Home » Example for the day » गृहीतः mNs

गृहीतः mNs

Today we will look at the form गृहीतः mNs from श्रीमद्भागवतम् 9.3.12.

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् । स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद्गृहम् ।। १०-५५-३ ।।
तं निर्जगार बलवान्मीनः सोऽप्यपरैः सह । वृतो जालेन महता गृहीतो मत्स्यजीविभिः ।। १०-५५-४ ।।

श्रीधर-स्वामि-टीका
स प्रसिद्धः कामशत्रुः शम्बरस्तमात्मनः शत्रुं विदित्वा हृत्वा समुद्रे प्रास्य प्रक्षिप्य गृहमगादिति ।। ३ ।। निर्जगार गिलितवान् ।। ४ ।।

Gita Press translation – Coming to know Pradyumna to be his (future) enemy, the demon Śambara, who could assume any form at will, carried off the babe (from the lying-in-chamber) while it was not yet ten days old and, casting it into the sea, went home (3). A mighty fish swallowed it and the former too was alongwith others enmeshed in a huge net by fishermen (4).

“गृहीत” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१ ).

(1) ग्रह् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126) are only used to denote the action (भावः) or the object (कर्म)।

(2) ग्रह् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The affix “क्त” is a कित्। This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.

(3) ग् ऋ अ ह् + त । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

(4) गृह् + त । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(5) गृह् + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(6) गृह् + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) गृह् + ई त । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment “इट्” gets elongated, but not if the affix लिँट् follows.

“गृहीत” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(8) गृहीत + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) गृहीत + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(10) गृहीतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘गृहीत’ been used (as part of a compound) in Chapter Two of the गीता?

2. Why doesn’t the affix ‘क्त’ take the augment ‘इट्’ in the form ‘वृत’?

3. Can you spot an affix ‘क’ in the verses?

4. From which verbal root is the form अगात् derived?

5. Which सूत्रम् is used for the जकारादेश: in the form निर्जगार?

6. How would you say this in Sanskrit?
“Śrī Hanumān saw Sītā surrounded by ogresses.”

Easy questions:

1. Which सूत्रम् is used for the उपधा-दीर्घ: (elongation of the penultimate letter) in the from कामरूपी (प्रातिपदिकम् ‘कामरूपिन्’, पुंलिङ्गे प्रथमा-एकवचनम्)?

2. Where has the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verses?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘गृहीत’ been used (as part of a compound) in Chapter Two of the गीता?
    Answer: The प्रातिपदिकम् ‘गृहीत’ has been used (as part of a compound) in the following verse:
    तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |
    इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2-68||

    2. Why doesn’t the affix ‘क्त’ take the augment ‘इट्’ in the form ‘वृत’?
    Answer: The affix ‘क्त’ does not take the augment ‘इट्’ in the form ‘वृत’ because of 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.

    The प्रातिपदिकम् “वृत” is derived from the verbal root √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५).

    वृ + क्त । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा। Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = वृ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वृत । Note: 7-2-11 श्र्युकः क्किति stops 7-2-35 आर्धधातुकस्येड् वलादेः and 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

    ‘वृत’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Can you spot an affix ‘क’ in the verses?
    Answer: The affix ‘क’ has been used in the form गृहम् (नपुंसकलिङ्ग-प्रातिपदिकम् ‘गृह’, द्वितीया-एकवचनम्।)
    गृह्णाति (धान्यादिकम्) इति गृहम्।
    Please see the following post for the derivation of the प्रातिपदिकम् ‘गृह’ – http://avg-sanskrit.org/2012/10/04/गृहेषु-nlp/

    4. From which verbal root is the form अगात् derived?
    Answer: अगात् is derived from the verbal root √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०).
    Please see the following post for the derivation of अगात् – http://avg-sanskrit.org/2012/04/25/अगात्-3as-लुँङ्/

    5. Which सूत्रम् is used for the जकारादेश: in the form निर्जगार?
    Answer: The सूत्रम् 7-4-62 कुहोश्चुः is used for the जकारादेश: in the form निर्जगार derived from √गॄ (गॄ निगरणे ६. १४६).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गॄ + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गॄ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गॄ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गॄ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गॄ गॄ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः।
    = गर् गॄ + अ । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = ग गॄ + अ । By 7-4-60 हलादिः शेषः।
    = ज गॄ + अ । By 7-4-62 कुहोश्चुः – In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    = ज गर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = जगार । By 7-2-116 अत उपधायाः।
    = जगाल / जगार । By 8-2-21 अचि विभाषा – लकारः is optionally substituted for the रेफः of the root √गॄ (गॄ निगरणे #६. १४६) when followed by a अजादि-प्रत्ययः (affix beginning with a vowel).

    “निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    निर्/निस् + जगार
    = निर्/निरुँ + जगार । By 8-2-66 ससजुषो रुः।
    = निर्जगार । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “Śrī Hanumān saw Sītā surrounded by ogresses.”
    Answer: श्रीहनुमान् राक्षसीभिः वृताम् सीताम् ददर्श = श्रीहनुमान् राक्षसीभिर्वृतां सीतां ददर्श ।

    Easy questions:

    1. Which सूत्रम् is used for the उपधा-दीर्घ: (elongation of the penultimate letter) in the from कामरूपी (प्रातिपदिकम् ‘कामरूपिन्’, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The सूत्रम् 6-4-13 सौ च is used for the उपधा-दीर्घ: in the form कामरूपी।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    कामरूपिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = कामरूपिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = कामरूपीन् + स् । By 6-4-13 सौ च – The penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
    = कामरूपीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। “कामरूपीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = कामरूपी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Where has the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verses?
    Answer: The सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ has been used in the form आत्मनः (प्रातिपदिकम् “आत्मन्”, षष्ठी-एकवचनम्)।

    Please see the answer to easy question 2 in the following comment for the derivation of आत्मनः – http://avg-sanskrit.org/2011/12/05/आरोपयत्-3as-लँङ्/#comment-2912

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics