Home » Example for the day » बहिर्विकारम् nAs

बहिर्विकारम् nAs

Today we will look at the form बहिर्विकारम् nAs from शिशुपालवधम् verse 1-33.

उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ।। १-३३ ।।

टीका –
उदासितारमिति । पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैर्योगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । ‘5-4-108 अनश्च’ इति समासान्तष्टच् । अध्यात्मं या दृक् ज्ञानं तया अध्यात्मदृशा प्रत्यग्दृष्ट्या कथञ्चन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह – उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । ‘2-1-12 अपपरिबहिरञ्चवः पञ्चम्या’ इत्यव्ययीभावः । किञ्च प्रकृतेस्त्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । ‘प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे’ इति यादवः । पुरा भवं पुरातनमादिम् । ‘4-3-23 सायंचिरम्-‘ इत्यादिना ट्यु प्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । ‘3-4-83 विदो लटो वा’ इति झेरुसादेशः । यथाहुः – ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।’ इति । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इत्यादिश्रुतिश्च । सोऽपि त्वमेव ‘तत्त्वमसि’ इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ठूक्तमिति भावः ।

Translation – Those who know the past know you as the one who is outside of transformations, separate form primordial nature, the indifferent ancient person who is somehow grasped by a vision that is turned (inwards) to the self by those (yogīs) who have controlled the mind.

लौकिक-विग्रह: –
(1) विकारेभ्यो बहिः = बहिर्विकारम् = outside of transformations

अलौकिक-विग्रह: –
(2) विकार भ्यस् + बहिस् । By 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या – The indeclinables ‘अप’, ‘परि’, ‘बहिस्’ as well as those ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) optionally compound with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: The सूत्रम् 5-3-30 अञ्चेर्लुक् is used to form indeclinables ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५).

(3) बहिस् + विकार भ्यस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अपपरिबहिरञ्चवः’ in the सूत्रम् 2-1-12 ends in the nominative case. Therefore ‘बहिस्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘बहिस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘बहिस् + विकार भ्यस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) बहिस् + विकार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) बहिर्विकार । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

Note: Here ‘बहिर्विकार’ is an adjective to ‘त्वाम्’। Therefore it is used in the accusative case.

(6) बहिर्विकार + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) बहिर्विकार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) बहिर्विकारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या (used in step 2) the तत्त्वबोधिनी says – अपपरियोगे ‘पञ्चम्यपाङ्परिभि:’ इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि ‘अन्यारात्’ इत्यादिना विहितैव। तेनात्र ‘पञ्चम्या’ इति ग्रहणं ‘बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। Please explain.

2. The सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is the first सूत्रम् in which अधिकार:?

3. Which कृत् affix is used to derive the form उदासितारम् (प्रातिपदिकम् ‘उदासितृ’, पुंलिङ्गे द्वितीया-एकवचनम्)?

4. Which सूत्रम् prescribes the elongation (of the augment इट्) in the form गृहीतम् (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे द्वितीया-एकवचनम्)?

5. Where has the सूत्रम् 7-2-83 ईदासः been used in the commentary?

6. How would you say this in Sanskrit?
“The Sannyāsī lives outside the village.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘उस्’ in the form विदु: used in the verse?

2. What is the alternate form for विदु:?


1 Comment

  1. 1. Commenting on the सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या (used in step 2) the तत्त्वबोधिनी says – अपपरियोगे ‘पञ्चम्यपाङ्परिभि:’ इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि ‘अन्यारात्’ इत्यादिना विहितैव। तेनात्र ‘पञ्चम्या’ इति ग्रहणं ‘बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। Please explain.
    Answer: The सूत्रम् 2-3-10 पञ्चम्यपाङ्परिभिः prescribes a fifth case affix following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अप’/’परि’। Similarly the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते already prescribes a fifth case affix following a प्रातिपदिकम् (nominal stem) co-occurring with a (compound) word ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५). (But there is no rule that prescribes a fifth case affix following a प्रातिपदिकम् (nominal stem) co-occurring with ‘बहिस्’।) Hence the mention of ‘पञ्चम्या’ in the सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is necessary to authorize the use of a fifth case affix following a प्रातिपदिकम् (nominal stem) co-occurring with ‘बहिस्’।
    Note: The सूत्रम् 2-1-12 prescribes (optional) compounding between the indeclinable ‘बहिस्’ (as well as ‘अप’, ‘परि’ and terms ending in the verbal root √अञ्च्) and a पदम् ending in a fifth case affix to yield a अव्ययीभावः compound. The fact that compounding is being prescribed implies that a fifth case affix must be allowed following a प्रातिपदिकम् co-occurring with ‘बहिस्’, otherwise the mention of ‘बहिस्’ in 2-1-12 would become useless. This is how the mention of ‘बहिस्’ in 2-1-12 serves as a ज्ञापकम् (indication) that a fifth case affix is to be used following a प्रातिपदिकम् co-occurring with ‘बहिस्’।

    2. The सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is the first सूत्रम् in which अधिकार:?
    Answer: The सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is the first सूत्रम् in the अधिकार: of 2-1-11 विभाषा। This अधिकारः exerts its influence down to the सूत्रम् 2-2-29 चार्थे द्वन्द्वः। Hence the compounds prescribed in this section are optional (unless stated otherwise). This means that a sentence can also be composed to convey the same meaning.

    3. Which कृत् affix is used to derive the form उदासितारम् (प्रातिपदिकम् ‘उदासितृ’, पुंलिङ्गे द्वितीया-एकवचनम्)?
    Answer: The कृत् affix ‘तृच्’ is used to derive the प्रातिपदिकम् ‘उदासितृ’ – derived from the verbal root √आस् (आसँ उपवेशने २. ११) preceded by the उपसर्गः ‘उद्’।

    आस् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = आस् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = आस् + इट् तृ । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = आस् + इ तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आसितृ ।

    ‘आसितृ’ is compounded with the उपसर्गः ‘उद्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    उद् + आसितृ = उदासितृ ।
    ‘उदासितृ’ gets the प्रातिपदिक-सञ्ज्ञा by कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
    उदासितृ + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। The affix ‘अम्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = उदासितर् अम् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः।
    = उदासितारम् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।

    4. Which सूत्रम् prescribes the elongation (of the augment इट्) in the form गृहीतम् (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे द्वितीया-एकवचनम्)?
    Answer: The सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः prescribes the elongation (of the augment इट्) in the प्रातिपदिकम् ‘गृहीत’ – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).

    Please see the following post for the derivation of the प्रातिपदिकम् ‘गृहीत’ – http://avg-sanskrit.org/2012/11/21/गृहीतः-mns/

    5. Where has the सूत्रम् 7-2-83 ईदासः been used in the commentary?
    Answer: The सूत्रम् 7-2-83 ईदासः has been used in the form उदासीनम् (प्रातिपदिकम् ‘उदासीन’, पुंलिङ्गे द्वितीया-एकवचनम्) – derived from the verbal root √आस् (आसँ उपवेशने २. ११).

    Note: The derivation of the प्रातिपदिकम् ‘आसीन’ is as shown in the following post – http://avg-sanskrit.org/2012/12/28/आसीनम्-mas/

    ‘आसीन’ is compounded with the उपसर्गः ‘उद्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    उद् + आसीन = उदासीन ।
    ‘उदासीन’ gets the प्रातिपदिक-सञ्ज्ञा by कृत्तद्धितसमासाश्च। In the masculine gender it declines like राम-शब्द:। द्वितीया-एकवचनम् is उदासीनम्।

    6. How would you say this in Sanskrit?
    “The Sannyāsī lives outside the village.”
    Answer: सन्न्यासी बहिर्ग्रामम् निवसति = सन्न्यासी बहिर्ग्रामं निवसति ।
    अथवा –
    सन्न्यासी ग्रामात् बहिः निवसति = सन्न्यासी ग्रामाद् बहिर्निवसति ।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘उस्’ in the form विदु: used in the verse?
    Answer: The सूत्रम् 3-4-83 विदो लटो वा prescribes the substitution ‘उस्’ in the form विदुः – derived from the verbal root √विद् (विदँ ज्ञाने २. ५९).

    Please see answer to question 3 in the following comment for derivation of the form विदुः – http://avg-sanskrit.org/2012/07/05/रिरंसुः-mns/#comment-3965

    2. What is the alternate form for विदु:?
    Answer: The alternate from for विदुः is विदन्ति

    Please see answer to question 4 in the following comment for derivation of the form विदन्ति – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/#comment-3659

Leave a comment

Your email address will not be published.

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics