Home » 2012 » June » 01

Daily Archives: June 1, 2012

अभ्यधायि 3Ps-लुँङ्

Today we will look at the form अभ्यधायि 3Ps-लुँङ् from श्रीमद्भागवतम् 3.23.10.

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ ४-७-१ ॥
महादेव उवाच
नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ ४-७-२ ॥

श्रीधर-स्वामि-टीका
अजेन योऽनुनीतः प्रार्थितो भवस्तेनाभिहितम् । हे महाबाहो विदुर ॥ १ ॥ अघमपराधम् ॥ २ ॥

Gita Press translation – Maitreya resumed : Thus supplicated by Brahmā (the unborn), Lord Śiva (the father of the universe) felt much pleased, and with a hearty laugh said, O Vidura (possessed of mighty arms), “Listen!” (1) Śrī Mahādeva said : I never complain of nor do I recollect the misdemeanor of fools dominated by the Lord’s Māyā (deluding potency), O lord of created beings. I have meted out punishment to them (just in order to teach them a lesson) (2).

अधायि is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √धा takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) धा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) धा + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) धा + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।) Note: 3-1-66 is अपवादः for 3-1-44 च्लेः सिच्।

(6) धा + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) धा युक् + इ + त । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the “युक्”-आगमः at the end of the अङ्गम्।

(8) धा य् + इ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)

(9) धा य् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(10) अट् धायि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अधायि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अभि + अधायि = अभ्यधायि । By 6-1-77 इको यणचि।

Questions:

1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) used with the उपसर्गः “अभि” (as in this example) in a तिङन्तं पदम् in Chapter 17 of the गीता?

2. By which सूत्रम् does पाणिनिः define the कृत्-सञ्ज्ञा referred to in the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः (used in step 7)?

3. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the तत्त्वबोधिनी says “अचो ञ्णिति” इत्यतो ञ्णितीत्यनुवर्तते तच्च कृतो विशेषणं न तु चिणः। तस्य णित्त्वेनाव्यभिचारात्। Please explain.

4. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the काशिका says चिण्कृतोः इति किम्? ददौ। Please explain.

5. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the verses?

6. How would you say this in Sanskrit?
The teacher said “Pay attention.” It was said by the teacher “Let attention be given.” Use the neuter प्रातिपदिकम् “अवधान” for “attention”.

Easy Questions:

1. Does 6-1-78 एचोऽयवायावः come in the अधिकारः of एकः पूर्वपरयोः?

2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in the verses?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics