा: = ऋषय: क्षीणकल्मषा: 8-2-66, 8-3-15 = ऋषय: क्षीणकल्मषा: which is pronounced like ऋषय: | क्षीणकल्मषा:

87) 7-1-93 अनँङ् सौ

वृत्ति: सख्युरङ्गस्यानँङादेशोऽसम्बुद्धौ सौ । अनँङ् is substituted for the अङ्गम् (base) सखि when the non-vocative affix सुँ follows.

Please see example under the next rule.

88) 1-1-53 ङिच्च

वृत्ति: ङिदनेकालप्यन्त्यस्यैव स्यात् । A ङित् substitute (substitute which has the letter ‘ङ्’ as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.

गीतासु उदाहरणम् – श्लोकः Bg11-44

सखि + सुँ = सख् इ + सुँ = सख् अन् + सुँ 7-1-93, 1-3-2, 1-3-3

89) 1-1-65 अलोऽन्त्यात् पूर्व उपधा

वृत्ति: अन्त्यादल: पूर्वो वर्ण उपधा-संज्ञ: । The penultimate letter of a term is called उपधा.

गीतासु उदाहरणम् – श्लोकः Bg11-44

Continuing from above example, we are at the stage सखन् + सुँ Now, in the term सखन् (= सख् अ न्) the penultimate letter ‘अ’ gets the designation उपधा।

90) 1-1-43 सुँडनपुंसकस्य

वृत्ति: स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य । The five affixes ‘सुँ’, ‘औ’, ‘जस्’, ‘अम्’ and ‘औट्’ get the designation सर्वनामस्थानम् but not if the base is neuter.

गीतासु उदाहरणम् – श्लोकः Bg11-44

In our example (from above) the affix ‘सुँ’ gets the designation सर्वनामस्थानम्।

91) 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ

वृत्ति: नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

गीतासु उदाहरणम् – श्लोकः Bg11-44

सखन् + सुँ = सखान् + सुँ = सखान् + स् 1-3-2

92) 1-2-41 अपृक्त एकाल् प्रत्यय:

वृत्ति: एकाल् प्रत्यय: य:, सोऽपृक्तसंज्ञ: स्यात् । An affix which has only one letter gets the designation अपृक्त:।

गीतासु उदाहरणम् – श्लोकः Bg11-44

Continuing from above example: सखान् + स् । The affix ‘स्’ gets the designation अपृक्त:।

93) 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुँतिस्यपृक्तं हल्

वृत्ति: हलन्तात् परम्, दीर्घौ यौ ङ्यापौ तदन्ताच्च परम्, ’सुँ-ति-सि’ इत्येतद् अपृक्तं हल् लुप्यते । A single letter affix ‘सुँ’, ‘ति’ or ‘सि’ is dropped following a base ending in a consonant or in the long feminine affix ‘ङी’ or ‘आप्’।

गीतासु उदाहरणम् – श्लोकः Bg11-44

Continuing from above example: सखान् + स् = सखान्

94) 8-2-7 नलोप: प्रातिपदिकान्तस्य

वृत्ति: प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोप: स्यात् । The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

गीतासु उदाहरणम् – श्लोकः Bg11-44

Continuing from above example: सखान् = सखा

July 24, 2010

95) 7-1-92 सख्युरसम्बुद्धौ

वृत्ति: सख्युरङ्गात् परं सम्बुद्धिवर्जं सर्वनामस्थानं णिद्वत् स्यात् । When following the word ‘सखि’ that has the designation अङ्गम्, the non-vocative affixes that have the designation सर्वनामस्थानम् behave as if they have the letter ‘ण्’ as an indicatory letter.

उदाहरणम् – सखि + औ – the affix ‘औ’ gets the designation सर्वनामस्थानम् by 1-1-43 and becomes णिद्वत् by the present rule.

96) 7-2-115 अचो ञ्णिति

वृत्ति: अजन्ताङ्गस्य वृद्धिः, ञिति णिति च परे । A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by an affix that has the letter ‘ञ्’ or ‘ण्’ as an indicatory letter.

Continuing from above example: सखि + औ = सखै + औ = सखायौ 6-1-78

97) 6-1-112 ख्यत्यात्परस्य

वृत्ति: ‘खि-ति’शब्दाभ्यां ‘खी-ती’शब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिँ-ङसोरत उः । The letter ‘अ’ of the affixes ‘ङसिँ’ and ‘ङस्’ gets the letter ‘उ’ as a substitute when preceded by the term ‘खि’, ‘ति’, ‘खी’, or ‘ती’ on which the यण् substitution has taken place.

गीतासु उदाहरणम् – श्लोकः Bg11-44

सखि + ङस् = सखि + अस् 1-3-8 = सख्य् अस् 6-1-77 = सख्युः 6-1-112, 8-2-66, 8-3-15

98) 7-3-118 औत्

वृत्ति: इदुद्भ्यां परस्य ङेरौत् । The affix ‘ङि’ following a short letter ‘इ’ or short letter ‘उ’ gets the letter ‘औ’ as a substitute.

उदाहरणम् – सखि + ङि = सखि + औ = सख्यौ 6-1-77

99) 1-4-8 पतिः समास एव

वृत्ति: घि-सञ्ज्ञः । The word ‘पति’ gets the designation ‘घि’ only when it is part of a compound.

उदाहरणम् – पति + ङस् = पति + अस् 1-3-8 = पत्य् + अस् 6-1-77 = पत्युः 6-1-112, 8-2-66, 8-3-15

Example in समासः – भूपति + ङस् = भूपति + अस् 1-3-8 = भूपते + अस् 7-3-111 = भूपतेः 6-1-110, 8-2-66, 8-3-15

100) 1-1-23 बहु-गण-वतुँ-डति सङ्ख्या

वृत्ति: बहु गण वतुँ डति इत्येते संख्यासंज्ञा भवन्ति । The words ‘बहु’, ‘गण’ and the words ending in the affixes ‘वतुँ’ and ‘डति’ get the designation सङ्ख्या।

101) 1-1-25 डति च

वृत्ति: डत्यन्ता सङ्ख्या षट्सञ्ज्ञा स्यात् । Terms that have the designation सङ्ख्या and end in the ‘डति’ affix get the designation षट्।

उदाहरणम् – ‘कति’ is a सङ्ख्या ending in the affix ‘डति’ and so it gets the designation षट्।

102) 7-1-22 षड्भ्यो लुक्

वृत्ति: जश्शसोः । The affixes ‘जस्’ and ‘शस्’ take the लुक् elision when they follow the words that are designated षट्।

उदाहरणम् – कति + जस् – जस् takes लुक्

103) 1-1-61 प्रत्ययस्य लुक्श्लुलुपः

वृत्ति: लुक्-श्लु-लुप्‍शब्दैः कृतं प्रत्ययादर्शनं क्रमात् तत्तत्सञ्ज्ञं स्यात् । The elisions of affixes that are done using the words ‘लुक्’, ‘श्लु’ and ‘लुप्’ get these words as their names, respectively.

Continuing from above example: कति + जस् = कति 7-1-22.  Since लुक् is a type of लोप: (elision) the सूत्रम् 1-1-62 applies

104) 1-1-62 प्रत्यय-लोपे प्रत्यय-लक्षणम्

वृत्ति: प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् । When an affix takes लोपः(elision), the operations that were ordained by that affix, are still carried out.

Continuing from above example: कति + जस् = कति 7-1-22 – At this stage, a गुणः replacement is ordained for the letter ‘इ’ of ‘कति’ by 7-3-109 but is stopped by 1-1-63

105) 1-1-63 न लुमताङ्गस्य

वृत्ति: लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । When an affix takes the ‘लुक्’, ‘श्लु’ or ‘लुप्’ elision, the operations that were ordained on the अङ्गम् by the affix, are not carried out.

Continuing from above example: कति + जस् = कति 7-1-22 – The गुणः replacement which would have been done by 7-3-109 is stopped by 1-1-63

106) 7-1-53 त्रेस्त्रयः

वृत्ति: त्रि-शब्दस्य त्रयादेशः स्यादामि । The term ‘त्रि’ gets ‘त्रय’ as the replacement, when followed by the affix ‘आम्’।

उदाहरणम् – त्रि + आम् = त्रय + आम् 7-1-53 = त्रय नाम् 7-1-54 = त्रया नाम् 6-4-3 = त्रयाणाम् 8-4-2

August 14, 2010

107) 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च

वृत्ति: ऋदन्तानाम् उशनसादीनां चानँङ् स्यादसम्बुद्धौ सौ । ‘ऋत्’ (short ‘ऋ’) ending terms, as well as the terms ‘उशनस्’, ‘पुरुदंसस्’ and ‘अनेहस्’ get the ‘अनँङ्’ replacement when the ‘सुँ’ suffix, that is not सम्बुद्धिः, follows.

गीतासु उदाहरणम् – श्लोकः Bg9-17

धातृ + सुँ = धातन् + स् 7-1-94, 1-1-53, 1-3-2. Example continued in the following sutras.

108) 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्

वृत्ति: अबादीनामुपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of ‘अप्’, of words ending in affixes ‘तृन्’ and ‘तृच्’ and of the words ‘स्वसृ’, ‘नप्तृ’, ‘नेष्टृ’, ‘त्वष्टृ’, ‘क्षत्तृ’, ‘होतृ’, ‘पोतृ’ and ‘प्रशास्तृ’ is elongated.

गीतासु उदाहरणम् – श्लोकः Bg9-17 – Continued

धातन् + स् = धातान् + स् 6-4-11 = धातान् 6-1-68 = धाता 8-2-7

109) 7-3-110 ऋतो ङि-सर्वनामस्थानयोः

वृत्ति: ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । The ending letter ‘ऋ’ of a अङ्गम् gets a गुणः replacement, when followed by the affix ‘ङि’ (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्।

गीतासु उदाहरणम् – श्लोकः bg14-19

कर्तृ + अम् In place of the ending ‘ऋ’ of ‘कर्तृ’ we have to substitute a गुण: letter (‘अ’, ‘ए’ or ‘ओ’ – ref: 1-1-2 अदेङ् गुणः।) Before deciding which is the closest substitute, we have to consider the following rule.

110) 1-1-51 उरण् रपरः

वृत्ति: ऋवर्णस्थाने योऽण् स रपरः सन्नेव प्रवर्तते । In the place of ऋवर्ण: if a letter of the अण्-प्रत्याहारः (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a letter of the रँ-प्रत्याहारः (‘र्’, ‘ल्’)।

गीतासु उदाहरणम् – श्लोकः Bg14-19 – continued

कर्तृ + अम् – using the present rule the three choices for the substitute become ‘अर्’, ‘ए’ and ‘ओ’। Considering the place of pronunciation we know that the closest substitute for ‘ऋ’ is ‘अर्’।

कर्तृ + अम् = कर्तर् + अम् 7-3-110, 1-1-51 = कर्तारम् 6-4-11

111) 6-1-111 ऋत उत्

वृत्ति: ऋतो ङसिँ-ङसोरति उद् एकादेशः । The उकारः is a single substitute for a ऋकारः and the following अकारः of the affix ‘ङसिँ’ or ‘ङस्’।

उदाहरणम् – Example under next rule.

112) 8-2-24 रात् सस्य

वृत्ति: रेफात् संयोगान्तस्य सस्यैव लोपो नान्यस्य । Following the letter ‘र्’ ( रेफः), the elision (लोपः) ordained for the last member of a conjunct (संयोगः), happens only for the letter ‘स्’।

उदाहरणम् – धातृ + ङसिँ = धात् ऋ + अ स् 1-3-2, 1-3-8 = धातुर्स् 6-1-111, 1-1-51 = धातुर् 8-2-24 = धातुः 8-3-15

113) (under 8-4-1) वार्त्तिकम् – ऋवर्णान्नस्य णत्वं वाच्यम्

णकारः is prescribed in the place of the नकारः after the vowel ‘ऋ’ also (along-side the रेफः and षकारः)।

उदाहरणम् – धातृ + आम् = धातृ + नाम् 7-1-54 = धातॄ + नाम् 6-4-3 = धातॄणाम्

114) 6-4-6 नृ च

वृत्ति: अस्य नामि वा दीर्घः । The ऋकारः of the word नृ is elongated optionally when followed by the affix नाम्.

उदाहरणम् – नृ + आम् = नृ + नाम् 7-1-54 = नॄ + नाम् or नृ + नाम् 6-4-6 = नॄणाम् or नृणाम् (By वार्त्तिकम्)

August 28, 2010

115) 7-1-90 गोतो णित्

वृत्ति: ओकाराद् विहितं सर्वनामस्थानं णिद्वत् । The सर्वनामस्थानम् affixes following the letter ‘ओ’ behave as if they have the letter ‘ण्’ as an indicatory letter.

उदाहरणम् – गो + सुँ = गौ + स् 7-1-90, 7-2-115 = गौः 8-2-66, 8-3-15

116) 6-1-93 औतोऽम्शसोः

वृत्ति: ओतोऽम्शसोरचि आकार एकादेशः । The letter ‘आ’ is the single substitute in the place of the letter ‘ओ’ and the following vowel (the letter ‘अ’) belonging to the affix ‘अम्’ or ‘शस्’।

गीतासु उदाहरणम् – श्लोकः Bg15-13

6-1-93 गो + अम् = गाम्

117) 7-1-18 औङ आपः

वृत्ति: आबन्तादङ्गात् परस्य औङः शी स्यात् । The affixes ‘औ’ and ‘औट्’ get ‘शी’ as a substitute when they follow a base ending in an ‘आप्’ affix.

उदाहरणम् – Example under next rule.

118) 6-1-105 दीर्घाज्जसि च

वृत्ति: दीर्घाज्जसि इचि च परे न पूर्वसवर्णदीर्घः । The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) does not take place when the affix ‘जस्’ or a letter belonging to the प्रत्याहारः ‘इच्’ follows a long vowel.

उदाहरणम् – रमा + औ = रमा + शी 7-1-18 = रमा + ई 1-3-8 = रमे 6-1-87, because पूर्वसवर्णदीर्घः is stopped by 6-1-105

119) 7-3-106 सम्बुद्धौ च

वृत्ति: आप एकारः स्यात् सम्बुद्धौ । A अङ्गम् (base) ending in the feminine affix ‘आप्’ takes the letter ‘ए’ as a substitute when followed by a सम्बुद्धिः affix.

उदाहरणम् – रमा + सुँ = रमे + स् 7-3-106, 1-3-2 = रमे 6-1-69

120) 7-3-105 आङि चापः

वृत्ति: आङि ओसि चाप एकारः । ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’।

उदाहरणम् – रमा + टा = रमे + आ 7-3-105, 1-3-7 = रमया 6-1-78

रमा + ओस् = रमे + ओस् 7-3-105 = रमयोस् 6-1-78 = रमयो: 8-2-66, 8-3-15

121) 7-3-113 याडापः

वृत्ति: आपो ङितो याट् । The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’।

उदाहरणम् – रमा + ङे = रमा + या ए 1-3-8, 7-3-113, 1-1-46 = रमायै 6-1-88

रमा + ङसिँ = रमा + अस् 1-3-2, 1-3-8 = रमा + या अस् 7-3-113, 1-1-46 = रमायास् 6-1-101 = रमाया: 8-2-66, 8-3-15

रमा + ङस् = रमा + अस् 1-3-8, 1-3-4 = रमा + या अस् 7-3-113, 1-1-46 = रमायास् 6-1-101 = रमाया: 8-2-66, 8-3-15

122) 7-3-116 ङेराम्नद्याम्नीभ्यः

वृत्ति: नद्यन्ताद्, आबन्ताद्, ’नी’शब्दाच्च परस्य ङेराम् । The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute.

उदाहरणम् – रमा + ङि = रमा + आम् 7-3-116 = रमा + या आम् 7-3-113, 1-1-46 = रमायाम् 6-1-101

September 11, 2010 (श्रीगणेश-चतुर्थी)

123) 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च

वृत्ति: आबन्तात् सर्वनाम्नो ङितः स्याट् स्याद्, आपश्च ह्रस्वः। The ‘ङित्’ affixes that follow a सर्वनाम-शब्द: that ends in an ‘आप्’ affix, get the ‘स्याट्’ augment and the (अङ्गम् ending in) ‘आप्’ is shortened.

उदाहरणम् – सर्वा + ङे = सर्व + स्या ए 1-3-8, 7-3-114, 1-1-46 = सर्वस्यै 6-1-88

सर्वा + ङसिँ = सर्व + स्या अस् 1-3-8, 1-3-2, 7-3-114, 1-1-46 = सर्वस्याः 6-1-101, 8-2-66, 8-3-15

सर्वा + ङस् = सर्व + स्या अस् 1-3-8, 7-3-114, 1-1-46 = सर्वस्याः 6-1-101, 8-2-66, 8-3-15

सर्वा + ङि = सर्वा + आम् 7-3-116 = सर्वस्याम् 7-3-114, 1-1-46, 6-1-101

124) 1-4-6 ङिति ह्रस्वश्च

वृत्ति: इयँङुवँङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इवर्णोवर्णौ स्त्रियां वा नदीसञ्ज्ञौ स्तो ङिति । The vowels long ‘ई’ and long ‘ऊ’ that are always feminine and which can take ‘इयँङ्’ and ‘उवँङ्’ replacements, except for the word ‘स्त्री’, and the short ‘इ’ and short ‘उ’ ending words in feminine, get the ‘नदी’ designation optionally when followed by a ‘ङित्’ affix.

उदाहरणम् – मति + ङे – मति-शब्दः gets नदी सञ्ज्ञा optionally by 1-4-6 . Example continued under next sutram.

125) 7-3-112 आण्नद्याः

वृत्ति: नद्यन्तात् परेषां ङितामाडागमः । The ‘ङित्’ affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the ‘आट्’ augment.

उदाहरणम् – मति + ङे = मति आ ए 1-3-8, 1-4-6, 7-3-112, 1-1-46. Example continued under the next rule.

126) 6-1-90 आटश्च

वृत्ति: आटोऽचि परे वृद्धिरेकादेशः । वृद्धिः letter is a single replacement when ‘आट्’ is followed by a vowel.

उदाहरणम् –

When नदी-सञ्ज्ञा is taken:

मति + ङे = मति आ ए 1-3-8, 1-4-6, 7-3-112, 1-1-46 = मति ऐ 6-1-90 = मत्यै 6-1-77

मति + ङसिँ = मति आ अस् 1-3-8, 1-3-2, 1-4-6, 7-3-112, 1-1-46 = मति आस् 6-1-90 = मत्याः 6-1-77, 8-2-66, 8-3-15

मति + ङस् = मति आ अस् 1-3-8, 1-4-6, 7-3-112, 1-1-46 = मति आस् 6-1-90 = मत्याः 6-1-77, 8-2-66, 8-3-15

When नदी-सञ्ज्ञा is not taken:

मति + ङे = मते + ए 1-3-8, 1-4-7, 7-3-111 = मतये 6-1-78

मति + ङसिँ = मते + अस् 1-3-8, 1-3-2, 1-4-7, 7-3-111 = मतेः 6-1-110, 8-2-66, 8-3-15

मति + ङस् = मते + अस् 1-3-8, 1-4-7, 7-3-111 = मतेः 6-1-110, 8-2-66, 8-3-15

127) 7-3-117 इदुद्भ्याम्

वृत्ति: इदुद्भ्यां नदीसञ्ज्ञकाभ्यां परस्य ङेराम् । The affix ‘ङि’, following a term having the नदी-सञ्ज्ञा and ending in short ‘इ’ or short ‘उ’, gets ‘आम्’ as its replacement.

उदाहरणम् –

When नदी-सञ्ज्ञा is taken:

मति + ङि = मति + आम् 1-4-6, 7-3-117 = मति + आ आम्, 7-3-112, 1-1-46 = मति आम् 6-1-90 = मत्याम् 6-1-77

When नदी-सञ्ज्ञा is not taken:

मति + ङि = मत + औ 1-4-7, 7-3-119 = मतौ 6-1-88

128) 7-2-99 त्रिचतुरोः स्त्रियां तिसृ-चतसृ

वृत्ति: स्त्रीलिङ्गयोरेतयोरेतौ स्तो विभक्तौ। When a विभक्तिः affix follows, ‘त्रि’ and ‘चतुर्’ get the replacements ‘तिसृ’ and ‘चतसृ’ respectively, in the feminine gender.

उदाहरणम् under next rule.

129) 7-2-100 अचि र ऋतः

वृत्ति: तिसृ-चतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । The ऋकारः of ‘तिसृ’ and ‘चतसृ’ gets रेफः as the replacement, when followed by a vowel.

उदाहरणम् – त्रि + जस् = त्रि + अस् 1-3-7 = तिसृ + अस् 7-2-99 = तिस्रः 7-2-100, 8-2-66, 8-3-15

त्रि + शस् = त्रि + अस् 1-3-8 = तिसृ + अस् 7-2-99 = तिस्रः 7-2-100, 8-2-66, 8-3-15

September 25, 2010

130) (वार्त्तिकम्) नुँम्-अचिर-तृज्वद्भावेभ्यो नुँट् पूर्वविप्रतिषेधेन

When there is a विप्रतिषेधः between the ‘नुँट्’ augment and one of the following – ‘नुँम्’ augment, रेफ: replacement for ऋकारः when a vowel follows, or the तृज्वद्भावः, the ‘नुँट्’ augment takes precedence.

उदाहरणम् –त्रि + आम् = तिसृ + आम् 7-2-99 = तिसृ + नाम् The रेफादेशः for ऋकारः is stopped by this वार्त्तिकम् and precedence is given to नुँट्, which comes in by 7-1-54. Example continued under next rule.

131) 6-4-4 न तिसृचतसृ

वृत्ति: एतयोर्नामि दीर्घो न । The elongation of a vowel, ordained when the affix ‘नाम्’ follows, does not happen in the case of ‘तिसृ’ and ‘चतसृ’।

उदाहरणम् – त्रि + आम् = तिसृ + आम् 7-2-99 = तिसृ + नाम् 7-1-54 = तिसृणाम् 6-4-4, णत्वम् by वार्त्तिकम् under 8-4-1.

132) 1-4-3 यू स्त्र्याख्यौ नदी

वृत्ति: ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति । A term ending in long ‘ई’ or long ‘ऊ’ gets the सञ्ज्ञा ‘नदी’ if it is used exclusively in the feminine gender.

उदाहरणम्

गौरी + ङे (गौरी has the designation नदी which allows us to apply 7-3-112) = गौरी + आ ए 1-3-8, 7-3-112, 1-1-46 = गौरी + ऐ 6-1-90 = गौर्यै 6-1-77

133) 7-3-107 अम्बार्थनद्योर्ह्रस्व:

वृत्ति: अम्बार्थानामङ्गानां नद्यन्तानां च ह्रस्वो भवति सम्बुद्धौ परत: । An अङ्गम् that has the meaning of अम्बा (mother) or ends in a term having the नदी-सञ्ज्ञा, gets substituted by a short vowel if सम्बुद्धि: (vocative singular affix) follows.

उदाहरणम्

हे अम्बा/अक्का/अल्ला + सुँ (सम्बुद्धि:) = हे अम्ब/अक्क/अल्ल + सुँ = हे अम्ब/अक्क/अल्ल 1-3-2, 6-1-69

हे गौरी + सुँ (सम्बुद्धि:) = हे गौरि + सुँ = हे गौरि 1-3-2, 6-1-69

134) 6-4-79 स्त्रिया:

वृत्ति: अस्येयङ् स्यादजादौ प्रत्यये परे । There is a substitution of ‘इयँङ्’ in place of the term ‘स्त्री’ when followed by an affix beginning with a vowel.

गीतासु उदाहरणम् – श्लोकः Bg9-32

स्त्री + जस् = स्त्री + अस् 1-3-7, 1-3-9, 1-3-4 = स्त्र् इयँङ् + अस् 6-4-79, 1-1-53 = स्त्रिय् + अस् 1-3-2, 1-3-3, 1-3-9 = स्त्रिय: 8-2-66, 8-3-15

135) 6-4-80 वाऽम्शसो:

वृत्ति: अमि शसि च स्त्रिया इयङ् वा स्यात् । There is an optional substitution of ‘इयँङ्’ in place of the term ‘स्त्री’ when followed by the प्रत्यय: ‘अम्’ or ‘शस्’।

उदाहरणम्

स्त्री + शस् 4-1-2 = स्त्री + अस् 1-3-8, 1-3-9, 1-3-4 = स्त्र् इयँङ् + अस् 6-4-79, 1-1-53 = स्त्रिय् + अस् 1-3-2, 1-3-3, 1-3-9 = स्त्रिय: 8-2-66, 8-3-15

OR

स्त्री + शस् = स्त्री + अस् 1-3-8, 1-3-9, 1-3-4 = स्त्रीस् 6-1-102 = स्त्री: 8-2-66, 8-3-15

 

स्त्री + अम् = स्त्री + अम् 1-3-4 = स्त्र् इयँङ् + अम् 6-4-79, 1-1-53 = स्त्रिय् + अम् 1-3-2, 1-3-3, 1-3-9 = स्त्रियम्

OR

स्त्री + अम् = स्त्री + अम् 1-3-4 = स्त्रीम् 6-1-107

October 9, 2010

136) 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ

वृत्ति: श्नुप्रत्ययान्तस्य, इवर्णोवर्णान्तस्य धातो:, भ्रू इत्यस्य च, अङ्गस्य इयँङुवँङौ स्तोऽजादौ प्रत्यये परे। If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: ‘श्नु’ or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word ‘भ्रू’

उदाहरणम् – गायत्री-मन्त्र:

धी + शस् = धी + अस् 1-3-8, 1-3-4 = धिय: 6-4-77

श्री + औ = श्रियौ 6-4-77

भ्रू + ओस् = भ्रू + ओस् 1-3-4 = भ्रुवो: 6-4-77 – गीता 8.10

137) 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य

वृत्ति: धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये। If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – If the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (इकारः or ईकारः) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:।

उदाहरणम् – गीतासु उदाहरणम् – श्लोकः 10.24

सेनानी + आम् = सेनान्याम्

138) 1-4-4 नेयँङुवँङ्स्थानावस्त्री

वृत्ति: इयँङुवँङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। The vowels long ई and long ऊ which get the इयँङ् and उवँङ् replacements (respectively), do not take the नदी designation. But the word स्त्री takes the designation.

उदाहरणम् – हे श्री + सुँ = No ह्रस्वादेशः by 7-3-107 because 1-4-4 stops the नदी designation = हे श्रीः (रुँत्व-विसर्गौ)

हे भ्रू + सुँ = No ह्रस्वादेशः by 7-3-107 because 1-4-4 stops the नदी designation = हे भ्रूः (रुँत्व-विसर्गौ)

139) 1-4-5 वाऽऽमि

वृत्ति: इयँङुवँङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। The vowels long ई and long ऊ that are always feminine and which get the इयँङ् and उवँङ् replacements (respectively), get the नदी designation optionally when followed by the आम् affix. But this rule is not applicable to the word स्त्री.

उदाहरणम् – श्री + आम्, भ्रू + आम् = get नदी designation optionally.

When नदी designation is taken:

श्री + आम् = श्री + नाम् 7-1-54, 1-3-2, 1-3-3, 1-1-46 = श्रीणाम् 8-4-2

भ्रू + आम् = भ्रू + नाम् 7-1-54, 1-3-2, 1-3-3, 1-1-46 = भ्रूणाम् 8-4-2

When नदी designation in not taken:

श्री + आम् = श्रियँङ् + आम् 6-4-77 = श्रियाम् 1-3-2, 1-3-3

भ्रू + आम् = भ्रुवँङ् + आम् 6-4-77 = भ्रुवाम् 1-3-2, 1-3-3

140) 4-1-4 अजाद्यतष्टाप्‌

वृत्ति: अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

उदाहरणम् – ‘अज’ in feminine = अज + टाप् 4-1-4 = अजा 1-3-7, 1-3-3, 6-1-101 = Then it takes the सुँप् affixes by 4-1-2

‘सर्व’ in feminine = सर्व + टाप् 4-1-4 = सर्वा 1-3-7, 1-3-3, 6-1-101 = Then it takes the सुँप् affixes by 4-1-2

141) 4-1-5 ऋन्नेभ्यो ङीप्‌

वृत्ति: ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender.

उदाहरणम् – कर्तृ in feminine = कर्तृ + ङीप् 4-1-5 = कर्त्री 1-3-8, 1-3-3, 6-1-77 = Then it takes the सुँप् affixes by 4-1-2

142) 4-1-10 न षट्स्वस्रादिभ्यः

वृत्ति: षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। ‘स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।याता मातेति सप्तैते स्वस्रादय उदाहृताः॥’ The feminine affixes do not come after words that have the षट् designation and स्वसृ etc.

उदाहरणम् – स्वसृ = No ङीप् because of 4-1-10

स्वसृ + शस् = स्वसृ + अस् 1-3-8 = स्वसॄः 6-1-102, रुँत्व-विसर्गौ

October 23, 2010

143) 7-1-24 अतोऽम्

वृत्ति: अतोऽङ्गात् क्लीबात् स्वमोरम्। The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.

गीतासु उदाहरणम् – श्लोकः 10.38

ज्ञान + सुँ 4-1-2 = ज्ञान + अम् 7-1-24 = ज्ञानम् 6-1-107

श्लोकः 9.1

ज्ञान + अम् 4-1-2 = ज्ञान + अम् 7-1-24 = ज्ञानम् 6-1-107

144) 6-1-85 अन्तादिवच्च

वृत्ति: एकः पूर्वपरयोरिति योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। When a single substitute comes (using 6-1-84) in place of the preceding and the following element, then that single substitute is treated as final (अन्त:) of what precedes as well as initial (आदि:) of what follows.

उदाहरणम् –

हे ज्ञान + सुँ (सम्बुद्धि:) = हे ज्ञान + अम् 7-1-24 = हे ज्ञान् अ म् 6-1-107

By this rule 6-1-85, the single substitute ‘अ’ will be considered as the final of the term ‘ज्ञान’. This now allows us to use 6-1-69 and we get the final form हे ज्ञान

145) 7-1-19 नपुंसकाच्च

वृत्ति: क्लीबाद् औङः शी स्यात्। The affixes ‘औ’ and ‘औट्’ take ‘शी’ as their replacement when following a neuter अङ्गम्।

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19. Example continued in the rules below.

146) 1-4-18 यचि भम्

वृत्ति: यकारादिषु अजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसञ्ज्ञं स्यात्। Excluding the affixes that are सर्वनामस्थानम्, when any of the other affixes from ‘सुँ’ down to ‘कप्’ that begin with the letter ‘य्’ or अच् (vowel) follow, the base gets the भ-सञ्ज्ञा। Note: From ‘सुँ’ down to ‘कप्’ means any affix prescribed from 4-1-2 down to the end of the 5th Chapter of the अष्टाध्यायी।

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19 = ज्ञान + ई 1-3-8 Here ज्ञान gets the भ-सञ्ज्ञा by 1-4-18

147) 6-4-148 यस्येति च

वृत्ति: ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19 = ज्ञान + ई 1-3-8 – Here the ending letter ‘अ’ of the अङ्गम् should take लोपः by 6-4-148, 1-1-52. Example continued below.

148) (under 6-4-148) वार्त्तिकम् – औङः श्यां प्रतिषेधो वाच्यः

6-4-148 यस्येति च does not apply when the अङ्गम् is followed by the term ‘शी’ that has come as an आदेश: in place of the affix ‘औ’ or ‘औट्’।

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19 = ज्ञान + ई 1-3-8 = ज्ञाने 6-1-87 – The अकार-लोपः that was to happen by 6-4-148 is stopped by this वार्त्तिकम्।

149) 7-1-20 जश्शसोः शिः

वृत्ति: क्लीबाद् अनयोः शिः स्यात्। The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्।

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55. Example continued under sutras below.

150) 1-1-42 शि सर्वनामस्थानम्

वृत्ति: ‘शि’ इत्येतद् उक्तसञ्ज्ञं स्यात्। The affix शि gets the designation सर्वनामस्थानम्.

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55 – Here शि has the सर्वनामस्थान-संज्ञा

151) 7-1-72 नपुंसकस्य झलचः

वृत्ति: झलन्तस्याजन्तस्य च क्लीबस्य नुँम् स्यात् सर्वनामस्थाने। When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment.

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55 – नुँम् augment is to be added (as shown below) to धन by 7-1-72.

152) 1-1-47 मिदचोऽन्त्यात् परः

वृत्ति: अचां मध्ये योऽन्त्यः, तस्मात्परस्तस्यैवान्तावयवो मित् स्यात्। An augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55 = धननुँम् + शि 7-1-72, 1-1-47 = धनन् + इ 1-3-2, 1-3-3, 1-3-8 = धनानि 6-4-8

153) 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः

वृत्ति: एभ्यः क्लीबेभ्यः स्वमोरद्ड् आदेशः स्यात्। The affixes सुँ and अम्, get अद्ड् as their replacement, when following the five pronouns (listed in 1-1-27) beginning with डतर when used in the neuter.

गीतासु उदाहरणम् – श्लोकः 2.6

कतर + सुँ = कतर + अद्ड् 7-1-25 – Example continued under sutras below.

154) 1-1-64 अचोऽन्त्यादि टि

वृत्ति: अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसञ्ज्ञं स्यात्। That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation ‘टि’।

उदाहरणम् –

कतर + सुँ = कतर + अद्ड् 7-1-25 – Here the vowel अ after the रेफः in कतर gets the designation टि.

155) 6-4-143 टेः

वृत्ति: डिति भस्य टेर्लोपः। When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion (ref: 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has the letter ‘ड्’ as an indicatory letter.

उदाहरणम् –

कतर + सुँ = कतर + अद्ड् 7-1-25 = कतर् अद् 1-3-3, 6-4-143 = कतरद् 8-2-39 = कतरद्, कतरत् 8-4-56

November 13, 2010

156) 7-1-23 स्वमोर्नपुंसकात्

वृत्ति: लुक् स्यात्। The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् take the लुक् elision.

उदाहरणम् – वारि + सुँ = वारि 7-1-23

वारि + अम् = वारि 7-1-23

157) 7-1-73 इकोऽचि विभक्तौ

वृत्ति: इगन्तस्य क्लीबस्य नुँम् अचि विभक्तौ। When a case affix that begins with a vowel follows, the इक् (‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’) ending neuter bases get the नुँम् augment.

उदाहरणम् – वारि + औ = वारि + शी 7-1-19 = वारिनुँम् + ई 7-1-73, 1-1-47, 1-3-8 = वारिणी 1-3-2, 1-3-3, 8-4-2

158) न लुमताङ्गस्य इत्यस्याऽनित्यत्वात् पक्षे समबुद्धिनिमित्तो गुणः – this is inferred based on the inclusion of the term ‘अचि’ in 7-1-73.

उदाहरणम् – हे वारि + सुँ – सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 = हे वारि 7-1-23 . At this stage by 7-3-108 there could have been a गुणादेश: in place of the ending letter ‘इ’, but this अङ्गकार्यम् is stopped by 1-1-63 न लुमताङ्गस्य।

But the सूत्रम् 1-1-63 न लुमताङ्गस्य is not always followed in the language so we get an alternate form where the गुणादेश: does take place –

हे वारि + सुँ – सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 = हे वारे 7-1-23, 7-3-108 – Due to अनित्यत्वम् of 1-1-63 न लुमताङ्गस्य, the अङ्गकार्यम् is not stopped.

159) (in महाभाष्यम् on 7-1-96) वार्त्तिकम् – वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुँम् पूर्वविप्रतिषेधेन

When there is a विप्रतिषेधः of the नुँम् augment with a वृद्धिः, औत्वम्, तृज्वद्भावः or गुणः, the नुँम् augment comes by पूर्वविप्रतिषेधः (in spite of it being an earlier rule in the अष्टाध्यायी).

उदाहरणम् – वारि + ङे = वारि + ए 1-3-8 = वारिनुँम् + ए 7-1-73 – (The गुणः prescribed by 7-3-111 घेर्ङिति is stopped by this वार्त्तिकम्) = वारिणे 1-3-2, 1-3-3, 8-4-2

160) 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः

वृत्ति: एषामनङ् स्याट् टादावचि (स चोदात्तः)। When a case affix – starting from the instrumental singular affix ‘टा’ – beginning with a vowel (अच्), follows, the bases ‘अस्थि’, ‘दधि’, ‘सक्थि’ and ‘अक्षि’ get the अनँङ् replacement, which has the उदात्तः accent.

उदाहरणम् – दधि + टा = दधन् + आ 7-1-75, 1-1-53, 1-3-2, 1-3-3, 1-3-7 – Example continued under the next rule.

161) 6-4-134 अल्लोपोऽनः

वृत्ति: अङ्गावयवोऽसर्वनामस्थान-यजादि-स्वादिपरो योऽन्, तस्याकारस्य लोपः। There is an elision of the letter ‘अ’ of ‘अन्’ when
i) the ‘अन्’ belongs to a अङ्गम् and
ii) the ‘अन्’ is (immediately) followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with the letter ‘य्’ or a vowel (अच्)।

उदाहरणम् continued – दधन् + आ = दध्ना 6-4-134

162) 6-4-136 विभाषा ङिश्योः

वृत्ति: अङ्गावयवोऽसर्वनामस्थान-यजादि-स्वादिपरो योऽन्, तस्याकारस्य लोपो वा स्याद् ङिश्योः परयोः। The अकार-लोपः prescribed by 6-4-134 अल्लोपोऽनः takes place only optionally when the प्रत्यय: that is following the ‘अन्’ (of the अङ्गम्) is ‘ङि’ or ‘शी’।

उदाहरणम् – दधि + ङि 4-1-2 = दधि + इ 1-3-8, 1-3-9 = दधन् + इ 7-1-75 = दध्नि, दधनि 6-4-136

163) 7-1-74 तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य

वृत्ति: प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कम् इगन्तं क्लीबं पुंवद्वा टादावचि। From the instrumental singular onwards, neuter adjectives ending in an इक् (‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’) letter optionally take the same form as the masculine, when an अजादि-प्रत्यय: (vowel-beginning affix) follows.

उदाहरणम् – Without पुंवद्भावः – धातृ + टा = धातृ + आ 1-3-7 = धातृणा 7-1-73, 8-4-2

In the case of पुंवद्भावः – धातृ + टा = धातृ + आ 1-3-7 = धात्रा 6-1-77

November 27, 2010

164) 8-2-31 हो ढः

वृत्ति: हस्य ढः स्याज्झलि पदान्ते च। A हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम्.

उदाहरणम् – लिह् + सुँ 4-1-2 = लिह् + स् 1-3-2 = लिह् 6-1-68 – Example continued below.

165) 1-4-14 सुप्तिङन्तं पदम्
वृत्ति: सुबन्तं तिङन्तं च पदसंज्ञं स्यात्। A term ending in a सुँप्-प्रत्यय: (listed in 4-1-2) or a तिङ्-प्रत्यय: (listed in 3-4-78) gets the पद-सञ्ज्ञा .

Example continued:

Here लिह् gets पद-सञ्ज्ञा by 1-4-14, 1-1-62 and therefore we get लिढ् 8-2-31 = लिड् 8-2-39 = लिट्, लिड् 8-4-56

166) 1-4-17 स्वादिष्वसर्वनामस्थाने

वृत्ति: कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्। Excluding the affixes that have the सर्वनामस्थान-सञ्ज्ञा, when any of the other affixes from सुँ up to कप् follow, the base gets the पद-सञ्ज्ञा. Note: From सुँ up to कप् means any प्रत्यय: prescribed from 4-1-2 up to the end of the 5th Chapter of the अष्टाध्यायी.

उदाहरणम् – लिह् + भ्याम् 4-1-2 Here the अङ्गम् ‘लिह्’ gets पद-सञ्ज्ञा by 1-4-17 and therefore we get लिढ् + भ्याम् 8-2-31 = लिड्भ्याम् 8-2-39

167) 8-3-29 डः सि धुँट्

वृत्ति: डात् परस्य सस्य धुँड् वा। The letter ‘स्’ following the letter ‘ड्’ gets the धुँट् augment optionally. [Note: परिभाषा – उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । Here ‘ड:’ ends in the पञ्चमी विभक्ति: (fifth case) while ‘सि’ ends in the सप्तमी विभक्ति: (seventh case.) Since पञ्चमी has greater force, the letter ‘स्’ takes the augment as per 1-1-67 तस्मादित्युत्तरस्य ।]

उदाहरणम् – लिह् + सुप् 4-1-2 = लिड् + सु 1-3-3, 1-4-17, 8-2-31, 8-2-39 = लिड् + सु or लिड् + ध्सु 8-3-29, 1-3-2, 1-3-3, 1-1-46 – Example continued below.

168) 8-4-41 ष्टुना ष्टुः

वृत्ति: स्तोः ष्टुना योगे ष्टुः स्यात्। When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).
Example continued:

लिड् + सु or लिड् + ध्सु – Here the सकारः of सु in the first form and the धकारः in the second form would respectively get the षकारः and ढकारः as replacements by 8-4-41. – Example continued below.

169) 8-4-42 न पदान्ताट्टोरनाम्

वृत्ति: पदान्तात् टवर्गात् परस्याऽनामः स्तोः ष्टुर्न स्यात्। The rule 8-4-41 ष्टुना ष्टुः does not apply in the case where there is a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) that is at the end of a पदम्, followed by the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’)। This prohibition does not hold in the case where the नकारः of ‘नाम्’ follows a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) that is at the end of a पदम्।

Example continued:

लिड् + सु or लिड् + ध्सु – The replacements ordained by 8-4-41 are stopped by 8-4-42 because the letter ‘ड्’ of ‘लिड्’ is at the end of a पदम्

लिड् + सु = लिट्सु 8-4-55

लिड् + ध्सु = लिड् + त्सु 8-4-55 = लिट्त्सु 8-4-55

Examples continued below.

170) (on 8-4-48) वार्त्तिकम् – चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्

When followed by a शर् (श्, ष, स्) letter, the चय् letters (च्, ट्, त्, क्, प्) are optionally replaced by the second letter of their group (छ्, ठ्, थ्, ख्, फ्).

Examples continued:

लिट्सु / लिट्त्सु

As per 8-2-1 पूर्वत्रासिद्धम्, the replacements done by 8-4-55 are not seen by this वार्त्तिकम् (on 8-4-48). So even though the टकारः of the first form and तकारः of the second form would have been liable to respectively get ठकारः and थकारः as optional replacements, they don’t happen on account of 8-2-1. Hence the final forms remain as लिट्सु / लिट्त्सु

171) 8-2-32 दादेर्धातोर्घः

वृत्ति: झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः स्यात्। The हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्। Note: This सूत्रम् is a अपवाद: (exception) to 8-2-31 हो ढः।

गीतासु उदाहरणम् – श्लोकः 3-10

इष्टकामदुह् + सुँ 4-1-2 = इष्टकामदुह् + स् 1-3-2 = इष्टकामदुह् 6-1-68. Now इष्टकामदुह् gets the पद-सञ्ज्ञा by 1-4-14, 1-1-62 and hence 8-2-32 applies to give इष्टकामदुघ्

Example continued below.

172) 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः

वृत्ति: धात्ववयवस्यैकाचो झषन्तस्य बशो भष् स्यात्, से ध्वे पदान्ते च। The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term ‘ध्व्’ or at the end of a पदम्।

Example continued:

इष्टकामदुघ् = इष्टकामधुघ् 8-2-37 =इष्टकामधुग्, इष्टकामधुक् 8-2-39, 8-4-56 = इष्टकामदुह् + भ्याम् 4-1-2 =इष्टकामदुघ् + भ्याम् 8-2-32 =इष्टकामधुघ् + भ्याम् 8-2-37 =इष्टकामधुग्भ्याम् 8-2-39

इष्टकामदुह् + सुप् 4-1-2 = इष्टकामदुघ् + सु 1-3-3, 8-2-32 = इष्टकामधुघ् + सु 8-2-37 = इष्टकामधुग् + सु 8-2-39 = इष्टकामधुग् षु 8-3-59 = इष्टकामधुक्षु 8-4-55

173) 7-1-98 चतुरनडुहोरामुदात्तः

वृत्ति: ‘चतुर्’ ‘अनडुह्’ इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः। When a सर्वनामस्थानम् affix follows, ‘चतुर्’ and ‘अनडुह्’ get the ‘आम्’ augment. (This ‘आम्’ augment has a उदात्तः accent.)

उदाहरणम् – अनडुह् + सुँ = अनडुआह् + स् 1-3-2, 7-1-98, 1-3-3, 1-1-47 = अनड्वाह् + स् 6-1-77 – Example continued below.

चतुर् + जस् = चतुआर् + अस् 1-3-7, 1-3-4, 7-1-98, 1-3-3, 1-1-47 = चत्वारः 6-1-77, 8-2-66, 8-3-15

174) 7-1-82 सावनडुहः

वृत्ति: सौ परतः अनडुहोऽङ्गस्य नुँमागमो भवति। When the affix सुँ follows, अनडुह् gets the नुँम् augment.

Example continued:

अनड्वाह् + स् = अनड्वान्ह् + स् 7-1-82, 1-1-47, 1-3-2, 1-3-3= अनड्वान्ह् 6-1-68 – Example continued below.

175) 8-2-23 संयोगान्तस्य लोपः

वृत्ति: संयोगान्तं यत्पदं तस्य लोपः स्यात्। लोपः is ordained to the पदम् that ends in a conjunct consonant. As per 1-1-52, only the ending letter of the पदम् will take लोपः.

Example continued:

अनड्वान्ह् = अनड्वान् 8-2-23, 1-1-52

Note: a) After 8-2-23 applies, 8-2-7 doesn’t get a chance to apply (and remove the ending letter ‘न्’) because of 8-2-1. b) Also, 8-2-31 doesn’t get a chance to apply (and change the ending letter ‘ह्’ to ‘ढ्’) because it has to wait for 8-2-23 (which is an earlier rule in the त्रिपादी section.) After 8-2-23 applies and the letter ‘ह्’ is lost then 8-2-31 cannot apply.

176) 7-1-99 अम् सम्बुद्धौ

वृत्ति: चतुरनडुहोरम् स्यात्सम्बुद्धौ। When a सम्बुद्धिः affix follows, चतुर् and अनडुह् get the अम् augment.

उदाहरणम् – अनडुह् + सुँ (सम्बुद्धिः) = अनडुअह् + स् 1-3-2, 7-1-99, 1-3-3, 1-1-47 = अनड्वह् + स् 6-1-77 = अनड्वन्ह् + स् 7-1-82 = अनड्वन्ह् 6-1-68 = अनड्वन् 8-2-23, 1-1-52

177) 8-2-72 वसुँस्रंसुँध्वंस्वनडुहां दः

वृत्ति: सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। At the end of a पदम्, a term ending in the ‘वसुँ’ affix that ends in the letter ‘स्’, as well as the terms ‘स्रंसुँ’, ‘ध्वंसुँ’ and ‘अनडुह्’ get the letter ‘द्’ as a replacement. As per 1-1-52, the letter ‘द्’ replaces only the ending letter of these terms.

उदाहरणम् – अनडुह् + भ्याम् Here अनडुह् gets the पद-सञ्ज्ञा by 1-4-17 and then by 8-2-72 we get अनडुद्भ्याम्

178) 7-1-55 षट्चतुर्भ्यश्च

वृत्ति: षट्संज्ञकेभ्यश्चतुःशब्दाच्चोत्तरस्यामो नुँडागमो भवति। The ‘आम्’ affix gets ‘नुँट्’ as an augment when following ‘चतुर्’ or a term with the designation ‘षट्’।

उदाहरणम् – चतुर् + आम् 4-1-2 = चतुर् + नाम् 7-1-55 – Example continued below.

179) 8-4-1 रषाभ्यां नो णः समानपदे

वृत्ति: एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात्। When a नकारः follows a रेफः or a षकारः in a single पदम्, it gets णकारः as a replacement.

Example continued:

चतुर् + नाम् = चतुर् + णाम् 8-4-1 – Example continued below.

180) 8-4-46 अचो रहाभ्यां द्वे

वृत्ति: अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। A यर् letter that follows a रेफः or a हकारः, which in turn follows a vowel, is optionally doubled.

Example continued:

चतुर् + णाम् = चतुर्णाम्, चतुर्ण्णाम् 8-4-46

181) 8-3-16 रोः सुपि

वृत्ति: रोरेव विसर्गः सुपि। When सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) follows, only ‘रुँ’ gets विसर्गः as a replacement, not any other रेफ:।

उदाहरणम् – चतुर् + सुप् 4-1-2 = चतुर् + सु 1-3-3, the विसर्गादेशः that would have come from 8-3-15 is stopped by 8-3-16, since the रेफः of चतुर् is not ‘रुँ’। Hence we get चतुर्षु 8-3-59. Here the षकारः would be optionally duplicated by 8-4-46. Example continued below.

182) 8-4-49 शरोऽचि

वृत्ति: अचि परे शरो न द्वे स्तः। When a vowel follows, शर् letters (श्, ष्, स्) do not double.

Example continued:

चतुर्षु The optional duplication of the षकारः by 8-4-46 is stopped by 8-4-49 to give चतुर्षु as the only final form.

December 11, 2010

183) 7-2-103 किमः कः

वृत्ति: किमः कः स्याद् विभक्तौ। When a विभक्तिः affix follows, ‘किम्’ gets ‘क’ as its replacement.

गीतासु उदाहरणम् – श्लोकः Bg2-21

किम् + अम् 4-1-2 = क + अम् 7-2-103, 1-1-55 = क + अम् 1-3-4 = कम् 6-1-107

184) 7-2-108 इदमो मः

वृत्ति: इदमो मस्य मः स्यात् सौ परे। त्यदाद्यत्वापवादः। When the affix ‘सुँ’ follows, the मकारः of ‘इदम्’ gets मकारः as its replacement. This rule is an exception to the rule 7-2-102 त्यदादीनामः ।

Example under the next rule.

185) 7-2-111 इदोऽय् पुंसि

वृत्ति: इदम इदोऽय् स्यात् सौ पुंसि। When the affix ‘सुँ’ follows, the ‘इद्’ part of ‘इदम्’ gets the replacement ‘अय्’, in the context of the masculine gender.

गीतासु उदाहरणम् – श्लोकः Bg2-19

इदम् + सुँ 4-1-2 = इदम् + स् 1-3-2, 1-3-9. Now 7-2-108 overrules 7-2-102 and the ending मकार: of इदम् stays as a मकार:। Then we get अयम् + स् 7-2-111 = अयम् 6-1-68

186) 7-2-109 दश्च

वृत्ति: इदमो दस्य मः स्याद् विभक्तौ। The दकारः of ‘इदम्’ gets मकारः as a replacement when a विभक्तिः affix follows.

गीतासु उदाहरणम् – श्लोकः Bg18-17

इदम् + शस् 4-1-2 = इदम् + अस् 1-3-8, 1-3-9, 1-3-4 = इद अ + अस् 7-2-102, 1-1-52 = इद + अस् 6-1-97 = इम + अस् 7-2-109 = इमास् 6-1-102 = इमान् 6-1-103

187) 7-2-112 अनाप्यकः

वृत्ति: अककारस्येदम इदोऽन् आपि विभक्तौ। आबिति प्रत्याहारः। The ‘इद्’ part of ‘इदम्’ that is without the ककारः gets ‘अन्’ as its replacement, when the विभक्तिः affixes of the आप्-प्रत्याहारः follow. ‘आप्’ is the प्रत्याहारः made of the ‘सुँप्’ affixes from ‘टा’ until ‘सुप्’।

गीतासु उदाहरणम् – श्लोकः Bg3-10

इदम् + टा 4-1-2 = इद अ + टा 7-2-102, 1-1-52 = इद + टा 6-1-97 = इद + इन 7-1-12 = अन + इन 7-2-112 = अनेन 6-1-87

188) 7-2-113 हलि लोपः

वृत्ति: अककारस्येदम इदो लोपः स्यादापि हलादौ। The ‘इद्’ of ‘इदम्’ that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow. This rule is an अपवाद: (exception) to the prior rule 7-2-112.
Only the दकारः of ‘इद्’ would take लोपः by 1-1-52. But the following परिभाषा takes effect:
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
In this example, the entire term ‘इदम्’ has meaning but the ‘इद्’ part doesn’t. So 1-1-52 will not apply when it comes to operating on the ‘इद्’ part. Therefore, the ‘इद्’ part completely takes लोपः by 7-2-113.

Example under the next rule.

189) 1-1-21 आद्यन्तवदेकस्मिन्

वृत्ति: एकस्मिन् क्रियमाणं कार्यमादाविव अन्त इव च स्यात्। An operation should be performed on a single letter as upon an initial letter or upon a final letter.

गीतासु उदाहरणम् – श्लोकः Bg3-10

इदम् + भिस् 4-1-2 = इद अ + भिस् 7-2-102, 1-1-52 = इद + भिस् 6-1-97 = अ + भिस् 7-2-113. Here the अङ्गम् is a single letter (अकार:). Using 1-1-21 we could now apply 7-1-9 which requires the अङ्गम् to end in an अकार:।
At this point the next rules comes and stops 7-1-9.

Example continued below.

190) 7-1-11 नेदमदसोरकोः

वृत्ति: अककारयोरिदमदसोर्भिस ऐस् न। ‘भिस्’ does not get ‘ऐस्’ as a replacement, when it follows ‘इदम्’ or ‘अदस्’ , that is without a ककारः। This is a negation of 7-1-9.

Example continued:

अ + भिस् = एभिः 7-3-103, 1-1-21, 8-2-66, 8-3-15

191) 2-4-34 द्वितीयाटौस्स्वेनः

वृत्ति: इदमेतदोरन्वादेशे। ‘इदम्’ and ‘एतद्’ get ‘एन’ as their replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:।
अन्वादेश: (अनु + आदेश:) (re-employment or after-statement) means a second reference to one and the same item already referred to by an earlier word.

गीतासु उदाहरणम् – श्लोकः Bg2-19

इदम् (अन्वादेशे) + अम् 4-1-2, 1-3-4 = एन + अम् 2-4-34, 1-1-55 = एनम् 6-1-107

192) 8-2-8 न ङिसम्बुद्ध्योः

वृत्ति: नस्य लोपो न, ङौ सम्बुद्धौ च। नकारः does not take लोपः, when ‘ङि’ or the सम्बुद्धिः affix follows.

गीतासु उदाहरणम् – श्लोकः Bg18-76

उदाहरणम् – राजन् + सुँ (सम्बुद्धिः) = राजन् 1-3-2, 6-1-68, 8-2-8 stops 8-2-7.

193) 8-2-2 नलोपः सुप्स्वरसञ्ज्ञातुग्विधिषु कृति

वृत्ति: सुँब्विधौ स्वरविधौ सञ्ज्ञाविधौ कृति तुँग्विधौ च नलोपोऽसिद्धो नान्यत्र। The elision (लोपः) of the letter ‘न्’ (done by 8-2-7) is not visible to prior rules that are in following categories:

1. सुँब्विधौ – rules relating to सुँप् affixes
2. स्वरविधौ – rules relating to accents (in the वेद:)
3. सञ्ज्ञाविधौ – rules that give names or designations
4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a ‘कृत्’ affix.
This rule limits the application of 8-2-1. As per 8-2-1, the elision of the letter ‘न्’ (done by 8-2-7) would not be visible to any prior rule. Now as per 8-2-2, the elision (लोपः) of the letter ‘न्’ (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned above – others will see the elision (लोपः) of the letter ‘न्’ |

उदाहरणम् – राजन् + भ्याम् = राज + भ्याम् 1-4-17, 8-2-7 = राजभ्याम्। Since this is a सुँप्-विधि:, the elision (लोपः) of the letter ‘न्’ remains असिद्ध: by 8-2-1. (8-2-2 cannot make it सिद्ध:।) Hence 7-3-102 cannot do the elongation (दीर्घादेशः) of the ending letter ‘अ’ of the अङ्गम्।

194) 6-4-137 न संयोगाद्वमन्तात्

वृत्ति: वमन्तसंयोगादनोऽकारस्य लोपो न। The अकारः of अन् does not take लोपः (as ordained by 6-4-134), when it follows a conjunct that has वकारः or मकारः as its last member.

गीतासु उदाहरणम् – श्लोकः Bg6-5

आत्मन् + टा = आत्मन् + आ 1-3-7, अङ्गम् gets भ-सञ्ज्ञा by 1-4-18, but 6-4-137 stops 6-4-134 and we get the final form आत्मना।

195) 6-4-12 इन्हन्पूषार्यम्णां शौ

वृत्ति: एषां शावेवोपधाया दीर्घो नाऽन्यत्र। The lengthening (ordained by 6-4-8) of the penultimate letter of terms ending in ‘इन्’, ‘हन्’, ‘पूषन्’ and ‘अर्यमन्’ should be done only when the शि-प्रत्यय: follows, not when followed by other सर्वनामस्थानम् affixes.

गीतासु उदाहरणम् – श्लोकः Bg6-17

दु:खहन् + सुँ = दु:खहन् + स् 1-3-2. Here 6-4-12 stops 6-4-8 from applying, but then the next rules comes in.

गीतासु द्वितीयम् उदाहरणम् – श्लोकः Bg12-14

योगिन् + सुँ = योगिन् + स् 1-3-2. Here 6-4-12 stops 6-4-8 from applying, but then the next rules comes in.

Examples continued below:

196) 6-4-13 सौ च

वृत्ति: इन्नादीनामुपधाया दीर्घोऽसम्बुद्धौ सौ परे। The penultimate letter of terms ending in ‘इन्’, ‘हन्’, ‘पूषन्’ and ‘अर्यमन्’ is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.

Examples continued from above:

दु:खहन् + स् = दु:खहान् + स् 6-4-13 = दु:खहान् 6-1-68 = दु:खहा 8-2-7

योगिन् + स् = योगीन् + स् 6-4-13 = योगीन् 6-1-68 = योगी 8-2-7

197) 8-4-12 एकाजुत्तरपदे णः

वृत्ति: एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुँम्विभक्तिस्थस्य नस्य णः स्यात्। The नकारः, at the end of a प्रातिपदिकम्, of the augment नुँम् or in a विभक्तिः affix, gets णकारः as a replacement, when the निमित्तम् (cause – रेफः, षकारः, ऋवर्णः) that brings about the णत्वम् is present in the former member of a compound and the latter member of that compound has only one vowel.

उदाहरणम् – वृत्रहन् + औ = वृत्रहन् + औ 6-4-8 is stopped by 6-4-12 = वृत्रहणौ, the रेफः in the term वृत्र causes the प्रातिपदिकान्तनकारः to become a णकारः by 8-4-12, because the latter part (हन्) of the compound has only one vowel.

198) 7-3-54 हो हन्तेर्ञ्णिन्नेषु

वृत्ति: ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात्। The हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।

Example under the next rule.

199) 1-1-50 स्थानेऽन्तरतमः

वृत्ति: प्रसङ्गे सति सदृशतम आदेशः स्यात्। When a substitute is ordained, the closest substitute is intended.

उदाहरणम् – वृत्रहन् + शस् = वृत्रहन् + अस् 1-3-8 = वृत्रह्न् + अस् 6-4-134 = वृत्रघ्नः 7-3-54, 1-1-50, 8-2-66, 8-3-15.
7-3-54 ordains कुत्वम् for the हकारः। Of the five letters in the क-वर्गः (क्, ख्, ग्, घ्, ङ्), घ् is the closest substitute because it is both voiced (घोषवान्) as well as aspirate (महाप्राण:) just like the हकार:।

200) 6-4-128 मघवा बहुलम्

वृत्ति: मघवन् शब्दस्य वा तृँ इत्यन्तादेशः स्यात्। ‘मघवन्’ gets ‘तृँ’ as a replacement optionally.

उदाहरणम् – मघवन् + सुँ = मघवतृँ + स् 6-4-128, 1-1-52, 1-3-2, 1-3-9 = मघवत् + स् 1-3-2, 1-3-9 – Example continued below.

201) 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः

वृत्ति: अधातोरुगितो नलोपिनोऽञ्चतेश्च नुँमागमः स्यात् सर्वनामस्थाने परे। A non-verbal base with a उक् (‘उ’, ‘ऋ’, ‘ऌ’) letter as a marker and the verbal base ‘अञ्चुँ’ whose letter ‘न्’ has taken elision takes the augment नुँम् when followed by a सर्वनामस्थानम् affix.

उदाहरणम् continued – मघवत् + स् = मघव नुँम् त् + स् 7-1-70, 1-1-47 = मघवन्त् + स् 1-3-2, 1-3-3 = मघवन्त् 6-1-68 = मघवन् 8-2-23 = मघवान् 6-4-8, 1-1-62 (Note: On the basis of the word ‘बहुलम्’ used in 6-4-128, 6-4-8 was allowed to apply after 8-2-23. Normally an operation done by 8-2-23 should be असिद्धम् for any earlier rule like 6-4-8.)

202) 8-3-24 नश्चापदान्तस्य झलि

वृत्ति: नस्य मस्य चापदान्तस्य झल्‍यनुस्‍वारः। नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

Example under next rule.

203) 8-4-58 अनुस्वारस्य ययि परसवर्णः

वृत्ति: अनुस्वारस्य ययि परतः परसवर्णादेशो भवति। When a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

उदाहरणम् – मघवन् + औ = मघवत् + औ 6-4-128, 1-3-2 = मघवन्त् + औ 7-1-70, 1-1-47, 1-3-2, 1-3-3 = मघवंतौ 8-3-24 = मघवन्तौ 8-4-58

204) 6-4-133 श्वयुवमघोनामतद्धिते

वृत्ति: अन्नन्तानां भसञ्ज्ञकानाम् एषाम् अतद्धिते परे सम्प्रसारणं स्यात्। The ‘अन्’ ending ‘श्वन्’, ‘युवन्’ and ‘मघवन्’, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः।

Example under next rule.

205) 1-1-45 इग्यणः सम्प्रसारणम्

वृत्ति: यणः स्थाने प्रयुज्यमानो य इक्, स सम्प्रसारणसञ्ज्ञः स्यात्। The इक् letter that is ordained in the place of a यण् letter gets the designation सम्प्रसारणम्।

गीतासु उदाहरणम् – श्लोकः Bg5-18

श्वन् + ङि = श्वन् + इ 1-3-8, श्वन् gets भ-सञ्ज्ञा by 1-4-18 = श् उ अन् + इ 6-4-133, 1-1-45 – Example continued under next rule.

206) 6-1-108 सम्प्रसारणाच्च

वृत्ति: सम्प्रसारणादचि पूर्वरूपमेकादेशः। When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

उदाहरणम् continued – श् उ अन् + इ = श् उन् + इ 6-1-108 = शुनि

207) 6-1-37 न सम्प्रसारणे सम्प्रसारणम्

वृत्ति: सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न स्यात्। When a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्।

उदाहरणम् – युवन् + शस् = युवन् + अस् 1-3-8, 1-3-4, युवन् gets भ-सञ्ज्ञा by 1-4-18 = यु उ अन् + अस् 6-4-133, 6-1-37 = यु उन् + अस् 6-1-108 = यूनः 6-1-101, 8-2-66, 8-3-15

208) 7-1-85 पथिमथ्यृभुक्षामात्

वृत्ति: एषामाकारोऽन्तादेशः सौ परे। ‘पथिन्’, ‘मथिन्’ and ‘ऋभुक्षिन्’ get आकारः as an अन्तादेशः when followed by the affix ‘सुँ’.

उदाहरणम् – पथिन् + सुँ 4-1-2 = पथिन् + स् 1-3-2, 1-3-9 = पथि आ + स् 7-1-85 – Example continued under next rule.

209) 7-1-86 इतोऽत् सर्वनामस्थाने

वृत्ति: पथ्यादेरिकारस्य अकारः स्यात् सर्वनामस्थाने परे। The इकारः of ‘पथिन्’, ‘मथिन्’ and ‘ऋभुक्षिन्’ gets अकारः as replacement when they are followed by a सर्वनामस्थानम् affix.

उदाहरणम् continued – पथि आ + स् = पथ आ + स् 7-1-86 – Example continued under next rule.

210) 7-1-87 थो न्थः

वृत्ति: पथिमथोस् थस्य न्थादेशः स्यात्, सर्वनामस्थाने परे। The थकारः of ‘पथिन्’ and ‘मथिन्’ gets ‘न्थ्’ as replacement when they are followed by a सर्वनामस्थानम् affix.

उदाहरणम् continued – पथ आ + स् = पन्थ आ + स् 7-1-87 = पन्थाः 6-1-101, 8-2-66, 8-3-15

211) 7-1-88 भस्य टेर्लोपः

वृत्ति: भसञ्ज्ञकस्य पथ्‍यादेष्‍टेर्लोपः स्यात्। When ‘पथिन्’, ‘मथिन्’ or ‘ऋभुक्षिन्’ has the भ-सञ्ज्ञा, its टि-भागः takes लोपः।

गीतासु उदाहरणम् – श्लोकः Bg6-38

पथिन् + ङि = पथिन् + इ 1-3-8, 1-3-9. ‘पथिन्’ gets the भ-सञ्ज्ञा by 1-4-18 = पथ् + इ 7-1-88, 1-1-64 = पथि

212) 1-1-24 ष्णान्ता षट्

वृत्ति: षान्ता नान्ता च सङ्ख्या षट्सञ्ज्ञा स्यात्। A numeral stem ending in the letter ‘ष्’ or the letter ‘न्’ gets the designation षट्।

गीतासु उदाहरणम् – श्लोकः Bg18-13

पञ्चन् + शस् – Since पञ्चन् has the षट् सञ्ज्ञा by 1-1-24 we get = पञ्चन् 7-1-22 = पञ्च 8-2-7

213) 6-4-7 नोपधायाः

वृत्ति: नान्तस्योपधाया दीर्घः स्यान्नामि परे। The penultimate vowel of an अङ्गम् ending in a नकारः is lengthened when followed by नाम्।

उदाहरणम् – पञ्चन् + आम् – Since पञ्चन् has the षट् सञ्ज्ञा by 1-1-24 we get = पञ्चन् + नाम् 7-1-55, 1-1-46, 1-3-2, 1-3-3 = पञ्चान् + नाम् 6-4-7 – Since पञ्चान् has पद-सञ्ज्ञा here by 1-4-17 we get = पञ्चानाम् 8-2-7

214) 7-2-84 अष्टन आ विभक्तौ

वृत्ति: अष्टन आत्वं वा स्याद् हलादौ विभक्तौ। When followed by a विभक्तिः affix that begins with a हल् letter, अष्टन् optionally gets आकारः as अन्तादेशः. This rule is also applied when जस् and शस् follow, on the basis of the ज्ञापकम् (indication) given in the rule 7-1-21
Note: The optionality of this rule is inferred from the rule 6-1-172 अष्टनो दीर्घात्‌।

उदाहरणम् – अष्टन् + जस् = अष्ट आ + जस् 7-2-84 = अष्टा + जस् 6-1-101 – example continued under next rule.

215) 7-1-21 अष्टाभ्य औश्

वृत्ति: कृताकाराद् अष्टनः परयोर्जश्शसोर् औश् स्यात्। The जस् and शस् affixes, that follow अष्टन् which has taken आकारः as अन्तादेशः, get औश् as replacement.

उदाहरणम् continued – अष्टा + जस् = अष्टा + औश् 7-1-21, 1-1-55 = अष्टा + औ 1-3-3 = अष्टौ 6-1-88

216) 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च

वृत्ति: एभ्यः क्विन् स्यात्। The five terms ‘ऋत्विज्’, ‘दधृष्’, ‘स्रज्’, ‘दिश्’ and ‘उष्णिह्’ are given as ready-made forms ending in the affix क्विँन्। Also, when the verbal root √अञ्च् (‘अञ्चुँ’ गतिपूजनयोः १. २१५) has a सुबन्त-उपपदम् or when √युज् (युजिँर् योगे ७. ७) and √क्रुञ्च् (क्रुञ्चँ कौटिल्याल्पीभावयोः १. २१३) have no उपपदम्, the affix क्विँन् is used. When the affix is used after √क्रुञ्च्, the verbal base does not take नकार-लोपः।

उदाहरणम् – ‘ऋत्विज्’ is given as a ready-made form ending in the क्विँन् affix.

Example continued below.

217) 3-1-93 कृदतिङ्

वृत्ति: अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्सञ्ज्ञः स्यात्। In the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्।

Example continued:

The क्विँन् affix (prescribed by 3-2-59) gets the कृत्-सञ्ज्ञा because it comes in the 3-1-91 धातोः अधिकारः and it is not a तिङ्-प्रत्यय: (ref. 3-4-78).

218) 6-1-67 वेरपृक्तस्य

वृत्ति: अपृक्तस्य वस्य लोपः। The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः।
Note: ‘वे:’ in the सूत्रम् is षष्ठी-विभक्ति: of the प्रातिपदिकम् ‘वि’. The इकार: in ‘वि’ is only for the sake of pronunciation (उच्चारणार्थ:) – so only वकार: is implied by ‘वि’.

Example continued:

The entire क्विँन्-प्रत्ययः takes लोपः as follows – The ककार:, इँकार: and नकार: are removed using the usual rules 1-3-8, 1-3-2 and 1-3-3 along with 1-3-9. After this only the single letter वकार: remains. It is also removed by 6-1-67.

Even though, the entire क्विँन्-प्रत्यय: has gone away, as per 1-1-62, it leaves its लक्षणम् (mark) behind. So now, ऋत्विज् gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

219) 8-2-30 चोः कुः

वृत्ति: चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। The consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

Example continued:
ऋत्विज् + सुँ = ऋत्विज् 1-3-2, 6-1-68

Now ऋत्विज् gets the पद-सञ्ज्ञा by 1-1-62, 1-4-14. And hence the ending जकार: would be replaced by the closest letter of the क-वर्ग: – which is गकार: – but the next rule intervenes.

220) 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः

वृत्ति: व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च। The seven verbal roots listed – √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √भ्रस्ज् (भ्रस्जँ पाके ६. ४), √सृज् (सृजँ विसर्गे ६. १५०), √मृज् (मृजूँ शुद्धौ २. ६१), √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √राज् (राजृँ दीप्तौ १. ९५६) and √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७) – and terms ending in the letter ‘छ्’ or the letter ‘श्’ get the letter ‘ष्’ as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
Note: As per 1-1-52 अलोऽन्त्यस्य only the ending letter is replaced by the letter ‘ष्’।

उदाहरणम् – राज् + सुँ = राज् 1-3-2, 6-1-68 = राष् 8-2-36 = राड् 8-2-39 = राट्, राड् 8-4-56.

Example continued from prior rule:
By this rule 8-2-36, the ending जकार: of ऋत्विज् would have become a षकार: but the following special rule comes into play.

221) 8-2-62 क्विन्प्रत्ययस्य कुः

वृत्ति: क्विन्-प्रत्ययो यस्मात् तस्य कवर्गोऽन्तादेशः स्यात् पदान्ते। The terms that can take the affix क्विँन्, take the क-वर्ग: consonants as a replacement for their last letter, when they occur at the end of a पदम्।

Example completed:
ऋत्विज् + सुँ = ऋत्विज् 1-3-2, 6-1-68 = ऋत्विग् 8-2-62 = ऋत्विक्, ऋत्विग् 8-4-56.

222) 8-2-29 स्कोः संयोगाद्योरन्ते च

वृत्ति: पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात्। The सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

उदाहरणम् – भृस्ज् + सुँ = भृस्ज् 1-3-2, 6-1-68 = भृज् 1-4-14, 8-2-29 (Note: 8-2-23 is over-ruled by 8-2-29) = भृष् 8-2-36 = भृड् 8-2-39 = भृट्, भृड् 8-4-56

223) 8-4-53 झलां जश् झशि

वृत्ति: झलां स्थाने जशादेशो भवति झशि परतः। The झल् letters are replaced by जश् letters when they are followed by a झश् letter.

उदाहरणम् – भृस्ज् + औ 4-1-2 = भृश्जौ 8-4-40 = भृज्जौ 8-4-53

224) 7-2-106 तदोः सः सावनन्त्ययोः

वृत्ति: त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात् सौ। When the affix ‘सुँ’ follows, the तकारः or दकारः belonging to any pronoun (सर्वनाम-शब्द:) starting with ‘त्यद्’ and ending with ‘द्वि’, gets सकारः as a replacement as long as the तकारः or दकारः does not occur at the end of the pronoun.

गीतासु उदाहरणम् – श्लोकः Bg9-30

तद् + सुँ = त अ + स् 1-3-2, 7-2-102 = त + स् 6-1-97 = सः 7-2-106, 8-2-66, 8-3-15

225) 8-1-20 युष्मदस्मदोः षष्ठी-चतुर्थी-द्वितीयास्थयोर्वान्नावौ

वृत्ति: पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर् युष्मदस्मदोर् वान्नौ इत्यादेशौ स्तः। The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with an affix of the second, fourth or sixth case, get ‘वाम्’ and ‘नौ’ as replacements respectively when the following conditions are satisfied:
1. There is a पदम् in the same sentence preceding ‘युष्मद्’/’अस्मद्’।
2. ‘युष्मद्’/’अस्मद्’ is not at the beginning of a metrical पाद:।

उदाहरणे –

ईश्वरो वां (युवाम्) पश्यति। ईश्वरो नौ (आवाम्) पश्यति।

226) 8-1-21 बहुवचनस्य वस्नसौ

वृत्ति: उक्तविधयोर् अनयोः षष्ठ्यादिबहुवचनान्तयोर् वस्नसौ स्तः। The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a plural affix of the second, fourth or sixth case, get ‘वस्’ and ‘नस्’ as replacements respectively when the two conditions mentioned above are satisfied.

उदाहरणे –

गावो व: (युष्माकम्) सन्ति। अजा न: (अस्माकम्) सन्ति।

227) 8-1-22 तेमयावेकवचनस्य

वृत्ति: उक्तविधयोर् अनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः। The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a singular affix of the fourth or sixth case, get ‘ते’ and ‘मे’ as replacements respectively when the two conditions mentioned above are satisfied.

उदाहरणे –

नमस्ते (तुभ्यम्) अस्तु। भोजनं मे (मह्यम्) प्रयच्छ।

228) 8-1-23 त्वामौ द्वितीयायाः

वृत्ति: द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः। The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a singular affix of the second case, get ‘त्वा’ and ‘मा’ as replacements respectively when the two conditions mentioned above are satisfied.

गीतासु उदाहरणम् – श्लोकः Bg18-66

अहं त्वा (त्वाम्) सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः|

द्वितीयम् उदाहरणम् –

लोको मा (माम्) पश्यति।

229) 8-1-24 न चवाहाहैवयुक्ते

वृत्ति: च, वा, ह, अह, एव एभिर् युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति। If any of the five च, वा, ह, अह, एव are joined to a form of the word ‘युष्मद्’ or ‘अस्मद्’, the above replacements that have been ordained will not take place.

उदाहरणम् – हरिस्त्वां मां च रक्षतु। – Here, the त्वाम् and माम् cannot be replaced by त्वा and मा because they are in combination with च।

230) वार्त्तिकम् – समानवाक्ये युष्मदस्मदादेशा वक्तव्याः।

वृत्ति: The above replacements that have been ordained in the place of ‘युष्मद्’ and ‘अस्मद्’ will happen only within a single sentence.

उदाहरणम् – ओदनं पच तव भविष्यति। – Here by the maxim ‘एकतिङ् वाक्यम्’, there are two sentences (ओदनं पच and तव भविष्यति). So here तव will not get replaced by ते because the पदम् that precedes it does not belong to the same sentence.

231) वार्त्तिकम् – एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः।

वृत्ति: When not used in अन्वादेशः, the above ordained replacements for ‘युष्मद्’ and ‘अस्मद्’ happen optionally. They happen always if ‘युष्मद्’ and ‘अस्मद्’ are used in अन्वादेशः।

उदाहरणम् – धाता ते भक्तोऽस्ति। धाता तव भक्तोऽस्ति। – Brahma is your devotee. Here because we do not have अन्वादेशः, तव gets ते as a replacement optionally.

योऽग्निर्हव्यवाट् तस्मै ते नमः – You, the fire that carries the sacrificial materials, salutations to you. Here since there is अन्वादेशः we always have ते instead of the form तुभ्यम्।

232) 6-4-24 अनिदितां हल उपधायाः क्ङिति

वृत्ति: हलन्तानाम् अनिदिताम् अङ्गानाम् उपधाया नस्य लोपः किति ङिति। The penultimate letter ‘न्’ of bases that end in a consonant and that do not have the letter ‘इ’ as a marker, takes लोपः (elision) when followed by an affix that has either the letter ‘क्’ or ‘ङ्’ as a marker.

उदाहरणम् – प्र अन्च् – this gets the क्विँन्-प्रत्ययः by 3-2-59. क्विँन् takes सर्वापहारलोपः by 1-3-2, 1-3-3, 1-3-8, 6-1-67. Now, since क्विँन् is a कित्-प्रत्ययः, by 6-4-24, the उपधा-नकारः of अन्च् takes लोपः to give प्र अच्।

Example continued below.

233) 6-4-138 अचः

वृत्ति: लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात्। The अकारः of the verbal root अन्चुँ whose नकारः has taken लोपः and which has the भ-सञ्ज्ञा, takes लोपः।

उदाहरणम् – प्र अच् + शस् 4-1-2 = प्र अच् + अस् 1-3-4, 1-3-8, अङ्गम् has भ-सञ्ज्ञा by 1-4-18 = प्र च् + अस् 6-4-138

Example continued below.

234) 6-3-138 चौ

वृत्ति: लुप्ताऽकारनकारेऽञ्चतौ परे पूर्वस्याऽणो दीर्घः स्यात्। The अण् letter preceding the verbal base अन्चुँ whose अकारः and नकारः have taken लोपः, will be elongated.

उदाहरणम् – प्र च् + अस् 6-4-138 = प्राचः 6-3-138, 8-2-66, 8-3-15

235) 6-4-139 उद ईत्

वृत्ति: उच्छब्दात् परस्य लुप्तनकाराञ्चतेर्भस्याकारस्य ईत्। The अकारः of the verbal root अन्चुँ, whose नकारः has taken लोपः, is replaced by ईकारः when preceded by उद्।

उदाहरणम् – उद् अच् + शस् 4-1-2 = उद् अच् + अस् 1-3-4, 1-3-8, अङ्गम् has भ-सञ्ज्ञा by 1-4-18 = उद् ईच् + अस् 6-4-139 = उदीचः 8-2-66, 8-3-15

236) 6-3-93 समः समि

वृत्ति: वप्रत्ययान्तेऽञ्चतौ परे समः सम्यादेशः स्यात्। सम् gets समि as its replacement when it is followed by the verb अन्चुँ that ends in a affix having a वकार:।

उदाहरणम् – सम् अन्च् – this gets the क्विँन्-प्रत्ययः by 3-2-59. क्विँन् takes सर्वापहारलोपः by 1-3-2, 1-3-3, 1-3-8, 6-1-67. Now, since क्विँन् is a कित्-प्रत्ययः, by 6-4-24, the उपधा-नकारः of अन्च् takes लोपः to give सम् अच्. By 6-3-93, सम् gets the समि-आदेशः to give समि + अच्।

237) 6-3-94 तिरसस्तिर्यलोपे

वृत्ति: अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात्। तिरस् gets तिरि as its replacement, when it is followed by the verb अन्चुँ that ends in a affix having a वकार:। This substitution does not take place when the अकारः of अन्चुँ takes लोपः।

उदाहरणम् – तिरस् अच् + सुँ 4-1-2 = तिरि अच् स् 1-3-2, 6-3-94 = तिरि अनुँम्च् स् 7-1-70, 1-1-47 = तिरि अन्च् स् 1-3-2, 1-3-3 = तिरि अन्च् 6-1-68 = तिर्यन्च् 6-1-77 = तिर्यन् 8-2-23 = तिर्यङ् 8-2-62.

238) 6-4-10 सान्त महतः संयोगस्य

वृत्ति: सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने। When a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.

गीतासु उदाहरणम् – श्लोकः Bg18-77

By the उणादि-सूत्रम् ‘वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।’ the प्रातिपदिकम् ‘महत्’ will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् (one that has an उक् letter as an इत्) and hence 7-1-70 can apply.

महत् + सुँ 4-1-2 = महनुँम्त् + स् 1-3-2, 7-1-70, 1-1-47 = महन्त् + स् 1-3-2, 1-3-3 = महान्त् + स् 6-4-10 = महान्त् 6-1-68 = महान् 8-2-23. Note: After this 8-2-7 cannot be applied because of 8-2-1.

239) 6-4-14 अत्वसन्तस्य चाधातोः

वृत्ति: अत्वन्तस्योपधाया दीर्घो धातुभिन्नाऽसन्तस्य चाऽसम्बुद्धौ सौ परे। When the ‘सुँ’ affix which is not सम्बुद्धिः follows, a base that ends in ‘अतुँ’ or a base that ends in ‘अस्’ which is not of a verbal root, has its penultimate letter elongated.

गीतासु उदाहरणम् – श्लोकः Bg16-14

बलवत् + सुँ 4-1-2 = बलवात् + स् 6-4-14, 1-3-2
Note: 7-1-70 is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of ‘अतु’ in 6-4-14 would become useless – it would never find application because then the उपधा would always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
Now we get बलवान्त् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3 = बलवान्त् 6-1-68 = बलवान् 8-2-23. Note: After this 8-2-7 cannot be applied because of 8-2-1.

240) 6-1-5 उभे अभ्यस्तम्

वृत्ति: षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसञ्ज्ञे स्तः। The double words that result due to the doubling done using the rules of the sixth chapter (from 6-1-1 to 6-1-12), together get the अभ्यस्तम् designation.

उदाहरणम् – ददत् – This is the शतृँ-प्रत्ययान्तः of the दा-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः) using 6-1-10. Here, the दद् of ददत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5.

241) 7-1-78 नाभ्यस्ताच्छतुः

वृत्ति: अभ्यस्तात् परस्य शतुर्नुम् न स्यात्। The ‘शतृँ’ affix that follows an अभ्यस्तम् does not get the नुँम् augment.

उदाहरणम् – ददत् + सुँ 4-1-2 = ददत् + स् 1-3-2 = ददत् 6-1-68. Now 7-1-78 stops 7-1-70 and we get ददद् 8-2-39 = ददत्, ददद् 8-4-56.

242) 3-2-60 त्यदादिषु दृशोऽनालोचने कञ्च

वृत्ति: त्यदादिषूपपदेष्वज्ञानार्थाद् दृशेः कञ् स्याच्चात् क्विन्। When the words त्यद् etc. stand as उपपदम्, the verbal root दृश्, when it does not mean knowledge, takes the कञ् and क्विँन् affixes.

Example under next rule.

243) 6-3-91 आ सर्वनाम्नः

वृत्ति: सर्वनाम्न आकारोऽन्तादेशः स्याद् दृग्दृशवतुँषु। When दृश्, दृश or वतुँ follows, सर्वनाम-शब्दाः get आकारः as a replacement for their last letter.

उदाहरणम् – तद् + दृश् + कञ् 3-2-60 = त आ + दृश 1-3-3, 1-3-8, 6-3-91 = तादृश 6-1-101

244) (under 8-4-45) वार्त्तिकम् प्रत्यये भाषायां नित्यम्।

When an affix follows, the rule 8-4-45, even though optional, is always applied in Classical Sanskrit.

उदाहरणम् – षष् + आम् 4-1-2 = षष् + नाम् 7-1-55, 1-1-46, 1-3-2, 1-3-3, अङ्गम् has पद-सञ्ज्ञा by 1-4-17 = षड् + नाम् 8-2-39 = षड् + णाम् 8-4-41 (Note: 8-4-42 does not stop णत्वम् because the सूत्रम् mentions अनाम् and excludes नाम् from the निषेधः) = षण्णाम् 8-4-45, by the वार्त्तिकम् ‘प्रत्यये भाषायां नित्यम्’, णत्वम् is always done.

245) 8-2-76 र्वोरुपधाया दीर्घ इकः

वृत्ति: रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात् पदान्ते। The penultimate इक् letter (‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।

उदाहरणम् – निराशिस् + सुँ 4-1-2 = निराशिस् 1-3-2, 6-1-68 = निराशिरुँ 8-2-66 = निराशीर् 1-3-2, 8-2-76 = निराशीः 8-3-15

246) 8-3-60 शासिवसिघसीनां च

वृत्ति: इण्कुभ्यां परस्यैषां सस्य षः स्यात्। The letter ‘स्’ belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १) is substituted by the letter ‘ष्’ when preceded by either a letter of the ‘इण्’-प्रत्याहार: or a letter of the क-वर्ग:।

उदाहरणम् – निराशिस् + औ 4-1-2 = निराशिषौ 8-3-60

247) 8-3-58 नुम्विसर्जनीयशर्व्यवायेऽपि

वृत्ति: एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात्। The सकारः following an इण् letter or a consonant of the क-वर्गः gets षकारः as its replacement, even when any one of the following may intervene – the नुँम् augment, the विसर्गः or a शर् letter.

उदाहरणम् – निराशिस् + सुप् = निराशीर् + सु 1-3-3, 8-2-66, 1-3-2, 8-2-76 = निराशीः + सु 8-3-15 = निराशीः + सु, निराशीस् + सु 8-3-34, 8-3-36

निराशीः + सु = निराशीःषु 8-3-58

or

निराशीस् + सु = निराशीष्षु 8-3-58, 8-4-41

248) 6-4-131 वसोः सम्प्रसारणम्

वृत्ति: वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। A अङ्गम् that ends in the ‘वसुँ’ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्।

उदाहरणम् – विद्वस् + शस् 4-1-2, अङ्गम् has भ-सञ्ज्ञा by 1-4-18 = विद्वस् + अस् 1-3-4, 1-3-8 = विदु अस् + अस् 6-4-131, 6-1-37 = विदुसस् 6-1-108 = विदुसः 8-2-66, 8-3-15 = विदुषः 8-3-59

249) 7-1-89 पुंसोऽसुँङ्

वृत्ति: सर्वनामस्थाने विवक्षिते पुंसोऽसुँङ् स्यात्। When the intention is to add a सर्वनामस्थानम् affix, ‘पुम्स्’ gets the substitution ‘असुँङ्’।

उदाहरणम् – पुंस् + सुँ 4-1-2 = पुम् असुँङ् + स् 1-3-2, 7-1-89, 1-1-53 = पुमस् + स् 1-3-2, 1-3-3 = पुमन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3 = पुमान्स् + स् 6-4-10 = पुमान्स् 6-1-68 = पुमान् 8-2-23

250) वार्त्तिकम् (under 7-1-94) – अस्‍य सम्बुद्धौ वानङ्, नलोपश्‍च वा वाच्‍यः।

When the सम्बुद्धि: affix follows, the (ending) letter ‘स्’ of the प्रातिपदिकम् ‘उशनस्’ takes the substitution ‘अनँङ्’ optionally and the letter ‘न्’ is also optionally elided.

उदाहरणम् – Thus in सम्बुद्धि: we get three forms as follows:

1. When the substitution ‘अनँङ्’ is not done, then ‘उशनस्’ declines like ‘वेधस्’ and we get (हे) उशन:।

2. When the substitution ‘अनँङ्’ is done then we get (हे) उशनस् + सुँ (सम्बुद्धि:) 4-1-2 = उशन अनँङ् + सुँ 7-1-94, 1-1-53 = उशन अन् + स् 1-3-2, 1-3-3 = उशनन् + स् 6-1-97 = (हे) उशनन् 6-1-68. (8-2-8 stops 8-2-7.)

3. As per the वार्त्तिकम् mentioned above, the letter ‘न्’ is also optionally elided so we get the third form (हे) उशन।

251) 7-2-107 अदस औ सुलोपश्च

वृत्ति: अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। There is a substitution of the letter ‘औ’ in place of (the ending letter) of ‘अदस्’ when the affix ‘सुँ’ follows, and the affix ‘सुँ’ is elided.

उदाहरणम् – अदस् + सुँ 4-1-2 = अद औ 7-2-107 = अदौ 6-1-88 = असौ 7-2-106

252) 8-2-80 अदसोऽसेर्दादु दो मः

वृत्ति: अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। There is a substitution of the letter ‘उ’/’ऊ’ in place of the letter (vowel) following the letter ‘द्’ of ‘अदस्’ and the letter ‘द्’ gets substituted by the letter ‘म्’। This rule does not apply when the letter ‘स्’ is at the end of ‘अदस्’।

Note: As per 1-1-50, the letter ‘उ’ is the substitute if the vowel following the letter ‘द्’ is ह्रस्व: (short) and the letter ‘ऊ’ is the substitute if the vowel following the letter ‘द्’ is दीर्घ: (long.)

उदाहरणे –

अदस् + औ 4-1-2 = अद अ + औ 7-2-102 = अद + औ 6-1-97 = अदौ 6-1-88 = अमू 8-2-80

अदस् + अम् 4-1-2 = अद अ + अम् 7-2-102 = अद + अम् 6-1-97 = अदम् 6-1-107, 1-3-4 = अमुम् 8-2-80

253) 8-2-81 एत ईद्बहुवचने

वृत्ति: अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। In the plural, the letter ‘ई’ is substituted in place of the letter ‘ए’ that follows the letter ‘द्’ of ‘अदस्’ and the letter ‘द्’ gets substituted by the letter ‘म्’।

गीतासु उदाहरणम् – श्लोकः Bg11-21

अदस् + जस् 4-1-2 = अद अ + जस् 7-2-102 = अद + जस् 6-1-97 = अद + शी 7-1-17 = अद + ई 1-3-8 = अदे 6-1-87 = अमी 8-2-81

254) 8-2-3 न मु ने

वृत्ति: नाभावे कर्तव्‍ये कृते च मुभावो नाऽसिद्धः। When the substitution ‘ना’ (by 7-3-120) is to be done or has been done, the substitution ‘मु’ is not treated as if suspended (असिद्ध:)।

उदाहरणम् – अदस् + टा 4-1-2 = अद अ + टा 7-2-102 = अद + टा 6-1-97 = अमु + टा 8-2-80 (Note: 7-1-12 was not applied because doing so will make 8-2-3 useless) = अमुना 8-2-3, 1-4-7, 7-3-120 (Note: 7-3-102 does not apply because of 8-2-3.)

255) 6-3-116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ

वृत्ति: नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्-प्रत्ययान्तेषु उत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये। When one of the following verbal roots – नह् वृत् वृष् व्यध् रुच् सह् तन् – that ends in the affix क्विँप् follows, then the (ending vowel) of the पूर्वपदम् in the compound gets elongated.

उदाहरणम् – उप + नह् क्विँप् = उपा + नह् क्विँप् 6-3-116 = उपानह् 1-3-2, 1-3-3, 1-3-8, 6-1-67

256) 8-2-34 नहो धः

वृत्ति: नहो हस्य धः स्याज्झलि पदान्ते च। The letter ‘ह्’ of the verbal root ‘नह्’ is substituted by the letter ‘ध्’ when it is at the end of a पदम् or when a झल् letter follows.

उदाहरणम् – उपानह् + भ्याम् 4-1-2 (अङ्गम् has the पद-सञ्ज्ञा by 1-4-17) = उपानध् + भ्याम् 8-2-34 = उपानद्भ्याम् 8-2-39

257) 7-1-84 दिव औत्‌

वृत्ति: दिविति प्रातिपदिकस्यौत्स्यात्सौ। The (ending letter) of the प्रातिपदिकम् ‘दिव्’ is substituted by the letter ‘औ’ when the affix ‘सुँ’ follows.

उदाहरणम् – दिव् + सुँ 4-1-2 = दि औ + सुँ 7-1-84 = द्यौ: 6-1-77, 8-2-66, 8-3-15

258) 6-1-131 दिव उत्‌‌

वृत्ति: दिवोऽन्तादेश उकारः स्यात् पदान्ते। The (ending letter) of the प्रातिपदिकम् ‘दिव्’ is substituted by the letter ‘उ’ when it is at the end of a पदम्।

उदाहरणम् – दिव् + भ्याम् 4-1-2 = दि उ + भ्याम् 1-4-17, 6-1-131 = द्युभ्याम् 6-1-77

259) 7-2-110 यः सौ

वृत्ति: इदमो दकारस्य यकारादेशो भवति सौ परतः। There is a substitution of the letter ‘य्’ in place of the letter ‘द्’ of ‘इदम्’ when the affix ‘सुँ’ follows.
Note: This rule only applies in the feminine because in the masculine the specific rule 7-2-111 applies following which there is no letter ‘द्’ left. In the neuter the affix ‘सुँ’ takes the लुक् elision by 7-1-23 following which no अङ्ग-कार्यम् can be done as per 1-1-63.

गीतासु उदाहरणम् – श्लोकः Bg7-5

इदम् + सुँ 4-1-2 = इदम् + सुँ 7-2-108 (Note: 7-2-108 prevents 7-2-102 from applying) = इयम् + सुँ 7-2-110 = इयम् 1-3-2, 6-1-68

260) 7-4-48 अपो भि

वृत्ति: अपस्‍तकारो भादौ प्रत्‍यये। There is a substitution of the letter ‘त्’ in place of the (ending letter) of ‘अप्’ when an affix beginning with the letter ‘भ्’ follows.

उदाहरणम् – अप् + भिस् 4-1-2 = अत् + भिस् 7-4-48 = अद्भि: 8-2-39, 8-2-66, 8-3-15

261) (under 2-4-34) वार्त्तिकम् – अन्वादेशे नपुंसक एनद्वक्तव्यः ।

In अन्वादेश:, the इदम्-शब्द: and एतद्-शब्द: in the neuter is substituted by ‘एनत्’ when followed by an affix of the second case or the affix ‘टा’ or ‘ओस्’ ।
Note: This वार्त्तिकम् has an effect only in the द्वितीया-एकवचनम्, because in the remaining places, 7-2-102 (followed by 6-1-97) applies and it does not make a difference whether the substitution is ‘एन’ or ‘एनत्’। ‘एनदिति नपुंसक एकवचने वक्तव्यम्।’ – महाभाष्यम्।

उदाहरणम् – इदम्/एतद् (neuter) + अम् (अन्वादेशे) 4-1-2 = इदम्/एतद् 7-1-23 (Note: Here even though 1-1-63 stops further अङ्ग-कार्याणि after the लुक् elision of the affix अम्, since we have the वार्तिकम् prescribing the substitution ‘एनत्’, based on वचनसामर्थ्यम्, we do the substitution) = एनत् by the वार्त्तिकम् – अन्वादेशे नपुंसक एनद्वक्तव्यः = एनद् 8-2-39 = एनत् /एनद् 8-4-56

262) 8-2-69 रोऽसुँपि

वृत्ति: अह्‍नो रेफादेशो न तु सुँपि । The letter ‘र्’ is substituted for (the ending letter ‘न्’ of) ‘अहन्’ when not followed by a सुँप् affix.
Note: The negation introduced by using असुँपि in the सूत्रम् should be taken as a प्रसज्य-प्रतिषेधः।

गीतासु उदाहरणम् – श्लोकः Bg8-24
अहन् + सुँ 4-1-2 = अहन् 7-1-23 = अहर् 8-2-69 = अहः 8-3-15

263) 8-2-68 अहन्

वृत्ति: अहन्नित्‍यस्‍य रुँ: पदान्‍ते । ‘रुँ’ is substituted for (the ending letter ‘न्’ of) ‘अहन्’, when it has the पद-सञ्ज्ञा।

उदाहरणम् – अहन् + भ्याम् 4-1-2 (अङ्गम् gets the पद-सञ्ज्ञा by 1-4-17)= अहरुँ + भ्याम् 8-2-68 = अहर् + भ्याम् 1-3-2, 1-3-4 = अह उ + भ्याम् 6-1-114 = अहोभ्याम् 6-1-87

264) (under 8-2-8) वार्त्तिकम् सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः ।

When सम्बुद्धिः follows, the पदान्त-नकारः (the letter ‘न्’ occurring at the end of a पदम्) of neuter words is elided optionally.

उदाहरणम् – (हे) दण्डिन् (neuter) + सुँ (सम्बुद्धिः) = दण्डिन् 7-1-23 = दण्डिन् 8-2-8 stops 8-2-7.
But, by the above वार्तिकम् we get the optional form (हे) दण्डि।

265) 7-1-79 वा नपुंसकस्य

वृत्ति: अभ्‍यस्‍तात्‍परो यः शता तदन्‍तस्‍य क्‍लीबस्‍य वा नुँम् सर्वनामस्‍थाने । When followed by a सर्वनामस्थानम् affix, a neuter stem ending in the affix ‘शतृँ’ which follows an अभ्यस्तम्, takes the नुँम् augment optionally.

उदाहरणम् – ददत् (neuter) + जस् /शस् 4-1-2 = ददत् + शि 7-1-20, 1-1-42 (Note: ‘दद्’ has the अभ्यस्त-सञ्ज्ञा by 6-1-5) = दद नुँम् त् + शि 7-1-79, 1-1-47 = ददन्ति 1-3-2, 1-3-3, 1-3-8 = ददंति 8-3-24 = ददन्ति 8-4-58
or
ददत् (neuter) + जस् /शस् 4-1-2 = ददत् + शि 7-1-20, 1-1-42 = ददति 1-3-8

266) 7-1-80 आच्छीनद्योर्नुम्

वृत्ति: अवर्णान्‍तादङ्गात्‍परो यः शतुरवयवस्‍तदन्‍तस्‍य नुँम् वा शीनद्योः । When a term (‘त्’) which is part of the affix ‘शतृँ’ follows an अङ्गम् ending in the अवर्ण: (the letter ‘अ’ or ‘आ’), then an अङ्गम् ending in such a term takes the नुँम् augment optionally when the affix ‘शी’ or the feminine affix ‘ङी’ follows.

उदाहरणम् – तुदत् (neuter) + औ/औट् 4-1-2 = तुदत् + शी 7-1-19 (Note: The अङ्गम् (‘तुद’) for the शतृँ-प्रत्ययः ends in the अवर्ण: (in this case an अकारः)) = तुद नुँम् त् + शी 7-1-80, 1-1-47 = तुदन्ती 1-3-2, 1-3-3, 1-3-8 = तुदंती 8-3-24 = तुदन्ती 8-4-58
or
तुदत् (neuter) + औ/औट् 4-1-2 = तुदत् + शी 7-1-19 = तुदती 1-3-8

267) 7-1-81 शप्श्यनोर्नित्यम्

वृत्ति: शप्‍श्‍यनोरात्‍परो यः शतुरवयवस्‍तदन्‍तस्‍य नित्‍यं नुँम् शीनद्योः । When a term (‘त्’) which is part of the affix ‘शतृँ’ follows a अवर्ण: (the letter ‘अ’ or ‘आ’) belonging to the affix ‘शप्’/’श्यन्’, then an अङ्गम् ending in such a term always takes the नुँम् augment when the affix ‘शी’ or the feminine affix ‘ङी’ follows.

उदाहरणम् – पचत् (neuter) + औ/औट् 4-1-2 = पचत् + शी 7-1-19 (Note: The अङ्गम् (‘पच’) for the शतृँ-प्रत्ययः ends in the अवर्ण: (in this case an अकारः) of the शप्-प्रत्यय:) = पच नुँम् त् + शी 7-1-81, 1-1-47 = पचन्ती 1-3-2, 1-3-3, 1-3-8 = पचंती 8-3-24 = पचन्ती 8-4-58

Similarly दीव्यत् (neuter) + औ/औट् 4-1-2 = दीव्यन्ती।

268) 1-1-37 स्वरादिनिपातमव्ययम्

वृत्तिः स्‍वरादयो निपाताश्‍चाव्‍ययसंज्ञाः स्‍युः । The class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

The following are listed under the स्वरादि-गणः in the गण-पाठः। (The important ones are followed by an asterisk. For meanings, please refer to Apte’s dictionary.)
स्वर्*, अन्तर्*, प्रातर्*, पुनर्*, सनुतर्, उच्चैस्*, नीचैस्*, शनैस्*, ऋधक्, ऋते*, युगपत्*, आरात्*, पृथक्*, ह्यस्*, श्वस्*, दिवा*, रात्रौ, सायम्*, चिरम्*, मनाक्*, ईषत्*, जोषम्*, तूष्णीम्*, बहिस्*, अवस्, अधस्*, समया*, निकषा*, स्वयम्*, वृथा*, नक्तम्*, नञ्*, न*, हेतौ, इद्धा, अद्धा, सामि*, वत्*, सना, सनत्, सनात्, उपधा, तिरस्*, अन्तरा*, अन्तरेण*, ज्योक्, कम्, शम्*, सहसा*, विना*, नाना*, स्वस्ति*, स्वधा, अलम्*, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा*, मिथ्या*, मुधा, पुरा*, मिथो, मिथस्*, प्रायस्*, मुहुस्*, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्षणम्*, साकम्*, सार्धम्*, नमस्*, हिरुक्, धिक्*, अथ*, अम्, आम्, प्रताम्, प्रशान्, मा*, माङ्*

The list of words enumerated in the स्वरादि-गणः is not exhaustive. The गण: is what is called as an ‘आकृति-गण:’ – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. Other such words that are accepted in usage (शिष्ट-प्रयोगः) and grammatically behave like an अव्ययम् can be enlisted in the स्वरादि-गणः। Some important words that are counted in this आकृतिगणः are as follows:
समम्*, सत्रा*, झटिति*, तरसा*, द्राक्*, अञ्जसा*, मङ्क्षु, सपदि*, भूयस्*, कामम्*, संवत्*, बदि*, शुदि*, साक्षात्*, साचि, अजस्रम्*, अनिशम्*, वरम्*, स्थाने*, कृतम्*, प्रादुस्*, आविस्*, प्रकामम्*, उषा, ओम्*, अवश्यम्*, सम्प्रति*, साम्प्रतम्*, सुष्ठु*, दुष्ठु*, मिथु/मिथुर्, असाम्प्रतम्*, कु*, सु*, चिरेण*, चिराय*, चिररात्राय, चिरात्*, चिरस्य, चिरे।

By 1-1-37, a निपात: gets अव्यय-सञ्ज्ञा। निपाता: are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः which goes up to 1-4-97 अधिरीश्वरे।
1-4-57 चादयोऽसत्त्वे and 1-4-58 प्रादयः list the class of terms चादयः and प्रादय:। These will get the निपात-सञ्ज्ञा by 1-4-56.

The following come under चादि-गणः
च*, वा*, ह, अह, एव*, एवम्*, नूनम्*, शश्वत्*, युगपत्*, भूयस्*, कूपत्, सूपत्, कुवित्, नेत्, चेत्*, चण्, यत्र*, कच्चित्*, नह, हन्त*, माकिर्, माकीम्, नकिर्, नकीम्, माङ्*, नञ्, यावत्*, तावत्*, त्वै, न्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, वषट्, तुम्, तथाहि*, खलु*, किल*, अथो, अथ*, सुष्ठु*, स्म*, आदह।
उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च। (गण-सूत्रम्) Words which mimic a उपसर्ग: or a word ending in a विभक्ति: or a vowel, are also included in this class. Examples are as follows:
अवदत्तम्, अहंयुः, अस्तिक्षीरा, अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ।

The remaining part of the चादि-गणः is as follows:
पशु, शुकम्, यथाकथाच, पाट, प्याट्, अङ्ग*, है, हे*, भोस्*, अये*, द्य, विषु, एकपदे*, युत्, आतस्।

The चादि-गणः is also an आकृति-गणः। The following can be included under चादि-गणः।
अयि*, रे*, अरे, अरेरे, भगोस्, अघोस्, हंहो, हा*, अहह, अहो*, सह*, जातु*, इत्, नो*, नोचेत्*, नहि*, उत*, किम्*, किमुत*, किमु*, किमिति*, किमिव*, किमपि*, प्रत्युत*, अकाण्डे*, चित्*, चन*, अमा, आहो*, उताहो*, स्वित्, आहोस्वित्*, अतीव*, बत*, अद्यापि*, प्रभृति*, तु*, ननु*, हि*, नाम*, इव*, इति*, दिष्ट्या*, नु*, यद्*, तद्*, यदपि, ते, मे, मम, वाम्, अस्तु, नास्ति, येन, तेन, अकस्मात्*, प्रसह्य*, अह्नाय, व, समन्तात्*, भवतु, बलवत्, तदपि, यस्मात्, तस्मात्, आः, ही, वै*, किञ्च*, यदि*, यद्यपि*, यद्वा*, यदि वा*, अथवा*, वारं वारम्*, प्रेत्य, पुरतः*, प्रायेण*, प्रायशः*, वस्तुतः*, अथ किम्*, अन्वक्, अपि वा*, कस्मात्*, प्रगे, परश्वः, स्राक्, अरम्, रहः, उपजोषम्, अद्यत्वे, तदनु।

269) 1-4-58 प्रादयः

वृत्तिः प्राऽदयो ऽसत्त्वे निपतसंज्ञा भवन्ति। The class of terms beginning with ‘प्र’ get the name निपात: as long as they don’t convey the sense of a physical thing.

The following come under प्रादि-गणः
प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उद् । अभि । प्रति । परि । उप ।

When these प्रादय: are used in conjunction with verbs they get the उपसर्ग-सञ्ज्ञा by the following rule.

Some of these may also be used without a connection with a verb – for example –

गीतासु उदाहरणम् – श्लोकः Bg8-16

आब्रह्मभुवनात् meaning ‘up to the realm of Brahma.’

270) 1-4-59 उपसर्गाः क्रियायोगे

वृत्तिः प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा: स्‍युः । When used in conjunction with a verb, the terms ‘प्र’ etc. get the उपसर्ग-सञ्ज्ञा।

गीतासु उदाहरणम् – श्लोकः Bg8-21

यं प्राप्य न निवर्तन्ते। ‘Having reached which (they) don’t return.’ Here the term ‘नि’ which is listed in the प्रादिगण:, is used in conjunction with the verb ‘वर्तन्ते’। Hence it gets the उपसर्ग-सञ्ज्ञा। (It also retains the निपात-सञ्ज्ञा and the अव्यय-सञ्ज्ञा)।

271) 1-1-38 तद्धितश्चासर्वविभक्तिः

वृत्तिः यस्मात् सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । The words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

The तद्धित-प्रत्यया: are listed in the ‘4-1-76 तद्धिताः’ अधिकारः। This अधिकार: runs up to the end of the Fifth Chapter of the अष्टाध्यायी।

If we follow the strict meaning of this सूत्रम्, there will be some situations where a term ends in a तद्धित-प्रत्यय: and does not take all the case endings, but still does not get the अव्यय-सञ्ज्ञा। For example ‘उभय’ ends in a तद्धित-प्रत्यय: and it is declined only in the singular and plural, not in the dual. So it would qualify for the अव्यय-सञ्ज्ञा as per this सूत्रम्, but this is not desirable – because that would mean that the case endings would take the लुक् elision as per 2-4-82.

In order to avoid this problem, the grammarians have concluded that a listing has to be done (परिगणनं कर्तव्यम्) of those तद्धित-प्रत्यया: which can create an अव्ययम्।

The listing includes six categories as follows:

1st category – तसिलादयः प्राक् पाशपः – The affixes prescribed in the सूत्राणि from 5-3-7 पञ्चम्यास्तसिल् up to (but not including) 5-3-47 याप्ये पाशप्‌।

Some of the important प्रत्यया: in this section are as follows:

i) तसिँल्-प्रत्ययः – 5-3-7 पञ्चम्यास्तसिल्, 5-3-9 पर्यभिभ्यां च ।
उदाहरणानि – इतः, ततः, अतः, कुतः, यतः, सर्वतः, अन्यतः, परितः, अभितः, उभयतः।

ii) त्रल्-प्रत्ययः – 5-3-10 सप्तम्यास्त्रल्।
उदाहरणानि – सर्वत्र, कुत्र, अन्यत्र, अत्र, यत्र, एकत्र, अमुत्र, बहुत्र।

iii) ह-प्रत्ययः 5-3-11 इदमो हः।
उदाहरणम् – इह।

iv) अत्-प्रत्ययः 5-3-12 किमोऽत्।
उदाहरणम् – क्व।

v) दा-प्रत्ययः 5-3-15 सर्वैकान्यकिंयत्तदः काले दा।
उदाहरणानि – सर्वदा, सदा, एकदा, अन्यदा, कदा, यदा, तदा।

vi) र्हिल्-प्रत्ययः 5-3-16 इदमो र्हिल्, 5-3-21 अनद्यतने र्हिलन्यतरस्याम्।
उदाहरणानि – एतर्हि, कर्हि, यर्हि।

vii) धुना-प्रत्ययः 5-3-17 अधुना।
उदाहरणम् – अधुना।

viii) दानीम्-प्रत्ययः 5-3-18 दानीं च, 5-3-19 तदो दा च।
उदाहरणे – इदानीम्, तदानीम्।

ix) (सद्यस्-आदय: शब्दा: निपात्यन्ते) 5-3-22

सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः।

उदाहरणानि – सद्यः, परुत्, अद्य, पूर्वेद्युः, अन्येद्युः, इतरेद्युः, उत्तरेद्युः।

x) थाल्-प्रत्ययः 5-3-23 प्रकारवचने थाल्।
उदाहरणानि – यथा, तथा, सर्वथा, अन्यथा, उभयथा।

xi) थमुँ-प्रत्ययः 5-3-24 इदमस्थमुः, 5-3-25 किमश्च।
उदाहरणानि – इत्थम्, कथम्।

xii) अस्तातिँ-प्रत्ययः 5-3-27 दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः।
उदाहरणे – पुरस्तात्, अधस्तात्।

xiii) अतसुँच्-प्रत्ययः 5-3-28 दक्षिणोत्तराभ्यामतसुच्, 5-3-29 विभाषा परावराभ्याम्
उदाहरणानि – दक्षिणतः, उत्तरतः, परतः।

गीतासु उदाहरणम् – श्लोकः Bg3-42

परत:।

xiv) अस्तातेर्लुक्-प्रत्ययः 5-3-30 अञ्चेर्लुक्।
उदाहरणे – प्राक्, प्रत्यक्।

xv) (रिल्, रिष्टात्) 5-3-31 उपर्युपरिष्टात्‌।
उदाहरणे – उपरि, उपरिष्टात्।

xvi) आति-प्रत्ययः 5-3-32 पश्चात्‌।
उदाहरणम् – पश्चात्।

xvii) असिँ-प्रत्ययः 5-3-39 पूर्वाधरावराणामसि पुरधवश्चैषाम्‌।
उदाहरणे – पुरः, अधः।

xvii) धा-प्रत्ययः 5-3-42 संख्याया विधाऽर्थे धा।
उदाहरणानि – एकधा, द्विधा, त्रिधा, चतुर्धा, पञ्चधा, षड्धा, षोढा, सप्तधा, अष्टधा, नवधा।

गीतासु उदाहरणम् – श्लोकः Bg7-4

अष्टधा।

xviii) एधाच्-प्रत्ययः 5-3-46 एधाच्च।
उदाहरणे – द्वेधा, त्रेधा।

2nd category: शस्प्रभृतयः प्राक् समासान्तेभ्यः। From शस्-प्रत्ययः up to (but not including) समासान्ता:। That is from 5-4-42 to 5-4-67.

Some of the important प्रत्यया: in this section are as follows:

i) शस्-प्रत्ययः – 5-4-42 बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्।
उदाहरणे – बहुशः, अल्पशः।

5-4-43 संख्यैकवचनाच्च वीप्सायाम्।
उदाहरणानि – एकशः, द्विशः, त्रिशः, शतशः, सहस्रश:।

गीतासु उदाहरणम् – श्लोकः Bg11-5

शतश:, सहस्रश:।

ii) तसिँ – वार्तिकम् (under 5-4-44) आद्यादिभ्य उपसंख्यानम्। (सार्वविभक्तिक: तसि:)।
उदाहरणानि – आदितः, मध्यतः, ज्ञानतः, वीर्यतः, नामतः।

iii) च्विँ – 5-4-50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः।
उदाहरणे – शुक्ली करोति, स्पष्टी-करणम्।

iv) सातिँ – 5-4-52 विभाषा साति कार्त्स्न्ये।

गीतासु उदाहरणम् – श्लोकः Bg4-37

भस्मसात्।

3rd category: अम्-प्रत्यय:, आम्-प्रत्यय:।
i) अमुँ-प्रत्ययः 5-4-12 अमु च च्छन्दसि। Used only in the वेद:।

ii) आमुँ-प्रत्ययः 5-4-11 किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे।
उदाहरणानि – पचतितराम्, पचतितमाम्, उच्चैस्तराम्, उच्चैस्तमाम्, सुतराम्, नितराम्।

4th category: कृत्वोऽर्थाः। The कृत्वसुँच्-प्रत्यय: and other प्रत्यया: that are used in the same meaning as कृत्वसुँच्। From 5-4-17 to 5-4-20.
i) कृत्वसुँच् – 5-4-17 संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् ।
उदाहरणे – पञ्चकृत्वः, सप्तकृत्वः

गीतासु उदाहरणम् – श्लोकः Bg11-39

सहस्रकृत्वः।

ii) सुँच् – 5-4-18 द्वित्रिचतुर्भ्यः सुच् ।
उदाहरणानि – द्विस्, त्रिस्, चतुस्।

iii) सुँच् -5-4-19 एकस्य सकृच्च
उदाहरणम् – सकृत्।

5th category: तसिँ-प्रत्यय: (4-3-112, 4-3-113), वतिँ-प्रत्यय: (5-1-115, 5-1-116, 5-1-117)।

For example –

i) वतिँ – 5-1-115 तेन तुल्यं क्रिया चेद्वतिः ।
उदाहरणम् – ब्राह्मणवत्।

6th category: ना-प्रत्यय:, नाञ्-प्रत्यय:।
i) ना, नाञ् – 5-2-27 विनञ्भ्यां नानाञौ न सह।
उदाहरणे – विना, नाना।

272) 1-1-39 कृन्मेजन्तः

वृत्तिः कृद्यो मान्‍त एजन्‍तश्‍च तदन्‍तमव्‍ययं स्‍यात् । A term ending in a कृत् affix ending in the letter ‘म्’ or एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) is also designated as an indeclinable.

Among the कृत् affixes only णमुँल्, कमुँल्, खमुँञ् and तुमुँन् end in the letter ‘म्’। Out of these the most common is the तुमुँन् affix.

The कृत् affixes that end in एच् are used only in the वेद:।

Since these are कृदन्ताः, they get the प्रातिपदिकम् सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च, and the सुँप् affixes take लुक् elision by 2-4-82 अव्ययादाप्सुपः ।

उदाहरणम् –
i) तुमुँन् – पठितुम् (तुमुँन् affix by 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌)।

गीतासु उदाहरणम् – श्लोकः Bg11-3

द्रष्टुम्। (तुमुँन् affix by 3-3-158 समानकर्तृकेषु तुमुन्)

गीतासु उदाहरणम् – श्लोकः Bg11-8

द्रष्टुम्। (तुमुँन् affix by 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्)

273) 1-1-40 क्त्वातोसुन्कसुनः

वृत्तिः क्त्वा तोसुन् कसुन् इत्येवमन्तं शब्दरूपमव्ययसंज्ञं भवति। Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

The तोसुँन्-प्रत्यय: and कसुँन्-प्रत्यय: is used only in the वेद:।

उदाहरणानि for क्त्वा-प्रत्यय: – श्रुत्वा, ज्ञात्वा, भूत्वा।
क्त्वा-प्रत्यय: is prescribed by 3-4-21 समानकर्तृकयोः पूर्वकाले।

गीतासु उदाहरणम् – श्लोकः Bg15-6

यद्गत्वा न निवर्तन्ते।

274) 1-1-41 अव्ययीभावश्च

वृत्तिः अव्ययीभावसमासोऽव्ययसंज्ञो भवति। The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables.
Note: The rules for forming अव्ययीभाव-समासाः are from 2-1-5 to 2-1-21.

उदाहरणम् – यथाशक्ति

274) 2-4-82 अव्ययादाप्सुपः

वृत्तिः अव्‍ययाद्विहितस्‍यापः सुपश्‍च लुक् । The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥

Very good reference book for the अव्यय-प्रकरणम् is the ‘अव्ययकोश:’ published by the Sanskrit Education Society in Chennai.

275) 1-3-1 भूवादयो धातवः

वृत्तिः क्रियावाचिनो भ्‍वादयो धातुसञ्ज्ञा: स्‍युः । The terms ‘भू’ etc. denoting action get the धातु-सञ्ज्ञा। (They are called ‘verbal roots.’)

These are enumerated in a list called the धातु-पाठ:।

The following terminations (which can be added to a धातु:) denoting the tenses and moods of the verbs are called the ten लकाराः – लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ् ।
Out of these लेँट् is used only in the वेद:।

So, in भाषायाम् (classical Sanskrit) only लँट, लिँट्, लुँट्, लृँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ् are used. लिँङ् has two varieties विधिलिँङ् and आशीर्लिँङ्। Taking this two-fold distinction of लिँङ् into account, in भाषायाम् also there are ten लकारा:।

276) 3-4-69 लः कर्मणि च भावे चाकर्मकेभ्यः

वृत्तिः लकाराः सकर्मकेभ्‍यः कर्मणि कर्तरि च स्‍युरकर्मकेभ्‍यो भावे कर्तरि च । The लकाराः (tense-affixes) may be used after a सकर्मक-धातुः (transitive verb) in denoting the object as well as the agent; and when they come after an intransitive verb (अकर्मक-धातुः) they may denote the action as well as the agent.

In active voice the लकारः affix marks the agent (कर्तृवाच्य:)। In passive voice of a सकर्मक-धातुः the लकारः affix marks the object (कर्मवाच्य:)। And for the passive voice of a अकर्मक-धातुः the लकारः affix marks the action itself (भाववाच्य:)।

उदाहरणम् –
पुरुषो वृक्षं छिनत्ति । (सकर्मक-धातुः, कर्तृवाच्य:)
पुरुषेण घटः क्रियते । (सकर्मक-धातुः, कर्मवाच्य:)
बालः तिष्ठति । (अकर्मक-धातुः, कर्तृवाच्य:)
बालेन स्थीयते । (अकर्मक-धातुः, भाववाच्य:)

277) 3-2-123 वर्तमाने लट्

वृत्तिः वर्तमानक्रियावृत्तेर्धातोर्लट् स्‍यात् । The affix लँट् comes after a धातुः when denoting an action in the present tense.

278) तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3-4-78

वृत्तिः एतेऽष्‍टादश लादेशाः स्‍युः। These 18 affixes are the substitutes for the लकारः।

279) 1-4-99 लः परस्मैपदम्

वृत्तिः लादेशाः परस्‍मैपदसञ्ज्ञाः स्‍युः। The substitutes for the लकारः get the परस्‍मैपद-सञ्ज्ञा।

280) 1-4-100 तङानावात्मनेपदम्

वृत्तिः तङ्-प्रत्‍याहारः शानच्‍कानचौ चैतत्‍सञ्ज्ञाः स्‍युः। The affixes of the तङ्-प्रत्याहारः (which comprises of त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्), the शानच्-प्रत्ययः and the कानच्-प्रत्ययः get the आत्मनेपद-सञ्ज्ञा।

281) 1-3-12 अनुदात्तङित आत्मनेपदम्

वृत्तिः अनुदात्तेतो ङितश्‍च धातोरात्‍मनेपदं स्‍यात्। The आत्मनेपद-प्रत्यया: follow a धातुः which is distinguished in the धातु-पाठः by an इत् that has the अनुदात्त-स्वर: or has ङकारः as an इत्।

282) 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले

वृत्तिः स्‍वरितेतो ञितश्‍च धातोरात्‍मनेपदं स्‍यात्‍कर्तृगामिनि क्रियाफले । When the fruit of the action accrues to the agent (कर्ता), the आत्मनेपद-प्रत्यया: follow the धातुः which is distinguished in the धातु-पाठः by an इत् that has the स्वरित-स्वर: or by ञकारः as an इत्।

283) 1-3-78 शेषात् कर्तरि परस्मैपदम्

वृत्तिः आत्‍मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्‍मैपदं स्‍यात्। When used in the active voice, a verbal root takes a परस्मैपदम् affix provided it does not satisfy any of the conditions (listed in the rules from 1-3-12 to 1-3-77) required for taking a आत्मनेपदम् affix.

284) 1-4-101 तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः

वृत्तिः तिङ उभयोः पदयोस्त्रयस्त्रिका: क्रमादेतत्‍सञ्ज्ञाः स्‍युः। Of the 18 conjugational affixes of the तिङ्-प्रत्याहारः, there are 3 triads in both the sets (set of परस्मैपद-प्रत्यया: and आत्मनेपद-प्रत्यया:)। In each set, each of the triads correspond to प्रथम-पुरुषः (3rd person), मध्यम-पुरुषः (2nd person) and उत्तम-पुरुषः (1st person) respectively.

285) 1-4-102 तान्येकवचनद्विवचनबहुवचनान्येकशः

वृत्तिः लब्‍धप्रथमादिसञ्ज्ञानि तिङस्‍त्रीणि त्रीणि वचनानि प्रत्‍येकमेकवचनादिसञ्ज्ञानि स्‍युः । Each of the six triads formed by 1-4-101, is divided, according to number, into three classes, viz., एकवचनम् (singular), द्विवचनम् (dual), and बहुवचनम् (plural).

286) 1-4-105 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः

वृत्तिः तिङ्वाच्‍यकारकवाचिनि युष्‍मदि (उपपदे) प्रयुज्‍यमानेऽप्रयुज्‍यमाने च मध्‍यमः। When the युष्मद्-शब्दः (either implied or expressed) is the word that is in agreement with the verb, a मध्यम-पुरुष-प्रत्यय: is used.

गीतासु उदाहरणम् –
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ।।2-25।। तिङन्त-पदम् is अर्हसि। Here त्वम् (युष्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is implied.

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ।। 2-26।। तिङन्त-पदम् is अर्हसि। Here त्वम् (युष्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is expressed.

287) 1-4-107 अस्मद्युत्तमः

वृत्तिः तिङ्वाच्‍यकारकवाचिनि अस्मदि (उपपदे) प्रयुज्‍यमानेऽप्रयुज्‍यमाने च मध्‍यमः। When the अस्मद्-शब्दः (either implied or expressed) is the word that is in agreement with the verb, a उत्तम-पुरुष-प्रत्यय: is used.

गीतासु उदाहरणम् –
परित्राणाय साधूनां विनाशाय च दुष्कृताम्‌ ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। 4-8।। तिङन्त-पदम् is सम्भवामि। Here अहम् (अस्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is implied.

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्‌ ।
कैर्मया सह योद्धव्यमस्मिन्‌ रणसमुद्यमे ।।1-22।। तिङन्त-पदम् is निरीक्षे। Here अहम् (अस्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is expressed.

288) 1-4-108 शेषे प्रथमः

वृत्तिः शेषः इति मध्यमोत्तमविषयात् अन्यः उच्यते । In all the other instances – when neither the युष्मद्-शब्दः nor the अस्मद्-शब्दः is in agreement with the verb – a प्रथम-पुरुष-प्रत्यय: is used.

The following table shows the classification of the तिङ्-affixes:
परस्मैपद-प्रत्ययाः आत्मनेपद-प्रत्ययाः पुरुषः
प्रथम-त्रिक: तिप्, तस्, झि त, आताम्, झ प्रथम-पुरुषः
द्वितीय-त्रिक: सिप्, थस्, थ थास्, आथाम्, ध्वम् मध्यम-पुरुषः
तृतीय-त्रिक: मिप्, वस्, मस् इट्, वहि, महिङ् उत्तम-पुरुषः

The following सूत्रम् defines the सार्वधातुक-सञ्ज्ञा।

289) 3-4-113 तिङ्शित्सार्वधातुकम्

वृत्तिः तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः। The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the ‘धातो:’ अधिकार:।

गीतासु उदाहरणम् verse 4-7
भवति – धातु: ‘भू’ (भू सत्तायाम्)
The विवक्षा here is वर्तमान-काले, प्रथम-पुरुष-एकवचनम्, कर्तरि प्रयोग:।
भू + लँट् 3-4-69, 3-2-123 = भू + ल् 1-3-2, 1-3-3 = भू + तिप् 3-4-78. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113

Continued below.

290) 3-1-68 कर्तरि शप्‌

वृत्तिः कर्त्रर्थे सार्वधातुके परे धातोः शप् । The शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

Example continued from above:
भू + शप् + तिप् । 3-1-68

Continued below.

291) 1-1-3 इको गुणवृद्धी

वृत्तिः गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते। When a गुणः or वृद्धि: substitution is prescribed (without specifying the स्थानी – the term to be substituted) using the term ‘गुण’ or ‘वृद्धि’, then it should be understood to be in place of a इक् letter only.

292) 7-3-84 सार्वधातुकार्धधातुकयोः

वृत्तिः अनयोः परयोरिगन्‍ताङ्गस्‍य गुणः। A अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a ‘सार्वधातुक’ affix or a ‘आर्धधातुक’ affix follows.

Example continued from above
The अङ्गम् ‘भू’ is followed by शप्-प्रत्यय: which is a शित्। It gets सार्वधातुक-सञ्ज्ञा by 3-4-113.

भो + शप् + तिप् 7-3-84, 1-1-3, 1-1-52 = भो + अ + ति 1-3-3, 1-3-8 = भवति 6-1-78

293) 7-1-3 झोऽन्तः

वृत्तिः प्रत्‍ययावयवस्‍य झस्‍यान्‍तादेशः । ‘अन्त्’ comes in as a replacement for the झकारः of a प्रत्यय:।

गीतासु उदाहरणम् – अन्नाद्भवन्ति भूतानि v3-14

भवन्ति – धातु: ‘भू’ (भू सत्तायाम्)
The विवक्षा here is वर्तमान-काले, प्रथम-पुरुष-बहुवचनम्, कर्तरि प्रयोग:।

भू + लँट् 3-4-69, 3-2-123 = भू + ल् 1-3-2, 1-3-3
= भू + झि 3-4-78, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + शप् + झि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + झि 7-3-84
= भो + अ + झि 1-3-3, 1-3-8 = भव + झि 6-1-78 = भव + अन्त् इ 7-1-3 = भवन्ति 6-1-97

294) 7-3-101 अतो दीर्घो यञि

वृत्तिः अतोऽङ्गस्‍य दीर्घो यञादौ सार्वधातुके । The ending letter ‘अ’ of a अङ्गम् is elongated if it is followed by a सार्वधातुकम् affix beginning with a letter of the यञ्-प्रत्याहार:।

गीतासु उदाहरणम् –
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्‌ |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्‌ || 12-7||

भवामि – धातु: ‘भू’ (भू सत्तायाम्)
The विवक्षा here is वर्तमान-काले, उत्तम-पुरुष-एकवचनम्, कर्तरि प्रयोग:।

भू + लँट् 3-4-69, 3-2-123 = भू + ल् 1-3-2, 1-3-3 = भू + मिप् 3-4-78. मिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + शप् + मिप् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + मिप् 7-3-84
= भो + अ + मि 1-3-3, 1-3-8 = भव + मि 6-1-78 = भवामि 7-3-101

295) 3-3-162 लोट् च

वृत्तिः विध्‍याद्यर्थेषु धातोर्लोट्। The affix लोँट् follows a धातुः when used in the sense of command/request.

गीतासु उदाहरणम् – मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ ९-३४॥

296) 3-3-173 आशिषि लिङ्लोटौ

वृत्तिः आशीर्विशिष्टेऽर्थे वर्तमानाद् धातोर्लिङ्लिटौ प्रत्ययौ भवतः। The affixes लिङ् and लोँट् follow a धातुः when used in the sense of benediction.

उदाहरणे – पुत्रस्ते भवेत्। पुत्रस्ते भवतु/भवतात्।
भवेत् (विधि-लिँङ्, प्रथम-पुरुषः, एकवचनम्), भवतु/भवतात् (आशीर्लोँट्, प्रथम-पुरुषः, एकवचनम्)

297) 3-4-86 एरुः

वृत्तिः लोट इकारस्‍य उः । इकारः of a लोँट् is substituted by उकारः |

उदाहरणम् – भवतु (√भू-धातुः, लोँट्, प्रथम-पुरुषः, एकवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ति 1-3-3 = भू + तु 3-4-86
= भू + शप् + तु 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + तु 7-3-84 = भो + अ + तु 1-3-3, 1-3-8 = भवतु 6-1-78

298) 7-1-35 तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्

वृत्तिः आशिषि तुह्‍योस्‍तातङ् वा । When used in the sense of benediction, ‘तातङ्’ is optionally substituted for ‘तु’ and ‘हि’।

उदाहरणम् – भवतात् (√भू-धातुः, आशीर्लोँट्, प्रथम-पुरुषः, एकवचनम्)
भू + आशीर्लोँट् 3-3-173 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ति 1-3-3 = भू + तु 3-4-86
= भू + शप् + तु 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + तु 7-3-84 = भो + अ + तु 1-3-3, 1-3-8 = भवतु 6-1-78

Optionally तु gets तातङ्-आदेशः to give the form भवतात् 7-1-35, 1-1-55, 1-3-3

Note: In the तातङ्-आदेशः, the अकारः before the ङकारः is उच्चारणार्थम्।

299) 3-4-85 लोटो लङ्वत्‌

वृत्तिः लोटो लङ्वत् कार्यं भवति । तामादयः सलोपश्च । लोँट् is treated like लँङ्, and hence the following two operations take place in the case of लोँट् as they do in the case of लँङ् –
i) the substitution by ताम् etc. (ref 3-4-101) and ii) the elision of सकारः (ref 3-4-99).

300) 1-3-10 यथासंख्यमनुदेशः समानाम्

वृत्तिः समसंबन्‍धी विधिर्यथासंख्‍यं स्‍यात् । The assignment of equally enumerated items follows the order of their enumeration.

301) 3-4-101 तस्थस्थमिपां तांतंतामः

वृत्तिः ङितश्‍चतुर्णां तामादयः क्रमात्‍स्‍युः। The तिङ्-प्रत्ययाः ‘तस्’, ‘थस्’, ‘थ’ and ‘मिप्’ of a लकारः which is a ङित्, are replaced by ‘ताम्’, ‘तम्’, ‘त’ and ‘अम्’ respectively.

उदाहरणम् – भवताम् (√भू-धातुः, लोँट्, प्रथम-पुरुषः, द्विवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + तस् 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ताम् 3-4-85, 3-4-101, 1-3-10, ताम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= भू + शप् + ताम् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + ताम् 7-3-84 = भो + अ + ताम् 1-3-3, 1-3-8, 1-3-4 = भवताम् 6-1-78

302) 3-4-87 सेर्ह्यपिच्च

वृत्तिः लोटः सेर्हिः सोऽपिच्‍च । ‘सि’ of लोँट् is substituted by ‘हि’ and it is an अपित्।
Note: अपित् is that which does not have पकारः as इत्।

गीतासु उदाहरणम् – कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन || 6-46||

भव (√भू-धातुः, लोँट्, मध्यम-पुरुषः, एकवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + सि 1-3-3 = भू + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= भू + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + हि 7-3-84 = भो + अ + हि 1-3-3, 1-3-8 =भवहि 6-1-78

Example continued below

303) 6-4-105 अतो हेः

वृत्तिः अतः परस्‍य हेर्लुक् । There is an elision of the affix ‘हि’ when it follows an अङ्गम् ending in a अकार:।

Example continued from above

भवहि = भव 6-4-105

304) 3-4-89 मेर्निः

वृत्तिः लोटो मेर्निः स्‍यात् । The affix ‘मि’ of लोँट् is substituted by ‘नि’।

उदाहरणम् – भवानि (√भू-धातुः, लोँट्, उत्तम-पुरुषः, एकवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + मिप् 3-4-78, 3-4-101, 1-4-101, 1-4-102, 1-4-107, मिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + मि 1-3-3 = भू + नि 3-4-89, नि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56

Continued below

305) 3-4-92 आडुत्तमस्य पिच्च

वृत्तिः लोँडुत्तमस्‍याट् स्‍यात् पिच्‍च । A उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्।

Note: हिन्‍योरुत्‍वं न, इकारोच्‍चारण-सामर्थ्यात्। By उच्चारणसामर्थ्यात्, the ending इकारः of हि and नि do not get उकारः as आदेशः by 3-4-87 एरुः।

Example continued from above

भू + नि = भू + आट् नि 3-4-92, 1-1-46 = भू आनि 1-3-3
= भू + शप् + आनि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + आनि 7-3-84 = भो + अ + आनि 1-3-3, 1-3-8 = भव + आनि 6-1-78 = भवानि 6-1-101

306) 1-4-80 ते प्राग्धातोः

वृत्तिः ते गत्‍युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्‍याः । The particles having गति-सञ्ज्ञा or उपसर्ग-सञ्ज्ञा are placed before the धातुः, i.e. used as prefixes.

307) 8-4-16 आनि लोट्

वृत्तिः उपसर्गसिथान्निमित्तात्‍परस्‍य लोडादेशस्‍यानीत्‍यस्‍य नस्‍य णः स्‍यात् । The नकारः of the लोँट् affix आनि gets णकारः as a replacement, when the निमित्तम् (cause – रेफः, षकारः, ऋवर्णः) that brings about the णत्वम् is present in the उपसर्गः।

उदाहरणम् – प्रभवाणि (√भू-धातुः, प्र-उपसर्गः, लोँट्, उत्तम-पुरुषः, एकवचनम्)
प्र + भवानि = प्रभवाणि 8-4-16

308) 3-4-99 नित्यं ङितः

वृत्तिः सकारान्‍तस्‍य ङिदुत्तमस्‍य नित्‍यं लोपः। A उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य only the ending सकारः takes लोपः ।

उदाहरणम् – भवाव (√भू-धातुः, लोँट्, उत्तम-पुरुषः, द्विवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + वस् 3-4-78, 1-4-101, 1-4-102, 1-4-107, वस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + व 3-4-85, 3-4-99 = भू + आट् व 3-4-92, 1-1-46 = भू + आ व 1-3-3
= भू + शप् + आव 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + आव 7-3-84 = भो + अ + आव 1-3-3, 1-3-8, 1-3-4 = भव + आव 6-1-78 = भवाव 6-1-101

************* May 28th 2011 ***********

309) 3-2-111 अनद्यतने लङ्

वृत्तिः अनद्यतन-भूतार्थ-वृत्तेर्धातोर्लङ् स्‍यात् । The affix लँङ् follows a धातुः when used in the sense of past not of today.

310) 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

वृत्तिः एष्‍वङ्गस्‍याट् स्यात् । When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the ‘अट्’-आगमः which is उदात्तः।

उदाहरणम् – अभवत् (√भू-धातुः, लँङ्, प्रथम-पुरुषः, एकवचनम्)
भू + लङ् 3-2-111 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113

Example continued below

311) 3-4-100 इतश्‍च

वृत्तिः ङितो लस्‍य परस्‍मैपदमिकारान्‍तं यत्तदन्‍तस्‍य लोपः । The ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

Example continued from above

भू + तिप् = भू + ति 1-3-3 = भू + त् 3-4-100
= भू + शप् + त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + त् 7-3-84
= भो + अ + त् 1-3-3, 1-3-8 = भवत् 6-1-78 = अट् भवत् 6-4-71, 1-1-46 = अभवत् 1-3-3

312) 3-3-161 विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिङ्

वृत्तिः एष्‍वर्थेषु धातोर्लिङ् । The affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry or entreaty.

गीतासु उदाहरणम् – धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ || 1-46||
(भवेत् , विधि-लिँङ्, प्रथम-पुरुषः, एकवचनम् )

313) 3-4-103 यासुट् परस्‍मैपदेषूदात्तो ङिच्‍च

वृत्तिः लिङः परस्‍मैपदानां यासुडागमो ङिच्‍च । The परस्‍मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्।
Note: In the यासुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थम्।

उदाहरणम् – भवेत् (√भू-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, एकवचनम्)
भू + लिङ् 3-3-161 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ति 1-3-3 = भू + त् 3-4-100 = भू + यासुट् त् 3-4-103, 1-1-46 = भू + यास् त् 1-3-3
= भू + शप् + यास् त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + यास् त् 7-3-84 = भो + अ + यास् त् 1-3-3, 1-3-8 = भव यास् त् 6-1-78

Example continued below

314) 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य

वृत्तिः सार्वधातुकलिङोऽनन्‍त्‍यस्‍य सस्‍य लोपः । The सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

Example continued from above
भव यास् त्। The सकारः of the affix ‘यास् त्’ would have taken लोपः by 7-2-79, instead the next सूत्रम् applies.

Example continued below

315) 7-2-80 अतो येयः

वृत्तिः अतः परस्‍य सार्वधातुकावयवस्‍य यास् इत्‍यस्‍य इय् । When ‘यास्’ of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by ‘इय्’ ।

Example continued from above
भव यास् त् = भव इय् त् 7-2-80

Example continued below

316) 6-1-66 लोपो व्‍योर्वलि

वृत्तिः वकारयकारयोर्लोपः स्याद्वलि । A वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Example continued from above
भव इय् त् = भव इत् 6-1-66 = भवेत् 6-1-87

317) 3-4-108 झेर्जुस्

वृत्तिः लिङो झेर्जुस् स्‍यात् । The affix ‘झि’ of लिङ् is replaced by ‘जुस्’।

उदाहरणम् – भवेयुः (√भू-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, बहुवचनम्)
भू + लिङ् 3-3-161 = भू + ल् 1-3-2, 1-3-3
= भू + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + जुस् 3-4-108, जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= भू + उस् 1-3-7, 1-3-4
= भू + यासुट् उस् 3-4-103, 1-1-46 = भू + यास् उस् 1-3-3
= भू + शप् + यास् उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + यास् उस् 7-3-84 = भो + अ + यास् उस् 1-3-3, 1-3-8
= भव यास् उस् 6-1-78 = भव इय् उस् 7-2-80 = भवेयुस् 6-1-87 = भवेयुः 8-2-66, 8-3-15

318) 6-4-72 आडजादीनाम्

वृत्तिः अजादेरङ्गस्‍याऽऽट् लुँङ्लँङ्लृँङ्क्षु । When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment.

उदाहरणम् – आतत् (√अत्-धातुः, लँङ्, प्रथम-पुरुषः, एकवचनम्)
अत् + लँङ् 3-2-111 = अत् + ल् 1-3-2, 1-3-3
= अत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अत् + ति 1-3-3 = अत् + त् 3-4-100
= अत् + शप् + त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अत् + अ + त् 1-3-3, 1-3-8 = आट् अतत् 6-4-72, 1-1-46
= आ अतत् 1-3-3 = आतत् 6-1-90

319) 1-4-10 ह्रस्‍वं लघु

वृत्तिः ह्रस्वमक्षरं लघुसञ्ज्ञं भवति। A short vowel gets the designation ‘लघु’।

320) 1-4-11 संयोगे गुरु

वृत्तिः संयोगे परे ह्रस्‍वं गुरुसञ्ज्ञं स्‍यात् । A short vowel gets the designation ‘गुरु’ when followed by a conjunct consonant (संयोगः)।

321) 1-4-12 दीर्घं च

वृत्तिः दीर्घं चाक्षरं गुरुसञ्ज्ञं भवति। A long vowel also gets the designation ‘गुरु’।

322) 7-3-86 पुगन्तलघूपधस्य च

वृत्तिः पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः । When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

गीतासु उदाहरणम् -यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ||| 12-17||
शोचति (√शुच्-धातुः, लँट् , प्रथम-पुरुषः, एकवचनम्)
शुच् + लँट् 3-2-123 = शुच् + ल् 1-3-2, 1-3-3
= शुच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शुच् + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शुच् + अ + ति 1-3-3, 1-3-8 = शोच् + अ + ति 7-3-86 = शोचति।

323) 6-1-65 णो नः

वृत्तिः धात्‍वादेर्णस्‍य नः । There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।

Note: णोपदेशास्‍तु अनर्द् – नाटि – नाथ् – नाध् – नन्‍द् – नक्‍क – नॄ – नृतः ।
A धातुः is called णोपदेशः if it has an initial णकारः in the धातु-पाठः। Among those verbal roots that are found to begin with a नकार: at the time of usage in the language, only the following eight verbal roots are नोपदेशा: – begin with a नकार: in the धातुपाठ:। (All others are णोपदेशा: – begin with a णकार: in the धातुपाठ:।)
‘नर्द् – नाटि – नाथ् – नाध् – नन्‍द् – नक्‍क – नॄ – नृत्’

324) 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्‍य

वृत्तिः उपसर्गस्‍थान्निमित्तात् परस्‍य णोपदेशस्य धातोर्नस्‍य णः। The नकारः of the धातुः that is णोपदेशः (begins with a णकार: in the धातुपाठ:), gets णकारः as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।

उदाहरणम्:
The धातुः ‘नम्’ is listed in the धातु-पाठः as ‘णमँ प्रह्वत्वे शब्दे च १. ११३६’। Thus it is
णोपदेशः।
√णमँ = नम् 6-1-65, 1-3-2
नम् + लँट् 3-2-123 = नम् + ल् 1-3-2, 1-3-3
= नम् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= नम् + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= नमति 1-3-3, 1-3-8
प्र + नमति = प्रणमति 8-4-14

325) 1-3-5 आदिर्ञिटुडवः
वृत्तिः उपदेशे धातोराद्या एते इतः स्‍युः । The letters ञि, टु or डु occurring at the beginning of a धातुः in the धातु-पाठः get the designation ‘इत्’।

326) 7-1-58 इदितो नुम् धातोः
वृत्तिः इदितो धातोर्नुमागमो भवति । A धातुः which has इकारः as an इत् gets the ‘नुँम्’-आगमः।
उदाहरणम् – Consider the धातु: ‘टुनदिँ समृद्धौ’।
The ‘टु’ at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5. The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2. Therefore this धातुः is an इदित्।
Both the ‘टु’ and the ‘इ’ take लोप: by 1-3-9 तस्य लोपः।

नद् 1-3-5, 1-3-2, 1-3-9 = न नुँम् द् 7-1-58, 1-1-47 = न न् द् 1-3-2, 1-3-3, 1-3-9, 8-3-24, 8-4-58.

327) 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः
वृत्तिः एभ्‍य आयप्रत्‍ययः स्‍यात् स्‍वार्थे । The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.

उदाहरणम् – गोपायति (√गुप्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)

गुप् + आय 3-1-28

Example continued below

328) 3-4-114 आर्धधातुकं शेषः
वृत्तिः तिङि्शद्भ्‍योऽन्‍यो धातोरिति विहितः प्रत्‍यय एतत्‍संज्ञः स्‍यात् । An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्धधातुकम् if it is prescribed in the ‘धातो:’ अधिकार:।

Example continued from above

गुप् + आय = गोप् + आय 3-4-114, 7-3-86 = गोपाय

Example continued below

329) 3-1-32 सनाद्यन्ता धातवः
वृत्तिः सनादयः कमेर्णिङन्‍ताः प्रत्‍यया अन्‍ते येषां ते धातुसञ्ज्ञकाः । A term ending in an affix, which is prescribed in the section starting from सन् (ref. 3-1-5 गुप्तिज्किद्भ्यः सन्) up to णिङ् (ref. 3-1-30 कमेर्णिङ्), gets the designation of ‘धातु:’ (verbal root.)
Note: सन्, क्यच्, काम्यच्, क्यङ्, क्यष्, क्विप्* (only the क्विप् which is prescribed by the वार्त्तिकम् ‘सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः’ under the सूत्रम् 3-1-10 उपमानादाचारे), णिच्, यङ्, यक्, आय, ईयङ् and णिङ् are the twelve affixes that are called सनादयः।

Example continued from above

By 3-1-32, गोपाय gets धातु-सञ्ज्ञा। Now we can add the लकाराः लँट् etc. to the गोपाय-धातुः।

गोपाय + लँट् 3-2-123 = गोपाय + ल् 1-3-2, 1-3-3
= गोपाय + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गोपाय + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = गोपाय + अ + ति 1-3-3, 1-3-8 = गोपायति 6-1-97

330) 3-1-70 वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुटि-लषः
वृत्तिः एभ्‍यः श्‍यन्‍वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्। The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68.

उदाहरणम् – क्राम्‍यति (√क्रम्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)

क्रम् + लँट् 3-2-123 = क्रम् + ल् 1-3-2, 1-3-3 = क्रम् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= क्रम् + श्यन् + तिप् 3-1-70, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = क्रम् + य + ति 1-3-3, 1-3-8

Example continued below

331) 7-3-76 क्रमः परस्मैपदेषु।

वृत्तिः क्रमो दीर्घः परस्‍मैपदे शिति। The vowel (the letter ‘अ’) of the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is elongated when followed by a शित् affix, which itself is followed by a परस्मैपदम् affix.

Example continued from above
क्रम् + य + ति = क्राम्‍यति 7-3-76

In the case where the श्यन्-प्रत्यय: is not used, the default शप्-प्रत्यय: is used by 3-1-68, giving the form क्रामति।

332) 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः
वृत्तिः पादीनां पिबादयः स्‍युरित्‍सञ्ज्ञकशकारादौ प्रत्‍यये परे । When followed by an affix which begins with the letter ‘श्’ as a इत्, the verbal roots √पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८), √दा (दाण् दाने १. १०७९), √दृश् (दृशिँर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) are substituted by ‘पिब’, ‘जिघ्र’, ‘धम’, ‘तिष्ठ’, ‘मन’, ‘यच्छ’, ‘पश्य’, ‘ऋच्छ’, ‘धौ’, ‘शीय’ and ‘सीद’ respectively.
Note: पिबादेशोऽदन्तस्तेन न गुणः। The substitute ‘पिब’ (in place of ‘पा’) is actually ending in the letter ‘अ’। (This letter ‘अ’ is not उच्चारणार्थ:।) So the उपधा (penultimate letter) in ‘पिब’ is the letter ‘ब्’ and not the letter ‘इ’। Thus 7-3-86 (which requires a लघूपधा) cannot do the गुणादेश: in place of the letter ‘इ’।
धातुः आदेशः उदाहरणम्
(१) √पा (पा पाने १. १०७४) पिब पिबति
(२) √घ्रा (घ्रा गन्धोपादाने १. १०७५) जिघ्र जिघ्रति
(३) √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६) धम धमति
(४) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) तिष्ठ तिष्ठति
(५) √म्ना (म्ना अभ्यासे १. १०७८ ) मन मनति
(६) √दाण् (दाण् दाने १. १०७९) यच्छ यच्छति
(७) √दृश् (दृशिँर् प्रेक्षणे १. ११४३) पश्य पश्यति
(८) √ऋ (ऋ गतिप्रापणयोः १. १०८६) ऋच्छ ऋच्छति
(९) √सृ (सृ गतौ १. १०८५) धौ धावति
(१०) √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) शीय शीयते
(११) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) सीद सीदति

उदाहरणम् – पिबति (√पा-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)

पा + लँट् 3-2-123 = पा + ल् 1-3-2, 1-3-3
= पा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पा + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = पिब + शप् + तिप् 7-3-78, 1-3-10, 1-1-55 = पिब + अ + ति 1-3-3, 1-3-8 (Note: 7-3-86 does not apply because the उपधा of the अङ्गम् ‘पिब’ is the letter ‘ब्’ and not the letter ‘इ’) = पिबति 6-1-97

333) 3-1-74 श्रुवः शृ च ।
वृत्तिः श्रुवः ‘शृ’ इत्‍यादेशः स्‍यात् श्‍नुप्रत्‍ययश्‍च शब्विषये। The श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, ‘श्रु’ takes the substitution ‘शृ’।
Note: This सूत्रम् is an अपवाद: for 3-1-68 कर्तरि शप्‌।

गीतासु उदाहरणम् – आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्‌ || 2-29||
शृणोति (√श्रु-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3 = श्रु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + ति 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + ति 1-3-8.

Example continued below

334) 1-2-4 सार्वधातुकमपित्
वृत्तिः अपित्‍सार्वधातुकं ङिद्वत् । A सार्वधातुक-प्रत्यय: which does not have पकारः as an इत् becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।

335) 1-1-5 क्क्ङिति च
वृत्तिः गित्‍किन्‍ङिन्निमित्ते इग्‍लक्षणे गुणवृद्धी न स्‍तः । An affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel (reference 1-1-3 इको गुणवृद्धी)।

Example continued from above:

शृ + नु + ति
The प्रत्यय: ‘नु’ is ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of ‘शृ’
= शृ + नो + ति 7-3-84 = शृणोति (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

द्वितीयम् उदाहरणम्।

शृणुतः (√श्रु-धातुः, लँट्, प्रथम-पुरुषः, द्विवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3 = श्रु + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-4, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + तस् 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + तस् 1-3-8. Both ‘नु’ as well as ‘तस्’ are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of ‘शृ’ as well as the उकार: of ‘नु’।
= शृणुतः 8-2-66, 8-3-15, (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

336) 6-4-87 हुश्नुवोः सार्वधातुके
वृत्तिः जुहोते: श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्‍यादजादौ सार्वधातुके। The वकारः is the replacement for उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
i) a conjunct consonant does not precede the उकारः।
ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।
Note: The यण्-आदेश: prescribed by this सूत्रम् is an अपवाद: for the उवँङ्-आदेश: that would have otherwise been done by 6-4-77.

उदाहरणम् – शृण्‍वन्‍ति (√श्रु-धातुः, लँट्, प्रथम-पुरुषः, बहुवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3 = श्रु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + झि 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + झि 1-3-8
Both ‘नु’ as well as ‘झि’ are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of ‘शृ’ as well as the उकार: of ‘नु’।
= शृ + नु + अन्ति 7-1-3
= शृ + न् व् + अन्‍ति 6-4-87 = शृण्‍वन्‍ति (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)

337) 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः
वृत्तिः असंयोगपूर्वस्‍य प्रत्‍ययोकारस्‍य लोपो वा म्‍वोः परयोः। The उकारः belonging to an affix and not preceded by a conjunct consonant is elided optionally, if followed by a मकारः or वकारः।

उदाहरणम् – शृणुवः/शृण्‍वः (√श्रु-धातुः, लँट्, उत्तम-पुरुषः, द्विवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3
= श्रु + वस् 3-4-78, 1-4-101, 1-4-102, 1-4-107, वस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + वस् 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + वस् 1-3-8, 1-3-4
Both ‘नु’ as well as ‘वस्’ are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of ‘शृ’ as well as the उकार: of ‘नु’।
= शृनुवस्/ शृन्वस् 6-4-107, 1-1-52 = शृनुवः/शृन्वः 8-2-66, 8-3-15 = शृणुवः/शृण्‍वः (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)

338) 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌
वृत्तिः असंयोगपूर्वात्‍प्रत्‍ययोतो हेर्लुक्। The हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.

उदाहरणम् – शृणु (√श्रु-धातुः, लोँट्, मध्यम-पुरुषः, एकवचनम्)
श्रु + लोँट् = श्रु + ल् 1-3-2, 1-3-3
= श्रु + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= श्रु + सि 1-3-3
= श्रु + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= शृ + श्नु + हि 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + नु + हि 1-3-8
Both ‘नु’ as well as ‘हि’ (which is अपित् by 3-4-87) are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of ‘शृ’ as well as the उकार: of ‘नु’।
= शृनु 6-4-106 = शृणु (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)

339) 6-1-96 उस्यपदान्तात्‌
वृत्तिः अपदान्‍तादवर्णादुसि परे पररूपमेकादेशः। In place of the preceding अवर्ण: (अकार:/आकार:), which is not at the end of a पदम्, and the following उकार: of the उस्-प्रत्यय:, there shall be a single substitute which is the latter (उकार:)।

उदाहरणम् – शृणुयुः (√श्रु-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, बहुवचनम्)
श्रु + लिङ् 3-3-161 = श्रु + ल् 1-3-2, 1-3-3
= श्रु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= श्रु + जुस् 3-4-108, जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= श्रु + उस् 1-3-7, 1-3-4
= श्रु + यासुट् उस् 3-4-103, 1-1-46 = श्रु + यास् उस् 1-3-3
= शृ + श्नु + यास् उस् 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + नु + यास् उस् 1-3-8
Now ‘नु’ is ङिद्वत् by 1-2-4 and ‘यास् उस्’ is ङित् by 3-4-103. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of ‘शृ’ as well as the उकार: of ‘नु’।
= शृ + नु + या उस् 7-2-79
= शृ + नु + युस् 6-1-96
= शृनुयु: 8-2-66, 8-3-15 = शृणुयु: (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)

340) 7-3-77 इषुगमियमां छः
वृत्तिः एषां छः स्‍याच्छिति। When followed by an affix which begins with the letter ‘श्’ as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets the letter ‘छ्’ as replacement.

गीतासु उदाहरणम् – अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। 6-37 ।।
गच्छति (√गम्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
गम् + लँट् 3-2-123 = गम् + ल् 1-3-2, 1-3-3
= गम् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गम् + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गम् + अ + ति 1-3-3, 1-3-8 = गछ् + अ + ति 7-3-77, 1-1-52

Example continued below

341) 6-1-73 छे च
वृत्तिः ह्रस्‍वस्‍य छे तुक् । A short vowel (ह्रस्वः) gets the तुँक् augment when the letter ‘छ्’ follows in संहितायाम्।

Example continued from above

ग छ् + अ + ति = ग तुँक् छ् + अति 6-1-73, 1-1-46 = ग त् छ ति 1-3-2, 1-3-3 = गच्छति 8-4-40

342) 3-4-79 टित आत्मनेपदानां टेरे

वृत्तिः टितो लस्‍यात्‍मनेपदानां टेरेत्‍वम् । The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
Note: The टि-सञ्ज्ञा is defined by 1-1-64 अचोऽन्त्यादि टि।

उदाहरणम् – एधते (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
The ending अकारः of the धातुः-√एध् has a अनुदात्त-स्वरः। As per 1-3-12 अनुदात्तङित आत्मनेपदम्, √एध्-धातुः will get आत्मनेपद-प्रत्ययाः।
एध् + लँट् 3-2-123 = एध् + ल् 1-3-2, 1-3-3
= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ते 3-4-79 = एध् + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ते 1-3-3, 1-3-8 = एधते

343) 7-2-81 आतो ङितः

वृत्तिः अतः परस्‍य ङितामाकारस्‍य इय् स्‍यात् । The आकारः of a ङित्-प्रत्ययः (a प्रत्यय: which has ङकार: as a इत्) which follows an अङ्गम् ending in अकारः, is replaced by ‘इय्’।

उदाहरणम् – एधेते (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
एध् + लँट् 3-2-123 = एध् + ल् 1-3-2, 1-3-3
= एध् + आताम् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, आताम् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + आते 3-4-79
= एध् + शप् + आते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + आते 1-3-3, 1-3-8
= एध + इय् ते 7-2-81 (since आताम् has सार्वधातुक-सञ्ज्ञा and is not a पित्, it is ङिद्वत् by 1-2-4)
= एध + इ ते 6-1-66 = एधेते 6-1-87

344) 3-4-80 थासस्से

वृत्तिः टितो लस्‍य थासः से स्‍यात् । The affix ‘थास्’ which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets ‘से’ as the replacement.

उदाहरणम् – एधसे (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
एध् + लँट् 3-2-123 = एध् + ल् 1-3-2, 1-3-3
= एध् + थास् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, थास् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + से 3-4-80, 1-1-55, से also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + शप् + से 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + से 1-3-3, 1-3-8 = एधसे

345) 3-4-90 आमेतः

वृत्तिः लोँट एकारस्‍याम् स्‍यात् । The एकार: of लोँट् is replaced by ‘आम्’।

उदाहरणम् – एधताम् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ते 3-4-79 = एध् + ताम् 3-4-90 = एध् + शप् + ताम् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ताम् 1-3-3, 1-3-8 = एधताम्

346) 3-4-91 सवाभ्यां वामौ
वृत्तिः सवाभ्‍यां परस्‍य लोडेतः क्रमाद् वाऽमौ स्‍तः । The letter ‘ए’ of लोँट् which follows the letter ‘स्’ or ‘व्’ is replaced by ‘व’ and ‘अम्’ respectively.

उदाहरणम् – एधस्व (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + थास् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, थास् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + से 3-4-80, 1-1-55, से also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + स्व 3-4-91 = एध् + शप् + स्व 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + स्व 1-3-3, 1-3-8 = एधस्व

एधध्वम् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + ध्वम् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, 1-3-4, ध्वम् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ध्वे 3-4-79 = एध् + ध्वम् 3-4-91
= एध् + शप् + ध्वम् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ध्वम् 1-3-3, 1-3-8 = एधध्वम्

347) 3-4-93 एत ऐ

वृत्तिः लोँडुत्तमस्‍य एत ऐ स्‍यात् । The एकार: of लोँट् in उत्तम-पुरुषः is replaced by ऐकारः ।

उदाहरणम् – एधै (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + इट् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-107, इट् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + इ 1-3-3 = एध् + ए 3-4-79 = एध् + ऐ 3-4-93
= एध् + आट् ऐ 3-4-92, 1-1-46 = एध् + आ ऐ 1-3-3 = एध् + ऐ 6-1-90
= एध् + शप् + ऐ 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ऐ 1-3-3, 1-3-8 = एधै 6-1-88

348) 3-4-102 लिङस्सीयुट्

वृत्तिः लिङादेशानां सीयुडागमो भवति । The affixes of लिँङ् get सीयुट् as the augment.
Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।

उदाहरणम् – एधेत (√एध् – एधँ वृद्धौ धातु-पाठः १. २), विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
एध् + लिँङ् 3-3-161 = एध् + ल् 1-3-2, 1-3-3
= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + सीयुट् त 3-4-102, 1-1-46 = एध् + सीय् त 1-3-3, उकारः before the टकारः is उच्चारणार्थ:
= एध् + शप् + सीय् त 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + सीय् त 1-3-3, 1-3-8 = एध् + अ + ई य् त 7-2-79 = एध् + अ + ई त 6-1-66
= एधेत 6-1-87

349) 3-4-105 झस्य रन्

वृत्तिः लिँङो झस्‍य रन् स्‍यात् । The affix ‘झ’ of लिँङ् is replaced by ‘रन्’।

उदाहरणम् – एधेरन् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
एध् + लिँङ् 3-3-161 = एध् + ल् 1-3-2, 1-3-3
= एध् + झ 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, झ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + रन् 3-4-105, 1-1-55, 1-3-4, रन् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + सीयुट् रन् 3-4-102, 1-1-46 = एध् + सीय् रन् 1-3-3, उकारः before the टकारः is उच्चारणार्थ:
= एध् + शप् + सीय् रन् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + सीय् रन् 1-3-3, 1-3-8 = एध् + अ + ई य् रन् 7-2-79 = एध् + अ + ई रन् 6-1-66
= एधेरन् 6-1-87

350) 3-4-106 इटोऽत्‌

वृत्तिः लिँङादेशस्‍य इटोऽत्‍स्‍यात् । The affix इट् of लिँङ् is replaced by अकार:।

उदाहरणम् – एधेय (√एध् – एधँ वृद्धौ धातु-पाठः १. २), विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
एध् + लिँङ् 3-3-161 = एध् + ल् 1-3-2, 1-3-3
= एध् + इट् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-107, इट् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ 3-4-106 = एध् + सीयुट् अ 3-4-102, 1-1-46
= एध् + सीय् अ 1-3-3, उकारः before the टकारः is उच्चारणार्थ:
= एध् + शप् + सीय् अ 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + सीय् अ 1-3-3, 1-3-8 = एध् + अ + ईय् अ 7-2-79 = एधेय 6-1-87

351) 1-3-13 भावकर्मणोः

वृत्तिः लस्‍यात्‍मनेपदम् । When denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:।

उदाहरणम् – पठ्यते (√पठ् भ्वादि-गणः, पठँ व्यक्तायां वाचि १. ३८१), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
पठ् + लँट् 3-4-69, 3-2-123 = पठ् + ल् 1-3-2, 1-3-3
= पठ् + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = पठ् + ते 3-4-79

Example continued below.

352) 3-1-67 सार्वधातुके यक्

वृत्तिः धातोर्यक् भावकर्मवाचिनि सार्वधातुके । The यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।

Example continued from above
पठ् + ते = पठ् + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 = पठ्यते 1-3-3

353) 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः
वृत्तिः अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

उदाहरणम् – श्रूयते (√श्रु भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
श्रु + लँट् 3-4-69, 3-2-123 = श्रु + ल् 1-3-2, 1-3-3
= श्रु + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = श्रु + ते 3-4-79
= श्रु + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114. Since यक् is a कित्, 1-1-5 prevents 7-3-84 from doing a गुणादेश: in place of the ending उकार: of the अङ्गम्।
= श्रु + य + ते 1-3-3= श्रू + य + ते 7-4-25 = श्रूयते

354) 7-4-28 रिङ् शयग्लिङ्क्षु

वृत्तिः शे यकि यादावार्धधातुके लिँङि च ऋतो रिङ् आदेशः स्यात् । The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
1. श-प्रत्यय:
2. यक्-प्रत्यय:
3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्।

Note: रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न । 7-4-25 is not applied after applying 7-4-28 for the following reason –
In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)

उदाहरणम् – क्रियते (√कृ, तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
कृ + लँट् 3-4-69, 3-2-123 = कृ + ल् 1-3-2, 1-3-3
= कृ + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = कृ + ते 3-4-79
= कृ + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114. Since यक् is a कित्, 1-1-5 prevents 7-3-84 from doing a गुणादेश: in place of the ending ऋकार: of the अङ्गम्।
= कृ + य + ते 1-3-3 = क् रिङ् + य + ते 7-4-28, 1-1-53 = क्रि + य + ते 1-3-3 = क्रियते

355) 6-1-64 धात्वादेः षः सः

वृत्तिः धातोरादेः षकारस्य स्थाने सकारादेशो भवति । The letter ‘स्’ is substituted in place of the initial letter ‘ष्’ of a verbal root in the धातु-पाठः।

गीतासु उदाहरणम् v1-29 – सीदन्ति (√सद्, षद्ऌँ विशरणगत्यवसादनेषु १. ९९०), लँट्, कर्तरि प्रयोगः, बहुवचनम्।
षद्ऌँ = √सद् 6-1-64, 1-3-2

सद् + लँट् 3-4-69, 3-2-123 = सद् + ल् 1-3-2, 1-3-3
= सद् + झि 3-4-78, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= सद् + शप् + झि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = सीद + शप् + झि 7-3-78
= सीद + अ + झि 1-3-3, 1-3-8 = सीद + झि 6-1-97 = सीद + अन्त् इ 7-1-3 = सीदन्ति 6-1-97

356) 6-1-15 वचिस्वपियजादीनां किति

वृत्तिः वचिस्‍वप्‍योर्यजादीनां च सम्प्रसारणं स्‍यात् किति । The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

गीतासु उदाहरणम् v6-8 – उच्यते (√वच्, अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
वच् + लँट् 3-4-69, 3-2-123 = वच् + ल् 1-3-2, 1-3-3
= वच् + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, ‘त’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = वच् + ते 3-4-79
= वच् + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= वच् + य + ते 1-3-3 = व् अ च् + य + ते = उ अ च् + य + ते 6-1-15, 1-1-45 = उच्यते 6-1-108

357) 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

वृत्तिः एषां सम्‍प्रसारणं स्‍यात्‍किति ङिति च । The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

उदाहरणम् – गृह्यते (√ग्रह्, क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९. ७१), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
ग्रह् + लँट् 3-4-69, 3-2-123 = ग्रह् + ल् 1-3-2, 1-3-3
= ग्रह् + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, ‘त’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = ग्रह् + ते 3-4-79
= ग्रह् + यक् + ते 3-1-67, ‘यक्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= ग्रह् + य + ते 1-3-3 = ग् र् अ ह् + य + ते = ग् ऋ अ ह् + य + ते 6-1-16, 1-1-45 = गृह्यते 6-1-108

358) 1-1-20 दाधा घ्वदाप्

वृत्तिः दारूपा धारूपाश्‍च धातवो घुसञ्ज्ञाः स्‍युर्दाप्‍दैपौ विना। The verbal roots having the form ‘दा’ or ‘धा’, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।

Note : The following 6 roots have the घु-सञ्ज्ञा । √दा [दाण् दाने १. १०७९] , √दा [डुदाञ् दाने ३. १०], √दो [दो अवखण्डने ४. ४३], √दे [देङ् रक्षणे १. १११७], √धा [डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११], √धे [धेट् पाने १. १०५०] ।

The following verse illustrates this…
देङ्-दाणौ दो-डुदाञौ च, धेट्-डुधाञावुभावपि ।
पाणिनीये महातन्त्रे, प्रोक्ता घुसञ्ज्ञका अमी ।।

359) 6-4-66 घुमास्थागापाजहातिसां हलि

वृत्तिः एषामात ईत्‍स्‍याद्धलादौ क्ङित्‍यार्धधातुके। The आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

गीतासु उदाहरणम् v17-20 – दीयते (√दा, जुहोत्यादि-गण:, डुदाञ् दाने, धातु-पाठः # ३. १०), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्। This धातु: has the घु-सञ्ज्ञा by 1-1-20.
दा + लँट् 3-4-69, 3-2-123 = दा + ल् 1-3-2, 1-3-3
= दा + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = दा + ते 3-4-79
= दा + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= दा + य + ते 1-3-3 = दीयते 6-4-66

360) 3-1-30 कमेर्णिङ्

वृत्तिः स्‍वार्थे । The affix णिङ् comes after the धातुः √कम् (कमुँ कान्तौ १. ५११)।

उदाहरणम् – कामयते (√कम्, भ्वादि-गणः, कमुँ कान्तौ, धातु-पाठः #१. ५११) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

कमुँ + णिङ् 3-1-30 = कम् + इ 1-3-2, 1-3-3, 1-3-7

Example continued below.

361) 7-2-116 अत उपधायाः

वृत्तिः उपधाया अतो वृद्धिः स्‍यात् ञिति णिति च प्रत्‍यये परे । A penultimate (उपधा) letter ‘अ’ of a अङ्गम् (base) gets वृद्धिः (ref. 1-1-1) as the substitute when followed by an affix which is a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्)।

continued from above…
कम् + इ = काम् + इ 7-2-116 = कामि

‘कामि’ gets धातु-सञ्ज्ञा by 3-1-32.
ङित्त्वात्तङ् ।
Since the णिङ्-प्रत्यय: has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, ‘कामि’ will get आत्मनेपद-प्रत्ययाः।

कामि + लँट् 3-2-123 = कामि + ल् 1-3-2, 1-3-3
= कामि + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = कामि + ते 3-4-79
= कामि + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कामि + अ + ते 1-3-3, 1-3-8 = कामे + अ + ते 7-3-84 = कामयते 6-1-78

362) 8-2-19 उपसर्गस्यायतौ

वृत्तिः अयतिपरस्‍योपसर्गस्‍य यो रेफस्‍तस्‍य लत्‍वं स्‍यात् । The रेफः of a उपसर्गः gets लकारः as the replacement when the उपसर्गः is followed by the धातुः √अय् (अयँ- [गतौ]१. ५४६)।

उदाहरणम् – प्लायते [उपसर्गः ‘प्र’ + अयते]
अयते (√अय्, भ्वादि-गणः, अयँ- [गतौ] १. ५४६) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The form अयते is derived from the धातुः √अय् similar to एधते (√एध्-धातु:)।

Then with the उपसर्ग: ‘प्र’ we get –
प्र + अयते 1-4-59 = प्रायते 6-1-101 = प्लायते 8-2-19

Similarly with the उपसर्ग: ‘परा’ we get –
परा + अयते 1-4-59 = परायते 6-1-101 = पलायते 8-2-19

363) 2-4-72 अदिप्रभृतिभ्यः शपः
वृत्तिः अदिप्रभृतिभ्यः उत्तरस्य शपः लुक् भवति । The affix ‘शप्’ takes the ‘लुक्’ elision when following a verbal root belonging to the अदादि-गणः।

उदाहरणम् – अत्ति (√अद्, अदादि-गणः, अदँ भक्षणे, धातु-पाठः #२. १) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The ending उकारः of the धातुः-√अद् has a उदात्त-स्वरः। Thus the √अद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अद्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

अद् + लँट् 3-2-123 = अद् + ल् 1-3-2, 1-3-3
= अद् + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + ति 1-3-3 = अद् + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + ति 2-4-72 = अत्ति 8-4-55

364) 6-4-101 हुझल्भ्यो हेर्धिः

वृत्तिः होर्झलन्‍तेभ्‍यश्‍च हेर्धिः स्‍यात्। The ‘हि’ of लोँट् gets ‘धि’ as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।

उदाहरणम् – अद्धि (√अद्, अदादि-गणः, अदँ भक्षणे, धातु-पाठः #२. १) लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

अद् + लोँट् 3-3-162 = अद् + ल् 1-3-2, 1-3-3
= अद् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + सि 1-3-3 = अद् + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= अद् + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = अद् + हि 2-4-72
= अद्धि 6-4-101

365) 7-3-100 अदः सर्वेषाम्

वृत्तिः अदः परस्‍यापृक्तसार्वधातुकस्‍य अट् स्‍यात्‍सर्वमतेन । In the opinion of all the teachers, a सार्वधातुक-प्रत्ययः that is अपृक्त: (ref. 1-2-41) takes the अट्-आगमः when it follows the verbal root √अद् (अदँ भक्षणे २. १) ।

उदाहरणम् – आदत् (√अद्, अदादि-गणः, अदँ भक्षणे, धातु-पाठः #२. १) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अद् + लँङ् 3-2-111 = अद् + ल् 1-3-2, 1-3-3
= अद् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + ति 1-3-3 = अद् + त् 3-4-100
= अद् + शप् + त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = अद् + त् 2-4-72 = अद् + अट् त् 7-3-100, 1-1-46
= अद् + अ त् 1-3-3 = आट् अदत् 6-4-72, 1-1-46 = आ अदत् 1-3-3 = आदत् 6-1-90

July 23rd 2011

366) वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्। (under 3-3-108)
The affix ‘इक्’ as also the affix ‘श्तिप्’ may be used by पाणिनि: to make reference to a धातु: (verbal root.)

उदाहरणम् – in 2-4-72 अदिप्रभृतिभ्यः शपः, पाणिनि: has used ‘अदि’ to refer to √अद् (अदँ भक्षणे, धातु-पाठः #२. १)।
अद् + इक् 3-3-108 वार्त्तिकम्
= अदि 1-3-3

उदाहरणम् – in 8-2-19 उपसर्गस्यायतौ, पाणिनि: has used ‘अयति’ to refer to √अय् (अयँ- [गतौ] १. ५४६)। Note: अयतौ is सप्तमी-एकवचनम् of the प्रातिपदिकम् ‘अयति’।
अय् + श्तिप् 3-3-108 वार्त्तिकम्। श्तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अय् + शप् + श्तिप् 3-1-68
= अय् + अ + ति 1-3-8, 1-3-3
= अयति
Note: The use of ‘श्तिप्’ to refer to a धातु: does not necessarily imply that the धातु: being referred to is परस्मैपदी। √अय् (अयँ- [गतौ] १. ५४६) is आत्मनेपदी।

367) 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

वृत्तिः अनुनासिकान्‍तानामेषां वनतेश्‍च लोपः स्‍याज्‍झलादौ किति ङिति परे । There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots** belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।

Note: * सिद्धान्त-कौमुदी – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

**The following eight roots belonging to तनादि-गणः are subject to this rule:
√तन् (तनुँ विस्तारे ८. १), √क्षण् (क्षणुँ हिंसायाम् ८. ३), √क्षिण् (क्षिणुँ [हिंसायाम्]च ८. ४), √ऋण् (ऋणुँ गतौ ८. ५), √तृण् (तृणुँ अदने ८. ६), √घृण् (घृणुँ दीप्तौ ८. ७), √वन् (वनुँ याचने ८. ८) and √मन् (मनुँ अवबोधने ८. ९)।

उदाहरणम् – हतः (√हन्, अदादि-गणः, हनँ हिंसागत्योः धातु-पाठः #२. २ ) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

हन् + लँट् 3-4-69, 3-2-123
= हन् + ल् 1-3-2, 1-3-3 = हन् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + शप् + तस् 3-1-68, 1-3-4 = हन् + तस् 2-4-72
= ह + तस् 6-4-37 (तस् is not a पित् and therefore it is ङिद्वत् by 1-2-4) = हतः 8-2-66, 8-3-15

368) 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि

वृत्तिः एषामुपधाया लोपोऽजादौ क्ङिति न त्‍वङि। The उपधा (penultimate letter – ref. 1-1-65 अलोऽन्त्यात् पूर्व उपधा) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः (affix beginning with a vowel) which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्) with the exclusion of the affix ‘अङ्’।
उदाहरणम् – घ्नन्ति (√हन्, अदादि-गणः, हनँ हिंसागत्योः धातु-पाठः #२. २ ) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

हन् + लँट् 3-4-69, 3-2-123
= हन् + ल् 1-3-2, 1-3-3 = हन् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + शप् + झि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = हन् + झि 2-4-72
= हन् + अन्ति 7-1-3 = ह् न् + अन्ति 6-4-98 (झि is not a पित् and therefore it is ङिद्वत् by 1-2-4) = घ्नन्ति 7-3-54

369) 6-4-36 हन्तेर्जः

वृत्तिः हौ परे। When followed by the हि-प्रत्ययः, ‘हन्’ gets ‘ज’ as the replacement.

उदाहरणम् – जहि (√हन्, अदादि-गणः, हनँ हिंसागत्योः धातु-पाठः #२. २) लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

हन् + लोँट् 3-3-162 = हन् + ल् 1-3-2, 1-3-3 = हन् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + सि 1-3-3 = हन् + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= हन् + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = हन् + हि 2-4-72 = जहि 6-4-36, 1-1-55

Example continued below.

370) 6-4-22 असिद्धवदत्राभात्‌

वृत्तिः इत ऊर्ध्वमापादसमाप्‍तेराभीयम्, समानाश्रये तस्‍मिन्‍कर्तव्‍ये तदसिद्धम् । A आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the भस्य-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter. When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.

Example continued from above.

जहि । Now by 6-4-105 अतो हेः, the हि-प्रत्ययः should have taken elision. Since both 6-4-36 and 6-4-105 belong to the अधिकारः of 6-4-22 असिद्धवदत्राभात्‌, the ज-आदेश: that was done by 6-4-36 is not seen by 6-4-105. Only हन् is seen by 6-4-105 and therefore there is no elision of the हि-प्रत्ययः here and the form remains as जहि।
Note: Both 6-4-36 and 6-4-105 prescribe an operation that involves the हि-प्रत्यय:। Since they are both based on a common element, 6-4-22 comes into effect.

In आशीर्लोँट् –
हन् + लोँट् (आशिषि) 3-3-173 = हन् + ल् 1-3-2, 1-3-3
= हन् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + सि 1-3-3 = हन् + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= हन् + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = हन् + हि 2-4-72 = हन् + तातङ् 7-1-35, 1-1-55 (Note: 7-1-35 is a नित्यकार्यम् (an invariable rule) and hence it has to be given a chance to apply first – before 6-4-36 or 6-4-37.)
= हन् + तात् (1-3-3, the अकारः before the ङकारः is उच्चारणार्थः) = हतात् 6-4-37 (Note: 6-4-37 is a परकार्यम् (a later rule in the अष्टाध्यायी) compared to 6-4-36. Therefore 6-4-36 was set aside in favor of 6-4-37.)

371) 7-3-89 उतो वृद्धिर्लुकि हलि
वृत्तिः लुग्‍विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्‍वभ्‍यस्‍तस्‍य । A root ending in ह्रस्व-उकारः whose विकरणः has taken लुक् (elision) gets वृद्धिः as the आदेशः when followed by a हलादि-सार्वधातुक-प्रत्ययः (a सार्वधातुक-प्रत्ययः beginning with a consonant) which is a पित् (has पकार: as a इत्), provided there is no reduplication (अभ्यासः)।

उदाहरणम् – यौति (√यु, अदादि-गणः, यु मिश्रेणे [अमिश्रणे च], धातु-पाठः #२. २७ ) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The √यु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √यु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

यु + लँट् 3-2-123 = यु + ल् 1-3-2, 1-3-3
= यु + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= यु + ति 1-3-3 = यु + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= यु + ति 2-4-72 = यौति 7-3-89

372) महाभाष्यम् – पिच्च ङिन्न, ङिच्च पिन्न।

उदाहरणम् – युतात् (√यु, अदादि-गणः, यु मिश्रेणे [अमिश्रणे च], धातु-पाठः #२. २७) लोँट् (आशिषि), कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

यु + लोँट् (आशिषि) 3-3-173 = यु + ल् 1-3-2, 1-3-3
= यु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= यु + ति 1-3-3 = यु + तु 3-4-86
= यु + शप् + तु 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = यु + तु 2-4-72
= यु + तातङ् 7-1-35, 1-1-55 = युतात् 1-3-3

The तातङ्-प्रत्ययः is a ङित्। By स्थानिवद्-भावः (ref. 1-1-56), ‘तातङ्’ (which has come in place of the पित्-प्रत्यय: ‘तिप्’) inherits the पित्त्वम् (the status of being a पित्) from the तिप्-प्रत्यय:। Thus the conditions for applying 7-3-89 are satisfied and the ending उकार: of the अङ्गम् ‘यु’ would take वृद्धि:। But as per the महाभाष्यम् – पिच्च ङिन्न, ङिच्च पिन्न – that which is a पित् cannot be a ङित् at the same time and that which is a ङित् cannot be a पित् at the same time. ‘तातङ्’ has been specifically made a ङित् by पाणिनि: by putting the ङकार: as an इत्। So it is साक्षात् ङित्। On the other hand the पित्त्वम् was inherited by स्थानिवतद्-भावः। The ङित्त्वम् which is साक्षात् has greater force and it negates the पित्त्वम्। So now 7-3-89 (which requires the प्रत्यय: to be पित्) cannot apply and hence there is no वृद्धि: for the उकार: of ‘यु’।

373) 3-4-111 लङः शाकटायनस्यैव

वृत्तिः आदन्‍तात्‍परस्‍य लङो झेर्जुस् वा स्‍यात्। Following a verbal root ending in a आकारः, the affix ‘झि’ of लँङ् is optionally replaced by ‘जुस्’।

उदाहरणम् – अयुः (√या, अदादि-गणः, या प्रापणे, धातु-पाठः #२. ४४) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

The √या-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √या-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

या + लँङ् 3-2-111 = या + ल् 1-3-2, 1-3-3
= या + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= या + जुस् 3-4-111 = या + उस् 1-3-7, 1-3-4
= या + शप् + उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = या + उस् 2-4-72
= युस् 6-1-96 = अट् युस् 6-4-71, 1-1-46 = अ युस् 1-3-3 = अयु: 8-2-66, 8-3-15

The ‘जुस्’-आदेश: prescribed by 3-4-111 is optional because it is only in the opinion of the teacher शाकटायन:। In the opinion of the other teachers, there is no ‘जुस्’-आदेश: and we get the alternate (usual) form अयान् as follows:
अयान् (√या, अदादि-गणः, या प्रापणे, धातु-पाठः #२. ४४) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

या + लँङ् 3-2-111 = या + ल् 1-3-2, 1-3-3
= या + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= या + झ् 3-4-100 = या + शप् + झ् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= या + झ् 2-4-72 = या + अन्त् 7-1-3 = यान्त् 6-1-101 = अट् यान्त् 6-4-71, 1-1-46 = अ यान्त् 1-3-3
= अयान् 8-2-23

374) 3-4-83 विदो लटो वा

वृत्तिः वेत्तेर्लटः परस्‍मैपदानां णलादयो वा स्‍युः। The affixes (‘तिप्’, ‘तस्’ etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes ‘णल्’, ‘अतुस्’ etc., as replacements respectively.
Note: The nine परस्‍मैपद-प्रत्यया: [‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’, ‘मस्’] of लँट् optionally get ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’, ‘म’ as replacements. As per 1-3-10, the substitutions are done respectively.

णल्-पक्षे
उदाहरणम् – वेद (√विद्, अदादि-गणः, विदँ ज्ञाने , धातु-पाठः #२. ५९ ) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
विद् + लँट् 3-2-123 = विद् + ल् 1-3-2, 1-3-3
= विद् + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + णल् 3-4-83, 1-3-10, णल् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 = विद् + अ 1-3-3, 1-3-7
= विद् + शप् + अ 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = विद् + अ 2-4-72 = वेद 7-3-86

णल्-अभावपक्षे
उदाहरणम् – वेत्ति (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९ ) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
विद् + लँट् 3-2-123 = विद् + ल् 1-3-2, 1-3-3
= विद् + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + ति 1-3-3 = विद् + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + ति 2-4-72 = वेद् + ति 7-3-86 = वेत्ति 8-4-55

375) 3-1-41विदाङ्कुर्वन्त्वित्यन्यतरस्याम्

वृत्तिः वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्‍तकरोत्‍यनुप्रयोगश्‍च वा निपात्‍यते। पुरुषवचने न विवक्षिते । When a लोँट् affix follows the verbal root विद् (विदँ ज्ञाने २. ५९), the following set of operations shall be carried out optionally:
i) √विद् gets the आम्-प्रत्ययः
ii) there is no गुणः (by 7-3-86) for the (उपधा) इकार: of √विद् /> iii) the लोँट्-प्रत्ययः takes the लुक् elision
iv)
√कृ (डुकृञ् करणे ८. १०) with its लोँट्-प्रत्यय: is annexed.
This सूत्रम् is not restricted to any particular case of पुरुषः or वचनम्। (This means that this सूत्रम् applies in the case of each of the nine combinations of पुरुषः and वचनम्।)

उदाहरणम् – विदाङ्करोतु (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९ ) लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
विद्+ लोँट् 3-3-162 = विद्+ आम् + कृ + लोँट् 3-1-41
= विदाम् + कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विदाम् + कृ + ति 1-3-3 = विदाम् + कृ + तु 3-4-86

Example continued below…

376) 3-1-79 तनादिकृञ्भ्य उः

वृत्तिः तनादेः कृञश्च उः प्रत्ययः स्यात्। When a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix ‘उ’ is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः।

Note: 3-1-79 is अपवादः to 3-1-68 कर्तरि शप्‌।

Example continued from above
विदाम् + कृ + तु = विदाम् + कृ + उ + तु 3-1-79, ‘उ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= विदाम् + कर् + ओ + तु 7-3-84, 1-1-51 = विदांकरोतु 8-3-23 = विदांकरोतु/विदाङ्करोतु 8-4-59

377) 6-4-110 अत उत्‌ सार्वधातुके

वृत्तिः उप्रत्‍ययान्‍तस्‍य कृञोऽकारस्‍य उः स्‍यात् सार्वधातुके क्ङिति । When √कृ (डुकृञ् करणे ८. १०) ends in the ‘उ’-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।

उदाहरणम् – विदाङ्कुरुतात् (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लोँट् (आशिषि), कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
विद्+ लोँट् (आशिषि) 3-3-173 = विद्+ आम् + कृ + लोँट् 3-1-41
= विदाम् + कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विदाम् + कृ + ति 1-3-3 = विदाम् + कृ + तु 3-4-86
= विदाम् + कृ + उ + तु 3-1-79, ‘उ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114

Optionally तु gets तातङ्-आदेशः
= विदाम् + कृ + उ + तातङ् 7-1-35, 1-1-55
= विदाम् + कृ + उ + तात् 1-3-3
= विदाम् + कर् + उ + तात् 7-3-84, 1-1-51 (Note: Since तातङ् is a ङित्-प्रत्ययः, 1-1-5 stops the गुणादेशः on ‘उ’ which would have been done by 7-3-84.)
= विदाम् + कुरुतात् 6-4-110 = विदांकुरुतात् 8-3-23 = विदांकुरुतात्/विदाङ्कुरुतात् 8-4-59

378) 8-2-77 हलि च

वृत्तिः रेफवान्‍तस्‍य धातोरुपधाया इको दीर्घो हलि । The penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is elongated, when followed by a हल् (consonant.)

उदाहरणम् – विदाङ्कुर्वन्तु (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

विद् + लोँट् 3-3-162 = विद्+ आम् + कृ + लोँट् 3-1-41
= विदाम् + कृ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विदाम् + कृ + झु 3-4-86
= विदाम् + कृ + उ + झु 3-1-79, ‘उ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= विदाम् + कृ + उ + अन्तु 7-1-3
= विदाम् + कर् + उ + अन्तु 7-3-84, 1-1-51 (Note: Since the सार्वधातुक-प्रत्यय: ‘अन्तु’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 stops the गुणादेशः on ‘उ’ which would have been done by 7-3-84.)
= विदाम् + कुर् + उ + अन्तु 6-4-110 = विदाम् + कु र् व् + अन्तु 6-1-77

Example continued below…

379) 8-2-79 न भकुर्छुराम्

वृत्तिः भस्‍य कुर्छुरोश्‍चोपधाया इको दीर्घो न स्‍यात् । The दीर्घादेश: (prescribed by 8-2-77) for the penultimate (उपधा) इक् letter of an अङ्गम् does not take place in the following three cases:
i. The अङ्गम् has the भ-सञ्ज्ञा or
ii. The अङ्गम् is ‘कुर्’ or
iii. The अङ्गम् is ‘छुर्’।
Note: This is a निषेध-सूत्रम् (negation) for 8-2-77.

Example continued from above..
विदाम् + कु र् व् + अन्तु
Now, since the root ‘कुर्’ ends in a रेफः and is followed by a हल् (वकारः), the उपधा ‘उ’ would have been made दीर्घः by 8-2-77. But 8-2-79 stops this operation.

= विदांकुर्वन्तु 8-3-23 = विदांकुर्वन्तु/विदाङ्कुर्वन्तु 8-4-59

380) 3-4-109 सिजभ्यस्तविदिभ्यश्च

वृत्तिः सिचोऽभ्यस्ताद् विदेश्च परस्य ङित्सम्बन्धिनो झेर्जुस् । There is a substitution of ‘जुस्’ in place of the ‘झि’-प्रत्यय: that has come in place of a ङित्-लकार: (a लकार: which has ङकार: as an इत्) in the following three cases:
i. The ‘झि’-प्रत्यय: follows the ‘सिँच्’-प्रत्यय:
ii. The ‘झि’-प्रत्यय: follows a term that has the अभ्यस्त-सञ्ज्ञा
iii. The ‘झि’-प्रत्यय: follows √विद् (विदँ ज्ञाने, धातु-पाठः #२. ५९)

उदाहरणम् – अविदु: (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

विद् + लँङ् 3-2-111 = विद् + ल् 1-3-2, 1-3-3
= विद् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + जुस् 3-4-109 = विद् + उस् 1-3-7, 1-3-4
= विद् + शप् + उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + उस् 2-4-72 (Note: Since the सार्वधातुक-प्रत्यय: ‘उस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 stops the गुणादेशः on the इकार: of ‘विद्’ which would have been done by 7-3-86.)
= अट् विदुस् 6-4-71, 1-1-46 = अविदुस् 1-3-3
= अविदु: 8-2-66, 8-3-15

381) 8-2-75 दश्च

वृत्तिः धातोर्दस्‍य पदान्‍तस्‍य सिपि रुँर्वा । The पदान्त-दकारः of a धातुः optionally gets ‘रुँ’ as the replacement when followed by the affix ‘सिप्’।

उदाहरणम् – अवेः (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

विद् + लँङ् 3-2-111 = विद् + ल् 1-3-2, 1-3-3
= विद् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + सि 1-3-3 = विद् + स् 3-4-100
= विद् + शप् + स् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + स् 2-4-72 = वेद् + स् 7-3-86 = वेद् 6-1-68
= अट् वेद् 6-4-71, 1-1-46 = अवेद् 1-3-3 = अवेरुँ 1-1-62, 8-2-75 = अवेर् 1-3-2
= अवेः 8-3-15

Note: 8-2-75 is an optional rule. When the ‘रुँ’-आदेश: is not done, then the (usual) from will be अवेत्/अवेद्।

382) 6-4-111 श्नसोरल्लोपः

वृत्तिः श्‍नस्‍यास्‍तेश्‍चातो लोपः सार्वधातुके क्ङिति। The letter ‘अ’ of ‘श्न’ (of the affix ‘श्नम्’) and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by a सार्वधातुकम् affix which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)।
Note: ‘श्न’ refers to the affix ‘श्नम्’ (ref. 3-1-78 रुधादिभ्यः श्नम्)।

उदाहरणम् – स्तः (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

अस् + लँट् 3-2-123 = अस् + ल् 1-3-2, 1-3-3
= अस् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + तस् 1-3-4 = अस् + शप् + तस् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + तस् 2-4-72 = स्तस् 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: ‘तस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply) = स्तः 8-2-66, 8-3-15.

383) 7-4-50 तासस्त्योर्लोपः

वृत्तिः तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे। When followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the ‘तास्’-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

उदाहरणम् – असि (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

अस् + लँट् 3-2-123 = अस् + ल् 1-3-2, 1-3-3
= अस् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + सि 1-3-3 = अस् + शप् + सि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + सि 2-4-72 = असि 7-4-50

384) 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च

वृत्तिः घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। When the ‘हि’-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any.)
Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending letter (अल्) of the धातु: is replaced by a एकार:। But the entire अभ्यासः – and not just the ending letter – takes लोपः। The reason for this is that in the सूत्रम् 6-4-119, पाणिनिः says अभ्यासलोपः in spite of the अनुवृत्तिः of लोपः being available from the prior सूत्रम्। This repetition of the term लोपः is taken as an indication that the entire अभ्यासः should be elided.

उदाहरणम् – एधि (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

अस् + लोँट् 3-3-162 = अस् + ल् 1-3-2, 1-3-3
= अस् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + सि 1-3-3 = अस् + हि 3-4-87
= अस् + शप् + हि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + हि 2-4-72
= अ ए + हि 6-4-119, 1-1-52
= अ ए + धि 6-4-101 (Note: Due to 6-4-22, the एकारादेश: done by 6-4-119 is not seen by 6-4-101. It still sees a सकार: and therefore applies.)
= एधि 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: ‘हि’ is अपित् (by 3-4-87), by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.)

385) 7-3-96 अस्तिसिचोऽपृक्ते

वृत्तिः विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः। A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the ‘ईट्’ augment in the following two cases:
i. The अपृक्त-हल् follows the ‘सिँच्’-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

उदाहरणम् – आसीत् (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अस् + लँङ् 3-2-111 = अस् + ल् 1-3-2, 1-3-3
= अस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + ति 1-3-3 = अस् + त् 3-4-100
= अस् + शप् + त् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= अस् + त् 2-4-72
= अस् + ईट् त् 7-3-96, 1-1-46
= अस् + ईत् 1-3-3
= आट् अस् + ईत् 6-4-72, 1-1-46
= आ अस् + ईत् 1-3-3
= आसीत् 6-1-90

386) 6-4-81 इणो यण्
वृत्तिः अजादौ प्रत्‍यये परे । The verbal root √इ (इण् गतौ #२. ४०), gets a यण् letter (यकारः) as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).
Note: The ‘यण्’-आदेश: prescribed by this सूत्रम् is an अपवाद: for the ‘इयँङ्’-आदेश: that would have been done by 6-4-77.
But it is not a अपवाद: for the गुणादेश: prescribed by 7-3-84 because of the following परिभाषा –
मध्येऽपवादा: पूर्वान् विधीन् बाधन्ते नोत्तरान्।
‘Exceptions which are situation in the middle apply only to the prior rules and not the later rules.’

उदाहरणम् – यन्ति (√इ, अदादि-गणः, इण् गतौ, धातु-पाठः #२. ४०) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

इ + लँट् 3-2-123 = इ + ल् 1-3-2, 1-3-3
= इ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= इ + शप् + झि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= इ + झि 2-4-72 = इ + अन्ति 7-1-3 (Note: ‘अन्ति’ is a अपित्-सार्वधातुक-प्रत्यय: and hence it it ङिद्-वत् by 1-2-4. Therefore, 1-1-5 blocks the गुणादेश: that would have been done by 7-3-84) = य् + अन्ति 6-4-81 = यन्ति।

387) 7-4-21 शीङः सार्वधातुके गुणः
वृत्तिः शीङोऽङ्गस्य सार्वधातुके परतो गुणो भवति। The verbal root √शी (शीङ् स्वप्ने २. २६) takes the गुण: substitution when a सार्वधातुकम् affix follows.
Note: This सूत्रम् is an अपवाद: for 1-1-5 ग्क्ङिति च।

उदाहरणम् – शेते (√शी, अदादि-गणः, शीङ् स्वप्ने, धातु-पाठः #२. २६) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी will get आत्मनेपद-प्रत्ययाः।

शी + लँट् 3-2-123 = शी + ल् 1-3-2, 1-3-3
= शी + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शी + ते 3-4-79 = शी + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= शी + ते 2-4-72 = शेते 7-4-21 (Note: ‘ते’ is a अपित्-सार्वधातुक-प्रत्यय: and hence it it ङिद्-वत् by 1-2-4. Therefore, in the absence of 7-4-21, the गुणादेश: could not have been done by 7-3-84 because 1-1-5 would have blocked it.)

388) 7-1-5 आत्मनेपदेष्वनतः
वृत्तिः अनकारात्‍परस्‍यात्‍मनेपदेषु झस्‍य अदित्‍यादेशः स्‍यात् । The झकारः of a आत्मनेपद-प्रत्ययः gets ‘अत्’ as the replacement when following an अङ्गम् that does not end in अकारः।
Note: Since ‘अत्’ is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104), ‘अत्’ also gets the विभक्ति-सञ्ज्ञा by 1-1-56. Hence 1-3-4 prevents the ending तकार: of ‘अत्’ from getting the इत्-सञ्ज्ञा।

उदाहरणम् – शेरते (√शी, अदादि-गणः, शीङ् स्वप्ने, धातु-पाठः #२. २६) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

शी + लँट् 3-2-123 = शी + ल् 1-3-2, 1-3-3
= शी + झ 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, झ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शी + झे 3-4-79 = शी + शप् + झे 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= शी + झे 2-4-72 = शे + झे 7-4-21 = शे + अते 7-1-5

Example continued below…

389) 7-1-6 शीङो रुट्
वृत्तिः शीडः परस्‍य झादेशस्‍यातो रुडागमः स्‍यात् । When following the verbal root √शी (शीङ् स्वप्ने २. २६), the ‘अत्’ which comes in the place of the झकारः of a प्रत्ययः takes the augment ‘रुँट्’।

Example continued from above
शे + अते = शे + रुँट् अते 7-1-6, 1-1-46 = शेरते 1-3-2, 1-3-3

390) 8-2-40 झषस्तथोर्धोऽधः
वृत्तिः झषः परयोस्तथोर्धः स्‍यान्न तु दधातेः। A तकारः or थकारः gets धकारः as the replacement, when preceded by a letter of the झष्-प्रत्याहारः with the exception of the धकारः belonging to the धातुः √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)।

उदाहरणम् – दोग्धि (√दुह्, अदादि-गणः, दुहँ प्रपूरणे, धातु-पाठः #२. ४) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The इत् letter (अकार:) of the धातुः √दुह् has a स्वरित-स्वरः। Therefore, as per 1-3-72, this धातुः √दुह् can take either परस्मैपद-प्रत्यया: or आत्मनेपद-प्रत्यया:।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

दुह् + लँट् 3-2-123 = दुह् + ल् 1-3-2, 1-3-3
= दुह् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + ति 1-3-3 = दुह् + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + ति 2-4-72 = दोह् + ति 7-3-86 = दोघ् + ति 8-2-32 = दोघ् + धि 8-2-40
= दोग्धि 8-4-53

उदाहरणम् – धोक्षि (√दुह्, अदादि-गणः, दुहँ प्रपूरणे, धातु-पाठः #२. ४) लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

दुह् + लँट् 3-2-123 = दुह् + ल् 1-3-2, 1-3-3
= दुह् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + सि 1-3-3 = दुह् + शप् + सि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + सि 2-4-72 = दोह् + सि 7-3-86 = दोघ् + सि 8-2-32 = धोघ् + सि 8-2-37
= धोघ् + षि 8-3-59 = धोक् + षि 8-4-55
= धोक्षि

391) 8-3-13 ढो ढे लोपः
वृत्तिः ढकारस्य ढकारे परे लोप: स्यात्। A ढकारः is elided if followed by a ढकारः।
Note: The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41. So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the त्रिपादी, it has to be allowed (in spite of 8-2-1) to see the operation done by 8-4-41, for otherwise 8-3-13 would become useless.

उदाहरणम् – लीढे (√लिह्, अदादि-गणः, लिहँ आस्वादने, धातु-पाठः #२. ६) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The इत् letter (अकार:) of the धातुः √लिह् has a स्वरित-स्वरः। Therefore, as per 1-3-72, this धातुः √लिह् can take either परस्मैपद-प्रत्यया: or आत्मनेपद-प्रत्यया:।

Let us consider the case when a आत्मनेपद-प्रत्यय: is used.

लिह् + लँट् 3-2-123 = लिह् + ल् 1-3-2, 1-3-3
= लिह् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= लिह् + ते 3-4-79
= लिह् + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= लिह् + ते 2-4-72 = लिढ् + ते 8-2-31
= लिढ् + धे 8-2-40
= लिढ् + ढे 8-4-41
= लि + ढे 8-3-13 (वचनसामर्थ्यात्)
= लीढे 6-3-111 (वचनसामर्थ्यात्)

392) 8-2-41 षढोः कः सि
वृत्तिः षकारढकारयोः ककारादेशो भवति सकारे परतः। A षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

उदाहरणम् – लिक्षे (√लिह्, अदादि-गणः, लिहँ आस्वादने, धातु-पाठः #२. ६) लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

लिह् + लँट् 3-2-123 = लिह् + ल् 1-3-2, 1-3-3
= लिह् + थास् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, थास् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= लिह् + से 3-4-80
= लिह् + शप् + से 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= लिह् + से 2-4-72 = लिढ् + से 8-2-31
= लिक् + से 8-2-41
= लिक् + षे 8-3-59
= लिक्षे

393) 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः
वृत्तिः ब्रुवो लटस्‍तिबादीनां पञ्चानां णलादयः पञ्च वा स्‍युर्ब्रुवश्‍चाहादेशः । The first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10, the substitutions are done respectively. Simultaneously, ‘ब्रू’ takes the substitution ‘आह्’।

The ञकार: at the end of ‘ब्रूञ्’ is an इत् by 1-3-3. Therefore, as per 1-3-72, this धातुः √ब्रू can take either परस्मैपद-प्रत्यया: or आत्मनेपद-प्रत्यया:।

Let us consider the case when a परस्मैपद-प्रत्यय: is used.

उदाहरणम् – आह (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ब्रू + लँट् 3-2-123 = ब्रू + ल् 1-3-2, 1-3-3
= ब्रू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= आह् + णल् 3-4-84
= आह् + शप् + णल् 3-1-68
= आह् + णल् 2-4-72
= आह् + अ 1-3-3, 1-3-7 = आह

394) 8-2-35 आहस्थः
वृत्तिः झलि परे। The हकारः of the verbal form ‘आह्’ gets थकारः as the replacement when followed by a letter of the झल्-प्रत्याहारः।

गीतासु उदाहरणम् – श्लोकः Bg11-3

आत्थ (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

ब्रू + लँट् 3-2-123 = ब्रू + ल् 1-3-2, 1-3-3
= ब्रू + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= आह् + थल् 3-4-84 = आह् + थ 1-3-3
= आह् + शप् + थ 3-1-68
= आह् + थ 2-4-72
= आथ् + थ 8-2-35 = आत्थ 8-4-55

In the case in which the optional ‘थल्’-आदेश: (by 3-4-84) is not done, the form will be ब्रवीषि (see next सूत्रम्)।

395) 7-3-93 ब्रुव ईट्
वृत्तिः ब्रुवः परस्‍य हलादेः पितः सार्वधातुकस्य ईट् स्‍यात् । When preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment.

उदाहरणम् – ब्रवीति (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

This is the case in which the optional ‘णल्’-आदेश: (by 3-4-84) is not done.

ब्रू + लँट् 3-2-123 = ब्रू + ल् 1-3-2, 1-3-3
= ब्रू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= ब्रू + ति 1-3-3
= ब्रू + शप् + ति 3-1-68
= ब्रू + ति 2-4-72
= ब्रू + ईट् ति 7-3-93, 1-1-46
= ब्रू + ई ति 1-3-3
= ब्रो + ई ति 7-3-84 = ब्रवीति 6-1-78

396) 2-4-75 जुहोत्यादिभ्यः श्लुः

वृत्तिः शपः श्‍लुः स्‍यात् । The ‘शप्’-प्रत्यय: following the verbal roots ‘हु’ etc. gets ‘श्लु’ (elision).

उदाहरणम् – जुहोति (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हु + लँट् 3-2-123 = हु + ल् 1-3-2, 1-3-3
= हु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + शप् + ति 1-3-3 = हु + ति 2-4-75

उदाहरणम् – continued below

397) 6-1-10 श्लौ

वृत्तिः धातोर्द्वे स्‍तः । A verbal root when followed by ‘श्लु’ gets reduplicated.

उदाहरणम् – continued from above

हु + ति = हु + हु + ति 6-1-10

continued below

398) 6-1-4 पूर्वोऽभ्यासः
वृत्तिः अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् । With regard to the reduplication prescribed in this section (from 6-1-1 to 6-1-12), the first of the two parts gets the name अभ्यास: (reduplicate.)

399) 7-4-62 कुहोश्चुः
वृत्तिः अभ्‍यासकवर्गहकारयोश्‍चवर्गादेशः । In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।

(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

उदाहरणम् – continued from above

हु + हु + ति = झु + हु + ति 7-4-62, 1-1-50
= झु + हो + ति 7-3-84, 3-4-113

continued below

400) 8-4-54 अभ्यासे चर्च
वृत्तिः अभ्‍यासे झलां चरः स्‍युर्जशश्‍च । In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।

उदाहरणम् – continued from above

झु + हो + ति = जुहोति 8-4-54, 1-1-50

401) 7-1-4 अदभ्यस्तात्‌
वृत्तिः झस्‍यात्‍स्‍यात् । The झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।
Note: Since ‘अत्’ is an आदेश: (substitute) in place of the झकार: of the झि-प्रत्यय: which has the विभक्ति-सञ्ज्ञा by 1-4-104, ‘अत्’ also gets the विभक्ति-सञ्ज्ञा by 1-1-56. Hence 1-3-4 prevents the ending तकार: of ‘अत्’ from getting the इत्-सञ्ज्ञा।

उदाहरणम् – जुह्वति (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

हु + लँट् 3-2-123 = हु + ल् 1-3-2, 1-3-3
= हु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + शप् + झि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + झि 2-4-75 = हु + हु + झि 6-1-10
= झु + हु + झि 7-4-62, 1-1-50
= झुहु + अत् इ 7-1-4, ‘झुहु’ has अभ्यस्तसञ्ज्ञा by 6-1-5
= झुह् व् + अत् इ 6-4-87 = जुह्वति 8-4-54, 1-1-50

Sept 10th 2011

402) 7-3-83 जुसि च
वृत्तिः इगन्‍ताङ्गस्‍य गुणोऽजादौ जुसि । There is a गुण: substitute for the (ending letter of an) अङ्गम् ending in a letter of the इक्-प्रत्याहारः, when followed by the affix जुस् which begins with a vowel.

उदाहरणम् – अजुहवुः (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

हु + लँङ् 3-2-111 = हु + ल् 1-3-2, 1-3-3
= हु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + जुस् 3-4-109 = हु + उस् 1-3-7, 1-3-4
= हु + शप् + उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + उस् 2-4-75 = हु + हु + उस् 6-1-10
= झु + हु + उस् 7-4-62, 1-1-50
= झुहो + उस् 7-3-83
= झुहवुस् 6-1-78
= अट् झुहवुस् 6-4-71, 1-1-46
= अझुहवुस् 1-3-3
= अझुहवुः 8-2-66, 8-3-15
= अजुहवुः 8-4-54, 1-1-50

403) 7-4-59 ह्रस्वः
वृत्तिः अभ्‍यासस्याचो ह्रस्‍वः स्‍यात् । The अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

उदाहरणम् – बिभीतः/बिभितः (√भी जुहोत्यादि-गणः, ञिभी भये, धातु-पाठः #३. २) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

भी + लँट् 3-2-123 = भी + ल् 1-3-2, 1-3-3
= भी + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भी + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भी + तस् 2-4-75 = भी + भी + तस् 6-1-10
= भि भी + तस् 7-4-59
Since the प्रत्यय: ‘तस्’ is a सार्वधातुक-प्रत्यय: that is अपित् (does not have पकार: as an इत्), it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4. Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।

उदाहरणम् – continued below

404) 6-4-115 भियोऽन्यतरस्याम्
वृत्तिः इकारो वा स्‍याद्धलादौ क्ङिति सार्वधातुके । The ईकारः of the धातुः √भी (ञिभी भये #३. २) is optionally replaced by a इकारः, when a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित् follows.

उदाहरणम् – continued from above

भि भी + तस् = भिभीतः 8-2-66, 8-3-15 = बिभीतः 8-4-54, 1-1-50

Optionally when 6-4-115 applies, we get
भि भी + तस् = भि भि तस् 6-4-115 = भिभितः 8-2-66, 8-3-15
= बिभितः 8-4-54, 1-1-50

405) 7-4-77 अर्तिपिपर्त्योश्च
वृत्तिः अभ्‍यासस्‍य इकारोऽन्‍तादेशः स्‍यात् श्‍लौ । When ‘श्लु’ follows, इकारः is substituted for the ending vowel of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √ऋ (ऋ- [गतौ] #३. १७) and √पॄ (पॄ पालनपूरणयोः #३. ४) ।
Note: Since the आदेश: ‘इ’ is being done in place of ‘पॄ’ (or ‘ऋ’) which is not a term which has meaning, the सूत्रम् 1-1-52 अलोऽन्त्यस्य would not have applied here. But since this आदेश: involves a operation on a अभ्यास: (ref. 6-1-4 पूर्वोऽभ्यासः), the सूत्रम् 1-1-52 अलोऽन्त्यस्य does apply. This is as per the following परिभाषा –
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।

उदाहरणम् – पिपर्ति (√पॄ, जुहोत्यादि-गणः, पॄ पालनपूरणयोः, धातु-पाठः #३. ४) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पॄ + लँट् 3-2-123 = पॄ + ल् 1-3-2, 1-3-3
= पॄ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + ति 1-3-3
= पॄ + शप् + ति 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + ति 2-4-75 = पॄ + पॄ + ति 6-1-10
= पिर् + पॄ + ति 7-4-77, 1-1-51

उदाहरणम् – continued below

406) 7-4-60 हलादिः शेषः
वृत्तिः अभ्‍यासस्‍यादिर्हल् शिष्‍यते, अन्‍ये हलो लुप्‍यन्‍ते । Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

उदाहरणम् – Example continued from above

पिर् + पॄ + ति = पि + पॄ + ति 7-4-60
= पिपर्ति 7-3-84, 1-1-51

407) 7-1-100 ॠत इद्धातोः
वृत्तिः ॠदन्‍तस्‍य धातोरङ्गस्‍य इत्‍स्‍यात् । The ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः।

उदाहरणम् – पिपूर्तः (√पॄ, जुहोत्यादि-गणः, पॄ पालनपूरणयोः, धातु-पाठः #३. ४) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

पॄ + लँट् 3-2-123 = पॄ + ल् 1-3-2, 1-3-3
= पॄ + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + तस् 2-4-75 = पॄ + पॄ + तस् 6-1-10
= पिर् + पॄ + तस् 7-4-77, 1-1-51 = पि + पॄ + तस् 7-4-60. Since the प्रत्यय: ‘तस्’ is a सार्वधातुक-प्रत्यय: that is अपित् (does not have पकार: as an इत्), it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4. Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
Now, by 7-1-100, the ending ॠकारः of the अङ्गम् ‘पिपॄ’ should have been substituted by इकारः। But instead the special rule 7-1-102 (below) applies. 7-1-102 is a अपवादः (exception) to 7-1-100 ॠत इद्धातोः।

उदाहरणम् – continued below

408) 7-1-102 उदोष्ठ्यपूर्वस्य
वृत्तिः अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्‍तस्‍याङ्गस्‍य उत् स्‍यात् । The ending ॠकारः of an अङ्गम् is substituted by उकारः, when preceded by a labial consonant (औष्ठ्य-वर्णः) belonging to the अङ्गम्।

उदाहरणम् – continued from above

पि + पॄ + तस् = पि + पुर् + तस् 7-1-102, 1-1-51
= पि + पूर् + तस् 8-2-77 = पिपूर्तः 8-2-66, 8-3-15

409) 6-4-116 जहातेश्च
वृत्तिः इद्वा स्‍याद्धलादौ क्ङिति सार्वधातुके । The आकारः of the धातुः √हा (ओहाक् त्यागे #३.९) is optionally replaced by इकारः when followed by हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित् ।

उदाहरणम् – जहितः (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

हा + लँट् 3-2-123 = हा + ल् 1-3-2, 1-3-3
= हा + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + तस् 2-4-75 = हा + हा + तस् 6-1-10
= झा + हा + तस् 7-4-62, 1-1-50 = झ + हा + तस् 7-4-59
= झ + हि + तस् 6-4-116 (Note: Since the सार्वधातुक-प्रत्यय: ‘तस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-116 to apply.)
= झहितः 8-2-66, 8-3-15
= जहितः 8-4-54, 1-1-50

उदाहरणम् – continued below

410) 6-4-113 ई हल्यघोः
वृत्तिः श्‍नाभ्‍यस्‍तयोरात ईत् स्‍यात् सार्वधातुके क्ङिति हलादौ न तु घोः । When followed by a हलादि: (beginning with a consonant) सार्वधातुकम् affix which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्), the letter ‘आ’ of the affix ‘श्ना’ or of a reduplicated root (अभ्यस्तम्) is substituted by the letter ‘ई’ excepting the letter ‘आ’ of the verbal roots having the घु-सञ्ज्ञा।

उदाहरणम् – continued from above

The इकारादेश: (as shown above) done by 6-4-116 is optional. In the case where the इकारादेश: is not done we get:

झ + हा + तस्
= झ + ही + तस् 6-4-113 (Note: Since the सार्वधातुक-प्रत्यय: ‘तस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-113 to apply)
= झहीतः 8-2-66, 8-3-15
= जहीतः 8-4-54, 1-1-50

Thus there are two possible final forms जहितः/जहीतः।

411) 6-4-112 श्नाऽभ्यस्तयोरातः
वृत्तिः अनयोरातो लोपः क्ङिति सार्वधातुके । When followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.

उदाहरणम् – जहति (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

हा + लँट् 3-2-123 = हा + ल् 1-3-2, 1-3-3
= हा + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + शप् + झि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + झि 2-4-75 = हा + हा + झि 6-1-10
= झा + हा + झि 7-4-62, 1-1-50
= झ + हा + झि 7-4-59
= झ + हा + अत् इ 7-1-4
= झहति 6-4-112 (Note: Since the सार्वधातुक-प्रत्यय: ‘अत् इ’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)
= जहति 8-4-54, 1-1-50

412) 6-4-117 आ च हौ
वृत्तिः जहातेर्हौ परे आ स्‍याच्‍चादिदीतौ । The आकारः of the धातुः √हा (ओँहाक् त्यागे #३.९) is substituted by आकारः when the हि-प्रत्यय: follows. The term ‘च’ in the सूत्रम् implies that the substitute may also be इकार: (by 6-4-116) or ईकार: (by 6-4-113.)

उदाहरणम् – जहाहि/जहिहि/जहीहि (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

हा + लोँट् 3-3-162 = हा + ल् 1-3-2, 1-3-3
= हा + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + सि 1-3-3, 1-3-9 = हा + हि 3-4-87
= हा + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + हि 2-4-75 = हा + हा + हि 6-1-10
= झा + हा + हि 7-4-62, 1-1-50 = झ + हा + हि 7-4-59
= झ + हा + हि Here आकारः is replaced by आकारः by 6-4-117
= जहाहि 8-4-54, 1-1-50

The substitute for the आकार: may also optionally be इकार: or ईकार:। So we get three possible final forms:
जहाहि/जहिहि/जहीहि 6-4-117

413) 6-4-118 लोपो यि
वृत्तिः जहातेराल्लोपो यादौ सार्वधातुके । The आकारः of the धातुः √हा (ओँहाक् त्यागे #३.९) is elided when followed by यकारादि: (beginning with यकारः) सार्वधातुक-प्रत्ययः।

उदाहरणम् – जह्यात् (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हा + लिँङ् 3-3-161 = हा + ल् 1-3-2, 1-3-3
= हा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + ति 1-3-3 = हा + त् 3-4-100 = हा + यासुट् त् 3-4-103, 1-1-46 = हा + यास् त् 1-3-3
= हा + शप् + यास् त् 3-1-68
= हा + यास् त् 2-4-75 = हा + हा + यास् त् 6-1-10
= झा + हा + यास् त् 7-4-62, 1-1-50 = झ + हा + यास् त् 7-4-59
= झ + हा + या त् 7-2-79 = झह् + यात् 6-4-118 = जह्यात् 8-4-54, 1-1-50

September 24th, 2011

414) 7-4-76 भृञामित्
वृत्तिः ‘भृञ्’ ‘माङ्’ ‘ओहाङ्’ एषां त्रयाणामभ्‍यासस्‍य इत्‍स्‍याच्छ्लौ । When followed by ‘श्लु’, the ending letter of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √भृ (डुभृञ् धारणपोषणयोः #३. ६), √मा (माङ् माने शब्दे च #३. ७) and √हा (ओहाङ् गतौ #३.८) gets replaced by a इकारः।

गीतासु उदाहरणम् – श्लोकः Bg15-17 – बिभर्ति √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३. ६), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ‘डु’ at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

भृ + लँट् 3-2-123 = भृ + ल् 1-3-2, 1-3-3
= भृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भृ + ति 1-3-3
= भृ + शप् + ति 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भृ + ति 2-4-75 = भृ + भृ + ति 6-1-10
= भिर् + भृ + ति 7-4-76, 1-1-51 = भि + भृ + ति 7-4-60
= भि + भर् + ति 7-3-84, 1-1-51 = बिभर्ति 8-4-54, 1-1-50

415) 8-2-38 दधस्तथोश्च
वृत्तिः द्विरुक्तस्‍य झषन्‍तस्‍य धाञो बशो भष् स्‍यात्तथो: स्‍ध्‍वोश्‍च परतः । A letter of the बश्-प्रत्याहारः of the reduplicated verbal root √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) ending in a letter of the झष्-प्रत्याहारः, is substituted by a letter of the भष्-प्रत्याहारः, when followed by an affix beginning with a तकारः, थकारः, सकारः or the term ‘ध्व’।

उदाहरणम् – धत्तः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

The ‘डु’ at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

धा + लँट् 3-2-123 = धा + ल् 1-3-2, 1-3-3
= धा + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108. तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= धा + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= धा + तस् 2-4-75 = धा + धा + तस् 6-1-10
= ध + धा + तस् 7-4-59
= ध + ध् + तस् 6-4-112 (Note: Since the सार्वधातुक-प्रत्यय: ‘तस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply)
= द + ध् + तस् 8-4-54
= ध + ध् + तस् 8-2-38. Note: Normally, as per 8-2-1, the दकारादेश: done by 8-4-54 should not be visible to 8-2-38. But then 8-2-38 would become useless – the conditions required for its application would never occur. So by the fact that पाणिनि: has composed (वचनसामर्थ्यात्) 8-2-38, it has to be given a chance to apply and hence it is allowed to see the operation done by 8-4-54. Also note that 8-2-40 झषस्तथोर्धोऽधः could not apply here because it contains the exclusion ‘अध:’। It doesn’t apply in the case of this धातु:।
= ध + ध् + तः 8-2-66, 8-3-15
= ध + त् + तः 8-4-55 = धत्तः।

416) वार्तिकम् – इर इत्सञ्ज्ञा वाच्या । ‘इर्’ should get the इत्-सञ्ज्ञा ।

By this वार्तिकम्, the term ‘इर्’ gets the इत्-सञ्ज्ञा in verbal roots such as √निज् (णिजिँर् शौचपोषणयोः ३. १२), √विज् (विजिँर् पृथग्भावे ३. १३) etc. The इकारः and रेफः could have got इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and
1-3-3 हलन्त्यम् respectively. But doing that would make a verbal root such as √निज् (णिजिँर् शौचपोषणयोः ३. १२) an इदित् (that which has इकारः as इत्)। By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। In order to stop the नुँम्-आगमः, this वार्तिकम् declares the entire term ‘इर्’ of a verbal root as a single इत्।

उदाहरणम् – √निज् (जुहोत्यादि-गणः, णिजिँर् शौचपोषणयोः, ३. १२)
The ‘इर्’ in णिजिँर् gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः। The beginning णकारः is replaced by a नकारः by 6-1-65 णो नः, so only ‘निज्’ remains.

The इकार: in the ‘इर्’ of ‘णिजिँर्’ has a स्वरित-स्वर: in the धातु-पाठ:। Therefore by 1-3-72, this धातु: is उभयपदी। In the example below it has taken a परस्मैपद-प्रत्यय:।

417) 7-4-75 णिजां त्रयाणां गुणः श्लौ
वृत्तिः णिज्‍विज्‍विषामभ्‍यासस्‍य गुणः स्‍याच्छ्लौ । When ‘श्लु’ follows, the reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of the three verbal roots √निज् (जुहोत्यादि-गणः, णिजिँर् शौचपोषणयोः, ३. १२), √विज् (जुहोत्यादि-गणः, विजिँर् पृथग्भावे, ३. १३) and √विष् (जुहोत्यादि-गणः, विषॢँ व्याप्तौ, ३. १४) gets a गुणः substitution. As per the following परिभाषा-सूत्रम् 1-1-3, the इक् letter of the अभ्यास: will take the गुणः substitution.

418) 1-1-3 इको गुणवृद्धी
वृत्तिः वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इक एव स्थाने वेदितव्यौ। When a गुणः or वृद्धि: substitution is prescribed using the term ‘गुण’ or ‘वृद्धि’, then it should be understood to be in place of a इक् letter only.

उदाहरणम् – नेनेक्ति √निज् (जुहोत्यादि-गणः, णिजिँर् शौच-पोषणयोः, ३. १२), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

निज् + लँट् 3-2-123
= निज् + ल् 1-3-2, 1-3-3
= निज् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= निज् + ति 1-3-3
= निज् + शप् + ति 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= निज् + ति 2-4-75 = निज् + निज् + ति 6-1-10
= नि + निज् + ति 7-4-60 = ने + निज् + ति 7-4-75
= ने + नेज् + ति 7-3-86 = ने + नेग् + ति 8-2-30
= ने + नेक् + ति 8-4-55 = नेनेक्ति।

419) 7-3-87 नाभ्यस्तस्याचि पिति सार्वधातुके
वृत्तिः लघूपधगुणो न स्‍यात् । There is no गुणः substitution in place of the penultimate लघु letter (vowel) of a reduplicated verbal (अभ्यस्तम्), when followed by a अजादि: (beginning with a vowel) सार्वधातुक-प्रत्ययः which is a पित् ।

उदाहरणम् – नेनिजानि √निज् (जुहोत्यादि-गणः, णिजिँर् शौच-पोषणयोः, ३. १२), लोँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।

निज् + लोँट् 3-3-162 = निज् + ल् 1-3-2, 1-3-3
= निज् + मिप् 3-4-78, 1-4-101, 1-4-102, 1-4-107 मिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= निज् + मि 1-3-3 = निज् + नि 3-4-89
= निज् + आट् नि 3-4-92, 1-1-46 = निज् + आनि 1-3-3
= निज् + शप् + आनि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= निज् + आनि 2-4-75 = निज् + निज् + आनि 6-1-10
= नि + निज् + आनि 7-4-60 = ने + निज् + आनि 7-4-75
= नेनिजानि 7-3-87 stops 7-3-86.

Note: 7-3-87 also applies in the form अनेनिजम् (लँङ्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।)

420) 3-1-69 दिवादिभ्यः श्यन्
वृत्तिः शपोऽपवादः । The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

उदाहरणम् – दीव्यति √दिव्-धातुः (दिवादि-गणः, दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, धातु-पाठः #४. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending उकार: (which is an इत् by 1-3-2) of ‘दिवुँ’ has a उदात्त-स्वर: in the धातु-पाठ:। Therefore 1-3-12 doesn’t apply and this धातु: is thus devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। So by the default सूत्रम् 1-3-78, it will take परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

दिव् + लँट् 3-2-123
= दिव् + ल् 1-3-2, 1-3-3
= दिव् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दिव् + ति 1-3-3
= दिव् + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दिव् + य + ति 1-3-3, 1-3-8 (Note: Since the सार्वधातुक-प्रत्यय: ‘श्यन्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 to prevent 7-3-86 from applying.)
= दीव् + य + ति 8-2-77 = दीव्यति

421) 7-3-71 ओतः श्यनि
वृत्तिः लोपः स्‍यात् । The ending ओकारः of an अङ्गम् is elided when followed by the श्यन्-प्रत्यय:।

उदाहरणम् – श्यति √शो-धातुः (दिवादि-गणः, शो तनूकरणे, धातु-पाठः # ४. ४०), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The धातु: ‘शो’ has no इत् letters in the धातु-पाठ:। It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। So by the default सूत्रम् 1-3-78, this धातु: will take परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

शो + लँट् 3-2-123
= शो + ल् 1-3-2, 1-3-3
= शो + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शो + ति 1-3-3
= शो + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शो + य + ति 1-3-3, 1-3-8
= श् + य + ति 7-3-71 = श्यति

422) 7-3-79 ज्ञाजनोर्जा
वृत्तिः अनयोर्जादेशः स्‍याच्‍छिति । The verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by ‘जा’ when followed by a शित्-प्रत्ययः ।

गीतासु उदाहरणम् – श्लोकः Bg1-29 – जायते √जन्-धातुः (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending ईकार: (which is an इत् by 1-3-2) of ‘जनीँ’ has a अनुदात्त-स्वर: in the धातु-पाठ:। Therefore by 1-3-12, this धातु: will take आत्मनेपद-प्रत्यया: in कर्तरि प्रयोग:।

जन् + लँट् 3-2-123
= जन् + ल् 1-3-2, 1-3-3
= जन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= जन् + ते 3-4-79
= जन् + श्यन् + ते 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= जन् + य ते 1-3-3, 1-3-8
= जायते 7-3-79, 1-1-55


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics