Home » 2014 » December » 04

Daily Archives: December 4, 2014

अनुनदि ind

Today we will look at the form अनुनदि ind from शिशुपालवधम् verse 7-24.

श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ।। ७-२४ ।।

टीका –
श्रुतिपथेति ।। अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । ‘2-4-18 अव्ययीभावश्च’ इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । ‘4-2-43 ग्रामजन-‘ इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्वेव शरव्यं लक्ष्यम् । ‘लक्ष्यं शरव्यं च’ इत्यमरः । तस्य व्यधो वेधः । ‘3-3-61 व्यधजपोरनुपसर्गे’ इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः । स इति शङ्कां भ्रमं विदधति विदधानानि । ‘7-1-79 वा नपुंसकस्य’ इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद् भ्रान्तिमदलङ्कारः । ‘कविसम्मतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ।।’ इति लक्षणात् ।। २४ ।।

Translation – “In the vicinity of the rivers were heard by those women the notes of cranes/swans which were delightful to the ear and were (as if) creating a doubt that they were the sounds of cupid’s bow expert at piercing their target in the form of people’s minds.” (92)

लौकिक-विग्रह: –
(1) नदीनां समीपम्‌ = अनुनदि = The vicinity of the rivers.

अलौकिक-विग्रह: –
(2) नदी आम् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

See question 2.

(3) अनु + नदी आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ अनु + नदी आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनुनदी । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) अनुनदि । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) अनुदि + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(7) अनुनदि । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Which अधिकार-सूत्रम् exerts its influence on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु?
i) 2-1-3 प्राक् कडारात्‌ समासः
ii) 2-1-4 सह सुपा
iii) 2-1-5 अव्ययीभावः
iv) All of the above

2. Commenting on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु (used in step 2) the काशिका says – वचनग्रहणं प्रत्येकं सम्बध्यते। Please explain.

3. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the verse?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘व्यध’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

5. Which सूत्रम् prescribes the affix ‘अ’ used to form the feminine प्रातिपदिकम् ‘शङ्का’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

6. How would you say this in Sanskrit?
“The gopīs stood in the vicinity of Lord Kṛṣṇa.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘इरे’ in the form शुश्रुविरे?

2. What is the alternate form for the word विदधति used in the verse?

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics