Home » Articles posted by rparimi (Page 2)

Author Archives: rparimi

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from माघकाव्यम् 1.68.

स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ 1-68 ॥

मल्लिनाथ-टीका –
भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । “अत इञ्” इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः । अत एव चलन्ति जलानि यस्य स च । अत एवाविलश्च तमाबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे ‘समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ’ इति हलायुधः । “अभितः परितः समयानिकषाहाप्रतियोगेऽपि” इति द्वितीया । हनिष्यति अवधीत् । “अभिज्ञावचने लृट्” इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥

Translation – (Does) thou remember that – being the son of (King) Daśaratha, thou having crossed the bridged turbid ocean with turbulent waters, killed in the vicinity of Lañkā that (Rāvaṇa) – the abductor of the lady (Sītā) from the (Danḍaka) forest.

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । By 3-2-112 अभिज्ञावचने लृट् – In the presence of an adjoining word implying recollection, a verbal root takes the affix लृँट् in the sense of past not of today. See question 2.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √हन् (हनँ हिंसागत्योः २. २) been used with the affix लृँट् in the गीता?

2. The सूत्रम् 3-2-112 अभिज्ञावचने लृट् is a अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the तत्त्वबोधिनी says ‘भूते’ इत्यधिक्रियते। ‘अनद्यतने लङ्’ इत्यतोऽनद्यतन इति वर्तते। Please explain.

4. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the काशिका says वचनग्रहणं पर्यायार्थम् । अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति ॥ Please explain.

5. Why doesn’t the सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevent the augment इट् in the form अवधीत् (used in the commentary)?

6. How would you say this in Sanskrit?
“O friend! (Do) you recall (that) we (two) lived in Mumbai?”

Easy Questions:

1. In the verse can you spot two words which are derived from the प्रातिपदिकम् “अदस्”?

2. From which प्रातिपदिकम् is the form भवन् derived? From which one is the form भवान् derived?

बुभुत्सया fIs

Today we will look at the form बुभुत्सया fIs from श्रीमद्भागवतम् 10.84.30.

श्रीवसुदेव उवाच
नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ १०-८४-२९ ॥
श्रीनारद उवाच
नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ १०-८४-३० ॥

श्रीधर-स्वामि-टीका
सर्वे देवा येषु तेभ्यः – ‘यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति’ इति श्रुतेः । येन कर्मणा यथाकृतेन वा कर्मणां निर्हारो निरासो भवति तदुच्यताम् ॥ २९ ॥ श्रीकृष्णं हित्वास्मान् पृच्छतीति विस्मितान्प्रत्याह – नातीति । बुभुत्सया बोद्धुमिच्छया ॥ ३० ॥

Gita Press translation – Vasudeva submitted : Sages, in you reside all the gods, I offer my salutations to you. Kindly listen to me. (Pray) tell us by what sort of activity one may be able to rid oneself of all Karma and (the desire of Karma) (29). Devarṣi Nārada replied : O sages, it is no great wonder that regarding Śrī Kṛṣṇa as his child, Vasudeva should inquire of us with a view to his enlightenment, the road to his spiritual welfare (30).

“बुभुत्स” is a सन्नन्त-धातुः derived from the verbal root √बुध् (दिवादि-गणः, बुधँ अवगमने, धातु-पाठः # ४. ६८).

(1) बुध् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) बुध् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
Note: By 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च ।

(3) बुध्स् बुध्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) बु बुध्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) बुभुध्स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part (in this case “बुध्”) of a धातुः (in this case “बुबुध्स”,) which ends in a झष् letter (in this case धकारः) and has only one vowel (in this case उकारः,) gets its बश् letter (in this case बकारः) replaced by the corresponding भष् letter (in this case भकारः) when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।

(6) बुभुत्स । By 8-4-55 खरि च

“बुभुत्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “बुभुत्सा” from the सन्नन्त-धातुः “बुभुत्स”।

(7) बुभुत्स + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(8) बुभुत्स् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= बुभुत्स । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “बुभुत्स” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(9) बुभुत्स + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(10) बुभुत्स + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) बुभुत्सा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(12) बुभुत्सा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(13) बुभुत्सा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(14) बुभुत्से + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(15) बुभुत्सया । By 6-1-78 एचोऽयवायावः

Questions:

1. Consider the form निबोध used in the following verse in the गीता। From which verbal root is निबोध derived?
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्‌ ॥ 18-13 ॥

2. What would be the final form(s) in this example if the verbal root √बुध् (बुधँ अवगमने १. ९९४) were to be used (instead of बुधँ अवगमने ४. ६८)?

3. Which सूत्रम् is used for the सम्प्रसारणम् in the form पृच्छति? Which one is used in the form उच्यताम्?

4. How would you say this in Sanskrit?
“I want to wake up before sunrise.” Use the verbal root √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्गः “प्र” for “to wake up.”

5. Consider the following verse of the गीता –
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 1-35 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of हन्तुमिच्छामि?

6. Consider the following verse of the गीता –
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्‌ ॥ 18-60 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of कर्तुमिच्छसि?

Easy Questions:

1. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in the commentary?

2. What is the विवक्षा in the form अर्हथ?
i) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, द्विवचनम्
ii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, द्विवचनम्
iii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, बहुवचनम्
iv) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

दन्दह्यते 3As-लँट्

Today we will look at the form दन्दह्यते 3As-लँट् from शिशुपालवधम् 2.11

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥ 2-11 ॥

मल्लिनाथ-टीका
सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । “उत्सादिभ्योऽण्” । तस्याः सूनुश्वैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति द्रुह्यतीति यावत् । ‘क्रुधद्रुह–‘ इत्यादिना चतुर्थी । तत इति शेषः । यत्तदोर्नित्यसम्बन्धात् । न दूये न परितप्ये । दूङो दैवादिकात् । कर्तरि लट् । उत्तमपुरुषैकवचनम् । किन्तु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । ‘लुपसदचरजप–‘ इत्यादिना गर्हायां यङ् ‘जपजभदहदशभञ्जपशां च’ इत्यभ्यासस्य नुगागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । ‘दुःखात्प्रातिलोम्य’ इति डाच्प्रत्ययः । अतश्चैद्य एवाभिघातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः ।

Translation – I am not pained by the fact that the son of Sātvatī bears malice towards me. But what makes me sad is that he despicably torments people.

दन्दह्यते is a form derived from the verbal root √दह् (भ्वादि-गणः, दहँ भस्मीकरणे धातु-पाठः #१. ११४६) in the sense of acting in a contemptible manner.

गर्हितं दहति = दन्दह्यते।

In the धातु-पाठः, the ending अकारः of “दहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The यङन्त-धातुः “दन्दह्य” is derived as follows:

(1) दह् + यङ् । By 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् – Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix “यङ्” is prescribed only in the sense of “contempt for action” (and not in the sense of repetition or intensity.)

(2) दह् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दह्य् दह्य । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) द दह्य । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) दं दह्य । By 7-4-86 जपजभदहदशभञ्जपशां च – When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment “नुक्”। As per 1-1-46 आद्यन्तौ टकितौ, the “नुक्”-आगम: attaches to the end of the reduplicate “द” (the अकारः)।

Note: नुकानुस्वारो लक्ष्यते – The augment “नुक्” prescribed in the section (from 7-4-85 to 7-4-87) stands for a अनुस्वारः।
Note: 7-4-83 दीर्घोऽकितः does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।

(6) दन्दह्य/दंदह्य । By 8-4-59 वा पदान्तस्य. Note: As per the वार्तिकम् (under 7-4-85) पदान्तवच्चेति वक्तव्यम् – The augment अनुस्वारः prescribed in the section (from 7-4-85 to 7-4-87) should be treated as if it is at the end of a पदम्। This allows 8-4-59 वा पदान्तस्य to apply here.

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) दन्दह्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) दन्दह्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) दन्दह्य + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) दन्दह्य + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) दन्दह्य + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) दन्दह्य + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) दन्दह्यते । By 6-1-97 अतो गुणे

Questions:

1. Where has the affix यङ् been used in a तिङन्तं पदम् in the गीता?

2. Commenting on the term भावगर्हायाम् used in the सूत्रम् 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् the काशिका says भावगर्हायामिति किम्? साधु जपति। Please explain.

3. Commenting further on the सूत्रम् 3-1-24 the काशिका says नित्यग्रहणं विषयनियमार्थमनुवर्तते। एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति। Please explain.

4. As explained in the commentary, in the verse the विवक्षा for the form दूये is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्। What would be the form if the विवक्षा were to be लँट्, कर्मणि प्रयोगः, उत्तम-पुरुषः, एकवचनम्?

5. How would you say this in Sanskrit?
“The ogresses appointed by Rāvaṇa despicably tormented Sītā.” Use the adjective प्रातिपदिकम् “नियुक्त” (feminine “नियुक्ता”) for “appointed.”

6. How would you say this in Sanskrit?
“Seeing (having seen) the Lord’s universal form, Arjuna was intensely terrified.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, use the neuter प्रातिपदिकम् “विश्वरूप” for “universal form” and use the verbal root √भी (ञिभी भये ३. २) for “to be terrified.”

Easy questions:

1. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?

2. Where has the सूत्रम् 7-3-113 याडापः been used in the commentary?

व्यधित्सत 3As-लँङ्

Today we will look at the form व्यधित्सत 3As-लँङ् from श्रीमद्भागवतम् 7.3.1.

श्रीनारद उवाच
हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ ७-३-१ ॥
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ ७-३-२ ॥

श्रीधर-स्वामि-टीका
तदेवं साधूनां कदने दानवानादिश्य बन्धूनां शोकं तत्त्वनिरूपणेनापनीय यत्कृतवांस्तदाह । हिरण्यकशिपुरित्यादिना । अप्रतिद्वन्द्वं प्रतिपक्षहीनमेकराजमेकमेव राजानं व्यधित्सत कर्तुमैच्छत् ॥ १ ॥ ऊर्ध्वौ बाहू यस्य । नभसि दृष्टिर्यस्य । पादाङ्गुष्ठेनाश्रिताऽवनिर्येन ॥ २ ॥

Gita Press translation – Nārada resumed : Hiraṇyakaśipu, O king (Yudhiṣṭhira,) (now) wished to make himself invincible, free from old age and death and the sole monarch of the three worlds, having no rival (1). In the valley of Mount Mandara he practiced asceticism of the severest type, keeping (both) his arms lifted up and his gaze fixed on the sky, and touching the ground with his great toes (2).

The सन्नन्त-धातुः “धित्स” is derived from √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११).

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) धा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) धा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

(3) धिस् + स । By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् – “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16), ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45), iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20 दाधा घ्वदाप्), iv) √रभ् (रभँ राभस्ये १. ११२९), v) √लभ् (डुलभँष् प्राप्तौ १. ११३०), vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७), vii) √पत् (पतॢँ गतौ १. ९७९) and viii) √पद् (पदँ गतौ ४. ६५).
Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

(4) धित् + स । By 7-4-49 सः स्यार्धधातुके – A सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

(5) धित्स् धित्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) धित्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

“धित्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, √धा has ञकारः as a इत् letter. Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √धा takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√धा takes परस्मैपद-प्रत्ययाः। In short, √धा is उभयपदी।
Hence the सन्नन्त-धातुः “धित्स” is also उभयपदी as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।  In this verse, “धित्स” has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(7) धित्स + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(8) धित्स + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) धित्स + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) धित्स + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) धित्स + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(12) धित्सत । By 6-1-97 अतो गुणे

(13) अट् धित्सत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः before the अङ्गम् ।

(14) अधित्सत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + अधित्सत = व्यधित्सत । By 6-1-77 इको यणचि।

Questions:

1. Commenting on 7-4-58 अत्र लोपोऽभ्यासस्य (used in step 6) the काशिका says अभ्यासस्येत्येतच्चाधिकृतं वेदितव्यमाध्यायपरिसमाप्तेः। Please explain.

2. Commenting on 7-4-49 सः स्यार्धधातुके (used in step 4) the तत्त्वबोधिनी says ‘आर्धधातुके’ इति किम्। वस्से। Please explain.

3. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

4. How would you say this in Sanskrit?
“I want to make you a scholar.”

5. How would you say this in Sanskrit?
“I want to give you this book.” Use चतुर्थी-विभक्तिः with “you.”

6. How would you say this in Sanskrit?
“The teacher wanted to see you yesterday.”

Easy Questions:
1. In the verses can you spot where a रेफः has taken लोपः?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?

जगदिषे 2Ps-लिँट्

Today we will look at the form जगदिषे 2Ps-लिँट् from श्रीमन्नारायणीयम् 13.4

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥ १३-४ ॥

पदान्वयः –
दैत्ये हि गदापाणौ त्वमपि गृहीतोन्नतगदः घटघटरवोद्घुष्टवियता नियुद्धेन क्रीडन् रणालोकौत्सुक्यात् सुरसङ्घे मिलति सति धात्रा जगदिषे ।

टीका –
दैत्ये हिरण्याक्षे । हीति त्वर्थे । गदापाणौ गदां गृहीतवति । यतो गदां गृहीतवांस्तत इत्यर्थः । गृहीता स्मृतमात्र एव कराम्बुजं प्राप्ता धृता उन्नता महती गदा कौमोदकी येन स गृहीतोन्नतगदो । घटघटरवेण परस्परगदाघातोत्पन्नेन शब्दविशेषेण । घटघटेति शब्दानुकरणम् । उद्घुष्टमुच्चैः शब्दायमानं वियदम्बरं यस्य तेन घटघटरवोद्घुष्टवियतानियुद्धेन द्वन्द्वयुद्धेन । क्रीडन् खेलन् । अनेन भगवतोऽनायासो ध्वन्यते । रणालोकौत्सुक्यात् रणालोको युद्धदर्शनं तत्रौत्सुक्यात् कौतुकातिशयेन । भगवतः श्रीवराहस्य पराक्रमदर्शनकौतुकातिशयतेनेत्यर्थः । सुरसङ्घे देवसञ्चये । मिलति अहमहमिकया ससम्मर्दं स्थितवति । इति अनेन प्रकारेण । धात्रा ब्रह्मणा । जगदिषे विज्ञापितः । विज्ञापनप्रकारमाह – सन्ध्यातः प्रथमं द्रुतममुं निरुन्ध्याः इति । सन्ध्यातः सन्ध्याकालात् । प्रथमं पूर्वम् । द्रुतं झटिति । अमुमसुराधमम् । निरुन्ध्याः निगृहाण । अन्यथाऽयं सन्ध्यायामन्तर्हितो भविष्यतीति भावः ॥

Translation – The Asura being armed with a mace, Thou also didst hold a mighty mace and didst entertain Thyself with a duel which the sky resounded with the clash of maces. The hosts of gods then assembled out of eagerness to see the fight. “Quickly, before dusk kill this (Asura)” thus Thou wert requested by Brahmā.

जगदिषे is derived from the धातुः √गद् (भ्वादि-गणः, गदँ व्यक्तायां वाचि धातु-पाठः # १.५४).

The ending अकारः of “गदँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √गद् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः।

The विवक्षा is लिँट्, कर्मणि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) गद् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गद् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः।

(4) गद् + से । By 3-4-80 थासस्से – The affix “थास्” which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) गद् गद् + से । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) जद् गद् + से । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(7) ज गद् + से । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गद् + इट् से । By 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटिवृत्तिः क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात्। A लिँट् affix does not take the augment इट् only when following one of the eight verbal roots – √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५, सृ गतौ ३. १८), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). A लिँट् affix does take the augment इट् when following any other verbal root even if that verbal root is अनिट्। As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “से”।

Note: The सूत्रम् 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि has not been discussed in the class.

(9) ज गद् + इसे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) जगदिषे । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 3-4-80 थासस्से (used in step 4) been used for the last time in the गीता?

2. Can you spot an affix श्नम् in the verse?

3. Where has the सूत्रम् 3-1-83 हलः श्नः शानज्झौ been used in the commentary?

4. How would you say this in Sanskrit?
“‘I don’t want to fight.’ – thus Śrī Kṛṣṇa was spoken to by Arjuna.” Use the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) for “to fight” and the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) for “to speak.”

5. How would you say this in Sanskrit?
“Rāvaṇa was killed by Śrī Rāma.” Use a passive लिँट् form of the verbal root √हन् (हनँ हिंसागत्योः २. २) for “was killed.”

6. How would you say this in Sanskrit?
“I don’t want to argue.” Use the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) with the उपसर्गः “वि” for “to argue.”

Easy Questions:

1. Where has the सर्वनाम-प्रातिपदिकम् “अदस्” been used in the verse?

2. In the verse can you spot a प्रातिपदिकम् ending in the ऋकारः?

पृच्छताम् mGp

Today we will look at the form पृच्छताम् from श्रीमद्भागवतम् SB 11-07-30

त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ।। ११-०७-३० ।।

Gita Press translation “(Pray,) tell us, who are making this enquiry, O Brāhmaṇa, the cause of the joy abiding in your mind, even though you are living singly and are devoid of enjoyment (of the pleasures of sense).”

‘पृच्छत्’ is a शतृँ-प्रत्ययान्त-शब्द: derived from the धातु: “प्रच्छ्”।

‘पृच्छत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे षष्ठी-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पृच्छत्’

(1) पृच्छत् + आम् ।

(2) पृच्छताम् ।

Questions:

1. In this example, the अङ्गम् “पृच्छत्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

2. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?

3. Please list the eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness”) as given in the अमरकोश:। We have already seen these in a prior example. (Search this web site for “आनन्द”)

4. Why didn’t the ending नकार: of (हे) ब्रह्मन् take लोप: as per 8-2-7 नलोपः प्रातिपदिकान्तस्य?

5. The word “आत्मनि” used in the verse is the सप्तमी-एकवचनम् of the प्रातिपदिकम् “आत्मन्”। आत्मन् + ङि = आत्मनि। Here आत्मन् has the भ-सञ्ज्ञा by 1-4-18 यचि भम्। Then why didn’t the अकार: in आत्मन् take लोप: as per 6-4-134 अल्लोपोऽनः?

6. Use a verb from the verse to construct the following sentence in Sanskrit: “Tell us the cause of your anxiety.” Use the masculine प्रातिपदिकम् “उद्वेग” for “anxiety.”

7. The form “नः” can be the द्वितीया/चतुर्थी/षष्ठी-बहुवचनम् of the प्रातिपदिकम् “अस्मद्”। Which one (among the three choices) is it in this verse?

8. Can you spot a place where a सूत्रम् from the first quarter of the seventh chapter of the अष्टाध्यायी has been used?

Easy questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in this verse?

2. How about 6-1-77 इको यणचि?

मौनम् nNs

Today we will look at the formation of मौनम् used in श्रीमद्भागवतम् SB 3-31-33

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ।।

Gita Press translation “by whose company truthfulness, purity, compassion, control over the tongue, wisdom, prosperity, modesty, fair name, forbearance, control of mind and the senses and good fortune are blotted out of existence.”

मौन gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्.The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् मौन

(1) मौन + सुँ ।

(2) मौन + अम् । 7-1-24 अतोऽम् replaces सुँ with अम्

(3) मौनम् । 6-1-107 अमि पूर्वः gives पूर्वरूपम् as एकादेशः

Questions:

1. What is the पदच्छेदः in भगश्चेति ? Please mention the relevant rules.

2. मौनम् could also be द्वितीया-एकवचनम्. What hints does this verse provide to help us determine the विभक्तिः ?

3. Where is the सूत्रम् 8-3-35 शर्परे विसर्जनीयः used in this verse? Where is 6-1-114 हशि च used?

4. There are nine स्त्रीलिङ्ग-प्रातिपदिकानि which end in ईकार: but unlike the नदी-शब्द: there is no सुँलोप: in the प्रथमा-एकवचनम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply.) Two of those nine words are in this verse. Which are they?

5. Where does मौनम् come in the गीता?

6. In the absence of 7-1-24 अतोऽम् which सूत्रम् would have applied in step 2 to give which (undesired) form?

7. In the absence of 6-1-107 अमि पूर्वः which सूत्रम् would have applied in step 3 to give which (undesired) form?

8. Which word in the verse translates to “good fortune”?

9. In the वृत्ति: for the सूत्रम् 7-1-24 अतोऽम् , the term “अत:” is interpreted as “अदन्तात् अङ्गात्” . Please explain the basis for this interpretation.

राज्य nIs

Today we will look at the formation of राज्येन in श्रीमद्भगवद्गीता BG 1-32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।

राज्य gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “राज्य”

(1) राज्य + टा

(2) राज्य + इन । 7-1-12 टाङसिङसामिनात्स्याः replaces टा with इन

(3) राज्येन । 6-1-87 आद्गुणः gives ए as एकादेशः to अ and इ

Questions

1. How do we know that टा should be replaced by इन and not by either आत् or स्य?

2. Why did the नकार: in राज्येन not change to णकार: even though there is a रेफ: present in the same पदम् prior to the नकार:? Which intervening letter blocked the change?

3. Where is 7-1-24 अतोऽम् used in this verse?

4. Where is 7-1-20 जश्शसोः शिः used in this verse?

5. Where is 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः used in this verse?

6. The वृत्ति: for 7-1-12 टाङसिङसामिनात्स्याः says “अदन्ताट्टादीनामिनादयः स्युः।” From which सूत्रम् do we get the term “अदन्त्तात्”?

7. From where does the अनुवृत्ति: of अचि come into 6-1-87 आद्गुणः ?

8. Which सूत्रम् defines the term “गुण” ?

9. There are three अधिकार-सूत्राणि which exert their influence on 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् . Which are the three?

10. Which of the following best describes an अधिकार-सूत्रम् ?
a) A rule forming an exception to the general rule
b) A governing rule consisting of a word or words which follows or is taken as understood in every following rule up to a particular limit.
c) A rule which extends the application of another rule.
d) A rule which defines a technical term

अन्यानि nAp

Today we will look at the formation of नपुंसकलिङ्गपदम् “अन्यानि” used in the भगवद्गीता Bg2-22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || 2-22||

“अन्य”gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-बहुवचनम् so we begin the derivation with

(1) अन्य+ शस्

(2) अन्य+ शि । 7-1-20 जश्शसोः शिः gives शि as आदेशः to शस्. Further, शि gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(3) अन्य + इ । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(4) अन्यन् + इ । 7-1-72 नपुंसकस्य झलचः gives नुँम् as आगमः to अन्य since सर्वनामस्थानम् follows.

(5) अन्यान् + इ = अन्यानि । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः

Questions:

1. In step (2) the सर्वनामस्थान-संज्ञा was mentioned. Which other सूत्रम् also defines this संज्ञा?

2. From where does the अनु्वृत्ति: of “दीर्घ:” come into 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

3. What is an उपधा? Which सूत्रम् defines it?

4. Is “शि” an अनेकालादेश: (an आदेश: that has more that one letter अल्)?

5. In which पुंलिङ्ग-शब्द: (that we have studied) did we use the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

6. As we have seen in previous examples, the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word विहाय which comes from the धातु: “हा” . (The प्रत्यय: क्त्वा was replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ , since a compound was formed with “वि”.) Who is the doer of this action? Which word in the verse gives us the second (later) action?

7. Where is the सूत्रम् 6-1-109 एङः पदान्तादति used in this verse? Where is 6-1-77 इको यणचि used?

8. In the word “जीर्णानि” there is a रेफ: which could have caused the नकार: to change to a णकार: . Which intervening letter blocked this change?

9. Which सूत्रम् tells us where to place the नुँमागम: in step 4?

10. In the सूत्रम् 7-1-20 जश्शसोः शिः the term “जश्शसोः” could be षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम् . Which one is it?

11. अन्यानि is a pronoun (सर्वनाम-शब्द:) . Which noun (नाम-शब्द:) in the verse is it qualifying?

द्वे nNd

Today we will look at the formation of नपुंसकलिङ्गपदम् द्वे used in the श्रीमद्-भागवत-पुराणम् Sb3-11-19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् |
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ||

द्वि gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. By definition, this प्रातिपदिकम् is always declined in द्विवचनम् only. The विवक्षा here is प्रथमा-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् द्वि

(1) द्वि + औ

(2) द् व् अ + औ । 7-2-102 त्यदादीनामः replaces the इकारः with अकारः when विभक्तिः follows

(3) द्व + शी । 7-1-19 नपुंसकाच्च replaces औ with शी

(4) द्व + ई । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः. Now द्व gets भसंज्ञा by 1-4-18 यचि भम्. All the conditions for applying 6-4-148 यस्येति च are satisfied. That would have removed the ending अकार: of “द्व”. But there is a वार्त्तिकम् which stops this operation. (See question 1.)

(5) द्वे । 6-1-87 आद्गुणः gives ए as एकादेशः to अ and ई

Questions:

1. Please quote the वार्त्तिकम् referred to in step 4.

2. The प्रथमा/द्वितीया-द्विवचनम् of the प्रातिपदिकम् “द्वि” is “द्वे” both in the neuter and the feminine. But there is a difference in the rules that are used. Please explain.

3. From where does the अनुवृत्ति: “शी” come into the सूत्रम् 7-1-19 नपुंसकाच्च ?

4. The काशिका-वृत्ति: on 7-2-102 त्यदादीनामः says “द्विपर्यन्तानां त्यदादीनामत्वमिष्यते।” Please explain what this means.

5. Please do पदच्छेद: of the सूत्रम् 6-4-148 यस्येति च ।

6. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? (The सूत्रम् 6-4-148 यस्येति च comes in this अधिकार:)

7. Why can’t the भ-सञ्ज्ञा defined by 1-4-18 यचि भम् co-exist with the पद-सञ्ज्ञा defined by 1-4-17 स्वादिष्वसर्वनमस्थाने ?

8. What is the point of पाणिनि: including the यकार: in the सूत्रम् 1-4-18 यचि भम् when none of the 21 सुँप्-प्रत्यया: begin with a यकार:?

9. By which सूत्रम् does the इकार: of the प्रातिपदिकम् “त्रि” get elongated in the form “त्रीणि”?

10. Where is the सूत्रम् 6-1-88 वृद्धिरेचि used in this verse?

11. Where is the सूत्रम् 8-3-59 आदेशप्रत्यययोः used in this verse?

12. What is the meaning of “अतद्धिते” in the सूत्रम् 1-3-8 लशक्वतद्धिते? From which सूत्रम् to which सूत्रम् does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics