Home » 2013 » April » 09

Daily Archives: April 9, 2013

श्रीमदात् m-Ab-s

Today we will look at the form श्रीमदात् m-Ab-s from श्रीमद्भागवतम् 10.10.8.

तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ।। १०-१०-७ ।।
श्रीनारद उवाच
न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुणः । श्रीमदादाभिजात्यादिर्यत्र स्त्रीद्यूतमासवः ।। १०-१०-८ ।।
हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः । मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ।। १०-१०-९ ।।

श्रीधर-स्वामि-टीका
अनुग्रहार्थाय अनुग्रहश्च मदनाशोऽर्थश्च श्रीकृष्णदर्शनं तदर्थम् । इदं वक्ष्यमाणं न ह्यन्य इत्यादि ।। ७ ।। जोष्यान्प्रियान्विषयान् जुषतः सेवमानस्य पुंसः श्रीमदादन्य आभिजात्यादिः सत्कुलविद्यादिजनितो मदः । अन्यो वा रजोगुणो रजःकार्यहास्यहर्षादिरूपो नहि । तथा बुद्धिभ्रंशो बुद्धिं भ्रंशयतीति तथा किंतु श्रीमद एवेति । तदाह – यत्रेत्यादिचतुर्भिः । यत्र श्रीमदे ।। ८ ।। इमं नश्वरं देहमजरामृत्यु अजरश्च अमृत्युश्च यथा तथा मन्यमानैः ।। ९ ।।

Gita Press translation – Seeing the two sons of Kubera inebriate with wine and blind with the pride of wealth, Nārada, who felt inclined to pronounce an imprecation for the sake of showering his grace on them, spoke as follows: – (7) Nārada said: Indeed in the case of a man indulging in enjoyable objects no pride other than the pride of wealth, such as that of pedigree (or learning), which is a product of Rajoguṇa, conduces a loss of reason (as the said pride of wealth does); (for) with pride of wealth, woman, gambling and liquor are invariably associated (8). (Nay,) where there is pride of wealth, animals are killed by merciless men of uncontrolled mind, who regard the perishable body as proof against age and death (9).

“मद” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मद् (मदीँ हर्षे ४. १०५).

The (compound) प्रातिपदिकम् “श्रीमद” is derived as follows:

(1) श्री + टा + मद् + अप् । By the 3-3-67 मदोऽनुपसर्गे – The affix अप् is used following the verbal root √मद् (मदीँ हर्षे ४. १०५) – when in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) other than a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

(2) श्री + टा + मद् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= श्री + टा + मद ।

In the सूत्रम् 3-3-67, the term अनुपसर्गे = उपसर्ग-भिन्ने (सुपि) ends in the seventh (locative) case. Hence ‘श्री + टा’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

We form a compound between ‘श्री टा’ (which is the उपपदम्) and ‘मद’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘श्री टा’) invariably compounds with a syntactically related term (in this case ‘मद’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘श्री टा’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘श्री टा’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
‘श्री टा + मद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) श्री + मद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= श्रीमद ।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is पञ्चमी-एकवचनम्

(5) श्रीमद + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) श्रीमद + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(7) श्रीमदात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the सूत्रम् 3-3-67 मदोऽनुपसर्गे (used in step 1) the सिद्धान्तकौमुदी says – उपसर्गे तु – उन्माद:। Please explain.

2. What is the purpose of the ईकार: as a इत् in the verbal root √मद् (मदीँ हर्षे ४. १०५)

3. Why is जुषत: a आर्ष-प्रयोग: (irregular grammatical form)?

4. Which सूत्रम् prescribes the affix क्वरप्‌ in ‘नश्वर’?

5. Where has the सूत्रम् 3-2-1 कर्मण्यण् been used in the verses?

6. How would you say this in Sanskrit?
“Ignorance is better than the arrogance of knowledge.” Use the neuter प्रातिपदिकम् ‘अज्ञान’ for ‘ignorance’ and the adjective प्रातिपदिकम् ‘वर’ for ‘better.’

Easy questions:

1. Can you spot the affix यक् in the verses?

2. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics