Home » Example for the day » सत्कृत्य ind

सत्कृत्य ind

Today we will look at the form सत्कृत्य  ind from श्रीमद्-वाल्मीकि-रामायणम् 3.1.16.

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः ।। ३-१-१४ ।।
अत्रैनं हि महाभागाः सर्वभूतहिते रताः । अतिथिं पर्णशालायां राघवं संन्यवेशयन् ।। ३-१-१५ ।।
ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ।। ३-१-१६ ।।

Gita Press translation – All those forest dwellers saw Vaidehī (the princess of Videha country), Lakṣmaṇa and Rāma as a wonder with eyes as though steady (14). Here, indeed, the highly fortunate sages, taking delight in the good of all beings, lodged the scion of Raghu as a guest in a hut made of leaves (15). Then honoring Rāma with traditional rites, the fire-like righteous sages of great fortune offered water (16).

(1) आदरं कृत्वा = सत्कृत्य – having honored.

सत्कृत्य is derived from the verbal root √कृ (डुकृञ् करणे ८. १०) preceded by the term ‘सत्’। ‘सत्’ gets the designation गति: here as per 1-4-63 आदरानादरयोः सदसती – The terms ‘सत्’ and ‘असत्’ when denoting ‘respect’ and ‘disrespect’ respectively get the designation ‘गति’ provided they are used in conjunction with a verb.

Note: Besides accent considerations, the purpose of assigning the designation ‘गति’ is to facilitate compound formation prescribed by the सूत्रम् 2-2-18 कुगतिप्रादयः which in turn allows for the substitution ‘ल्यप्‌’ (in place of ‘क्त्वा’) prescribed by the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (in step 5.)

Note: Since the term ‘सत्’ has the designation ‘गति’ here it also gets the निपात-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः and hence the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

(2) कृ + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. In the present example the later action (having the same agent – ‘the sages’) is आजह्रु: (‘offered.’)

(3) अलौकिक-विग्रह: –
सत् + कृ क्त्वा । By 2-2-18 कुगतिप्रादयः – The indeclinable ‘कु’, terms having the designation ‘गति’ (ref. 1-4-60 गतिश्च etc) as well as the terms ‘प्र’ etc. (ref. 1-4-58 प्रादयः) invariably compound with a syntactically related term and the resulting compound gets the designation तत्पुरुष:।
Note: The अनुवृत्ति: of नित्यम् (invariably) comes down from the prior सूत्रम् 2-2-17 नित्यं क्रीडाजीविकयोः।

(4) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सत्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-18 (which prescribes the compounding) the term कुगतिप्रादयः ends in the nominative case. Hence the term ‘सत्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘सत् + कृ क्त्वा’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च।

(5) सत् + कृ ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6).
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93) and आर्धधातुकम् (by 3-4-114.)

(6) सत् + कृ य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(7) सत् + कृ तुँक् य By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has the letter ‘प्’ as a इत्), a short vowel takes the augment ‘तुँक्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘तुँक्’ joins after the short vowel ‘ऋ’।

(8) सत् + कृ त् य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

= सत्कृत्य ।

‘सत्कृत्य’ gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ। This allows 2-4-82 to apply below.

(9) सत्कृत्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) सत्कृत्य । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Referring to the set of three rules 1-4-62 अनुकरणं चानितिपरम्, 1-4-63 आदरानादरयोः सदसती (used in step 1) and 1-4-64 भूषणेऽलम् the सिद्धान्तकौमुदी says – ‘1-4-62 अनुकरणम्-‘ इत्यादि त्रिसूत्री स्वभावात्कृञ्विषया। Please explain.

2. In which compound used in the verses does the वार्तिकम् (under 2-1-60 क्तेन नञ्विशिष्टेनानञ् in the सिद्धान्तकौमुदी) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् find application?

3. Which सूत्रम् may be used to justify the use of a sixth case affix in the form रामस्य used in the verses?

4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

5. Can you spot the affix ‘कि’ in the verses?

6. How would you say this in Sanskrit?
“One should give charity (after) having shown respect to the recipient.” Use the neuter noun ‘पात्र’ for ‘recipient.’

Easy questions:

1. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘उस्’ in the form आजह्रु:?


1 Comment

  1. 1. Referring to the set of three rules 1-4-62 अनुकरणं चानितिपरम्, 1-4-63 आदरानादरयोः सदसती (used in step 1) and 1-4-64 भूषणेऽलम् the सिद्धान्तकौमुदी says – ‘1-4-62 अनुकरणम्-‘ इत्यादि त्रिसूत्री स्वभावात्कृञ्विषया। Please explain.
    Answer: The set of three rules 1-4-62 अनुकरणं चानितिपरम्, 1-4-63 आदरानादरयोः सदसती and 1-4-64 भूषणेऽलम् by its very nature is applicable in the context where the verbal root √कृ (डुकृञ् करणे ८. १०) only is in conjunction. For example – खाट्कृत्य (having made the sound ‘khāṭ’), सत्कृत्य (having honored) and अलंकृत्य (having decorated).

    2. In which compound used in the verses does the वार्तिकम् (under 2-1-60 क्तेन नञ्विशिष्टेनानञ् in the सिद्धान्तकौमुदी) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् find application?
    Answer: The वार्तिकम् (under 2-1-60 क्तेन नञ्विशिष्टेनानञ् in the सिद्धान्तकौमुदी) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् finds application in the form पर्णशालायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पर्णशाला’, सप्तमी-एकवचनम्)।

    पर्णनिर्मिता शाला = पर्णशाला – hut made of leafy twigs

    Please see the following post for derivation of the compound प्रातिपदिकम् ‘पर्णशाला’ – https://avg-sanskrit.org/2015/07/13/पर्णशालाम्-fas/

    3. Which सूत्रम् may be used to justify the use of a sixth case affix in the form रामस्य used in the verses?
    Answer: The प्रातिपदिकम् ‘राम’ denotes the object (कर्म) of the action सत्कृत्य। Hence, as per the सूत्रम् 2-3-2 कर्मणि द्वितीया a second case affix should have been used with the प्रातिपदिकम् ‘राम’ here. But instead a sixth case affix has been used to give the form रामस्य। The sixth case affix used in the form रामस्य – which is co-occurring with the अव्ययम् ‘सत्कृत्य’ – cannot be justified by the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति because of the prohibition rule 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌। Then how is this justified?
    The commentator says ‘रामस्य सत्कृत्येति कर्मणः शेषत्वविवक्षायां षष्ठी’ which means that the sixth case affix used in the form रामस्य is justified by the सूत्रम् 2-3-50 षष्ठी शेषे on the basis that the narrator has chosen to express the object ‘राम’ in a ‘residual’ sense. Hence रामस्य सत्कृत्य stands for ‘having honored in relation to Rāma.’
    Another commentator says – रामस्य सत्कृत्येति षष्ठ्यार्षी – which means that we simply treat the use of a sixth case in the form रामस्य here as grammatically irregular (instead of justifying it by resorting to 2-3-50 षष्ठी शेषे।)

    4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?
    Answer: The सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used in the form वनचारिणः (प्रातिपदिकम् ‘वनचारिन्’, पुंलिङ्गे प्रथमा-बहुवचनम्) and धर्मचारिणः (प्रातिपदिकम् ‘धर्मचारिन्’, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    वने चरति तच्छीलः = वनचारी – one who habitually dwells (moves about) in the forest.

    ‘चारिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √चर् (चरँ गत्यर्थ:, भक्षणेऽपि १.६४०).
    The (compound) प्रातिपदिकम् ‘वनचारिन्’ is derived as follows:
    वन + ङस् + चर् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘वन + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति। (This is what is called as कृद्योगे षष्ठी)।
    = वन + ङस् + चर् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = वन + ङस् + चार् + इन् । By 7-2-116 अत उपधायाः।
    We form a compound between ‘वन + ङस्’ (which is the उपपदम्) and ‘चारिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘वन + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘वन + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
    ‘वन + ङस् + चारिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows us to apply 2-4-71 in the next step.
    = वन + चारिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = वनचारिन् ।
    Similarly we can derive the प्रातिपदिकम् ‘धर्मचारिन्’।

    5. Can you spot the affix ‘कि’ in the verses?
    Answer: The affix ‘कि’ is used in the form विधिना (पुंलिङ्ग-प्रातिपदिकम् ‘विधि’, तृतीया-एकवचनम्) – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्गः ‘वि’।

    Please see answer to question 4 in the following comment for derivation of the पुंलिङ्ग-प्रातिपदिकम् ‘विधि’ – https://avg-sanskrit.org/2013/05/22/चोदनाम्-fas/#comment-23677

    6. How would you say this in Sanskrit?
    “One should give charity (after) having shown respect to the recipient.” Use the neuter noun ‘पात्र’ for ‘recipient.’
    Answer: पात्रम् सत्कृत्य दानम् दद्यात् = पात्रं सत्कृत्य दानं दद्यात्।

    Easy questions:
    1. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the verses?
    Answer: The सूत्रम् 3-1-26 हेतुमति च has been used in the form संन्यवेशयन् – derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    विश् + णिच् । By 3-1-26 हेतुमति च – The affix ‘णिच्’ is used after a verbal root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = विश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वेशि । By 7-3-86 पुगन्तलघूपधस्य च।
    ‘वेशि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वेशि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = वेशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वेशि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वेशि + झ् । By 3-4-100 इतश्‍च।
    = वेशि + शप् + झ् । By 3-1-68 कर्तरि शप्‌।
    = वेशि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = वेशि + अ + अन्त् । By 7-1-3 झोऽन्तः।
    = वेशे + अ + अन्त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = वेशय + अन्त् । By 6-1-78 एचोऽयवायावः।
    = वेशयन्त् । By 6-1-97 अतो गुणे।
    = अट् वेशयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवेशयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अवेशयन् । By 8-2-23 संयोगान्तस्य लोपः।

    ‘सम्’ and ‘नि’ are the उपसर्गाः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + नि + अवेशयन्
    = सम् + न्यवेशयन् । By 6-1-77 इको यणचि।
    = संन्यवेशयन् । By 8-3-23 मोऽनुस्वारः।
    = सन्न्यवेशयन्/संन्यवेशयन् । By 8-4-59 वा पदान्तस्य।

    2. Which सूत्रम् prescribes the substitution ‘उस्’ in the form आजह्रु:?
    Answer: The सूत्रम् 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः prescribes the substitution ‘उस्’ in the form आजह्रुः – derived from the verbal root √हृ (हृञ् हरणे १. १०४६).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    हृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हृ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – ‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’ and ‘मस्’ – are substituted by ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’ and ‘म’ respectively.
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘उस्’ from getting the इत्-सञ्ज्ञा।
    = हृ हृ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = हर् हृ + उस् । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = झर् हृ + उस् । By 7-4-62 कुहोश्चुः।
    = झ हृ + उस् । By 7-4-60 हलादिः शेषः। Note: By 1-2-5 असंयोगाल्लिट् कित्, the affix ‘उस्’ is considered to be a कित् (as having the letter ‘क्’ as a इत्) here. Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending letter ‘ऋ’ (of the अङ्गम् ‘झ हृ’) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = झ ह्रुस् । By 6-1-77 इको यणचि।
    = झह्रुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = जह्रुः । By 8-4-54 अभ्यासे चर्च।

    ‘आङ्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + जह्रुः = आजह्रुः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

September 2015
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics