Home » Articles posted by rparimi (Page 3)

Author Archives: rparimi

यस्मिन् mLs

Namaste,

Today we will look at the formation of यस्मिन् used in the श्रीमद्भगवद्गीता 6.22
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते॥

यद् gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्

The विवक्षा here is सप्तमी विभक्तिः एकवचनम् so the derivation begins with

(1) यद् + ङि

(2) य अ + ङि । 7-2-102 त्यदादीनामः mandates अ as आदेशः to यद् when विभक्तिः follows

(3) य + ङि । 6-1-97 अतो गुणे gives पररूपम् as एकादेशः

(4) यस्मिन् । 7-1-15 ङसिङ्योः स्मात्स्मिनौ replaces ङि with स्मिन्

Questions:

1. In step (2) the word विभक्तिः is used. Which rule defines it?

2. Where else does the word यस्मिन् come in the गीता?

3. In this श्लोक: there is another word which comes from the प्रातिपदिकम् “यद्” – which one is that? What is the विभक्ति:/वचनम्/लिङ्गम्?

4. How many places is 6-1-101 अकः सवर्णे दीर्घः used in this श्लोक:?

5. The वृत्ति: for the rule 7-1-15 ङसिङ्योः स्मात्स्मिनौ reads “अतः सर्वनाम्न एतयोरेतौ स्तः।” From which rule(s) did we get the terms “अत:” and “सर्वनाम्न:” as अनुवृत्ति:?

6. In the word गुरुणा which rule was used to bring in the substitution “ना” in place of the प्रत्यय: टा? Which rule was used to change the न् to ण्?

7. Why didn’t the ending न् of स्मिन् become an इत् letter by 1-3-3 हलन्त्यम्?

8. “मित्रवद् आगम:, शत्रुवद् आदेश:” – Please explain this statement.

स्त्रीणाम् fGp

Today we will look at the formation of स्त्रीणाम् used in श्रीमद्भागवतम् Sb 6.18.42

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ।।

‘स्त्री’ ends in the feminine affix ङीप्. Thereby by 4-1-1 ङ्याप्प्रातिपदिकात् we can add प्रत्ययाः सुँ, औ, जस् etc. after it. Moreover, it gets नदीसंज्ञा by 4-1-3 यू स्त्र्याख्यौ नदी – A term ending in long ‘ई’ or long ‘ऊ’ gets the सञ्ज्ञा ‘नदी’ if it is used exclusively in the feminine gender.

The विवक्षा is षष्ठी-बहुवचनम्।

(1) स्त्री + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) स्त्री + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुँट् – The affix ‘आम्’ takes the augment ‘नुँट्’ when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix ‘आप्’।

(3) स्त्री + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting इत्-सञ्ज्ञा।

(4) स्त्रीणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter ‘न्’ is replaced by ‘ण्’ when either ‘र्’ or ‘ष्’ precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term ‘आङ्’ or ‘नुँम्’ (अनुस्वारः) either singly or in any combination.

Questions:

1. Why did the rule 6-4-79 स्त्रियाः not apply after step 1?

2. What is the सन्धिविच्छेदः in घ्नन्त्यर्थे ?

3.  What is the प्रातिपदिकम् in the form भ्रातरम्?  Which rules are used to derive this form?

4. In the last ten verses of Chapter 10 of the गीता there is a word which has the same meaning and विभक्ति: as स्त्रीणाम् – but the प्रातिपदिकम् is different.  Can someone spot this word?

धेनूनाम् fGp

Today we will look at the formation of धेनूनाम् (fGp) used in श्रीमद्भागवतम् Sb10-5-3

धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते ।
तिलाद्रीन्सप्त रत्नौघशातकौम्भाम्बरावृतान् ।।

धेनु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्. Also, by 1-4-7 शेषो घ्यसखि धेनु gets घिसंज्ञा. प्रत्ययाः सुँ, औ, जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः बहुवचनम् so we begin with

1. धेनु + आम्

2. धेनु + नुँट् आम् । 7-1-54 ह्रस्वनद्यापो नुँट् gives नुँट् as आगमः to आम्. By 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of आम्

3. धेनु + नाम् । ट् gets इत् संज्ञा by 1-3-3 हलन्त्यम् whereas उँ gets इत् संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and both disappear by 1-3-9 तस्य लोपः

4. धेनूनाम् । 6-4-3 नामि gives दीर्घः to उ

Questions:

1. Of the 24 forms that can be declined for धेनुशब्दः
a) How many are derived using नदीसंज्ञा ?
b) How many are derived using घिसंज्ञा ?
Explain by quoting relevant sutras in each case.

2. In line 1 of the verse, we see विप्रेभ्यः समलङ्कृते – what are the sandhi rules happening between these two words?

3. In step 1, why did the ending म् of the प्रत्यय: आम् not get the इत्-संज्ञा by 1-3-3 हलन्त्यम्?

4. Where does the word धेनूनाम् appear in the गीता?

श्रियः fNp

Today we will look at the formation of श्रियः used in श्रीमद्भागवतम् Sb7-9-23

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् आयुः श्रियो विभव इच्छति याञ्जनोऽयम् ।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रूविस्फूर्जितेन लुलिताः स तु ते निरस्तः ।।

श्री is a feminine form derived from the धातुः श्रिञ् सेवायाम्. The विवक्षा here is प्रथमा विभक्तिः बहुवचनम् so we begin the derivation with

1. श्री + जस्

2. श्री + अस् । 1-3-7 चुटू gives इत्संज्ञा to ज् and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the स् in जस् from getting इत्संज्ञा

3. श्रियँङ्+ अस् । The application of 6-1-102 प्रथमयोः पूर्वसवर्णः is prevented by 6-1-105 दीर्घाज्जसि च. 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ gives इयँङ् as आदेशः to श्री. By 1-1-53 ङिच्च this आदेशः applies to the last अल् in श्री, i.e. to ईकारः

4. श्रिय् + अस् । अँ gets इत्संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्, ङ् gets इत्संज्ञा by 1-3-3 हलन्त्यम् and both disappear by 1-3-9 तस्य लोपः

5. श्रियः । Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः)

Questions:

1. Does श्री get नदी-संज्ञा? Justify your answer with the relevant sutra.

2. In step 3, how many of the conditions required to apply 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य were not satisfied?

3. In the first line of the verse, by which sutra did यान् + जनः get converted to याञ्जनः ?

स्त्री

There is no feminine word which is declined like स्त्री because 1-4-4 नेयङुवङ्स्थानावस्त्री specifically excludes स्त्री (which means स्त्री can take the आदेश: इयँङ् and also keep the नदी-संज्ञा). Also 6-4-79 स्त्रियाः and 6-4-80 वाऽम्शसोः are specific to the प्रातिपदिकम् स्त्री.

Questions:
1. Which पुंलिङ्ग-प्रातिपदिकम् that we studied also has a unique declension? Which are the rules that make it unique?

2. In this verse Sb11-16-13 from श्रीमद्भागवतम् what is the विभक्तिः and वचनम् of विष्णू in the second line? How was it formed?
इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानामहं विष्णू रुद्राणां नीललोहितः ।।

स्त्रियम् fAs

Namaste,

Today we’ll look at the formation of स्त्रियम् (fAs) from verse श्रीमद्भागवतम् Sb1-14-41

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्
शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ।।

स्त्री ends in the feminine affix ङीप्. Thereby by 4-1-1 ङ्याप्प्रातिपदिकात् we can add प्रत्ययाः सुँ, औ, जस् etc. after it. Moreover, it gets नदीसंज्ञा by 1-4-3  स्त्र्याख्यौ नदी. The विवक्षा here is द्वितीया विभक्तिः एकवचनम् so we begin with

(1) स्त्री + अम् ।

(2) स्त्री + अम् । मकारः in अम् doesn’t get इत्संज्ञा by 1-3-4 न विभक्तौ तुस्माः

(3) स्त्रियँङ् + अम् । 6-4-79 स्त्रियाः gives इयँङादेशः to स्त्री when अजादिप्रत्ययः follows.

(4) स्त्रिय् + अम् । अँ gets इत्संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्, ङ् gets इत्संज्ञा by 1-3-3 हलन्त्यम् 1-3-3 and both disappear by 1-3-9 तस्य लोपः

(5) स्त्रियम् ।

Questions:

1. In step (3), how do we know that the अकारः in इयँङ् is अनुनासिकः ?

2. Is there an alternate form for द्वितीया विभक्तिः एकवचनम् of स्त्रीशब्दः? If so, show its derivation along with the relevant sutras.

3. Give the सन्धिविच्छेदः along with sutra(s) in नाज्झलौ (this is Panini sutra 1-1-10)

स्त्रियौ fNd

Today we will look at the formation of स्त्रियौ fNd used in verse 3.27.1 योगवासिष्ठः।

तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे ।
अन्तर्धिमाश्वाययतुस्तत्रस्थे एव ते स्त्रियौ ।।

‘स्त्री’ ends in the feminine affix ‘ङीप्’। Therefore by 4-1-1 ङ्याप्प्रातिपदिकात् we can add प्रत्ययाः ‘सुँ’, ‘औ’, ‘जस्’ etc. after it. The विवक्षा here is प्रथमा विभक्तिः, द्विवचनम्।

(1) स्त्री + औ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(2) स्त्र् इयँङ् + औ । By 6-4-79 स्त्रियाः – There is a substitution of ‘इयँङ्’ in place of the term ‘स्त्री’ when followed by an affix beginning with a vowel. Note: As per 1-1-53 ङिच्च only the ending letter ‘ई’ of ‘स्त्री’ is replaced by ‘इयँङ्’।

(3) स्त्र् इय् + औ । अनुबन्ध-लोप: (elision of the इत् letters) by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= स्त्रियौ ।

Questions:

1.  In the श्लोक: why has no सन्धि: been done between तत्रस्थे + एव?

2.  Which rule would have applied in step 2 if we did not have the rule 6-4-79 स्त्रियाः ?

Recent Posts

May 2024
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics