Home » 2014 » December » 08

Daily Archives: December 8, 2014

सुभिक्षम् nNs

Today we will look at the form सुभिक्षम् nNs from नैषधीय-चरित्रम् verse 3-38.

संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ।। ३८ ।।

टीका –
संग्रामेति ।। हे भैमि, राज्ञां व्रजाः समूहास्तेषामिमे राजव्रजीयास्तैरसुभिर्नरेन्द्रप्राणरूपैर्वायुभिः कृत्वा तस्य नलस्य बाणधारा बाणपरम्परास्तल्लक्षणाः पवनाशनाः सर्पास्तेषां सुभिक्षं भिक्षासमृद्धिर्भवति । नलबाणैः सर्वेऽपि शत्रवो हता इति भावः । कासु सतीषु — संग्रामभूमीष्वरीणां शत्रूणामस्रै रुधिरैर्नदीमातृकतां (गतासु) नदीजलपरिपूर्णासु सतीषु । वैरिरुधिरनदीपरिपूर्णास्वित्यर्थः ।  दैर्घ्येणाशुगामित्वेन प्राणहरत्वेन बाणानां पवनाशनत्वम् । प्राणानां पवनत्वात्तैरेव तेषां सुभिक्षमिति भावः । नदीमातृकासु भूमिष्ववग्रहादिसद्भावेऽपि सुभिक्षं भवति ‘देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ।।’ इत्यमरः । नदीमातृक इति ‘5-4-153 नद्यृतश्च’ इति कप् । राजव्रजीय इति ‘4-2-114 वृद्धाच्छः’ । सुभिक्षम् । भिक्षाणां समृद्धिः ‘2-1-6 अव्ययं विभक्ति-‘ इत्यव्ययीभावः ।।

Translation – On the battle-fields, fertilized by rivers of his enemies’ blood, the life-breath of crowds of (hostile) kings furnishes abundant food to the serpents in the shape of the showers of his arrows.

लौकिक-विग्रह: –
(1) भिक्षाणां समृद्धि: = सुभिक्षम् = Abundant food.

अलौकिक-विग्रह: –
(2) भिक्षा आम् + सु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) सु + भिक्षा आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘सु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘सु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘सु + भिक्षा आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सुभिक्षा । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) सुभिक्ष । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) सुभिक्ष + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) सुभिक्ष + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) सुभिक्षम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which सूत्रम् prescribes the elision of the letter ‘म्’ in the form गतासु?

2. Convert the passive sentence नलबाणैः सर्वेऽपि शत्रवो हता: (used in the commentary) in to active voice.

3. Where has the सूत्रम् 3-3-103 गुरोश्च हलः been used in the commentary?

4. Which उणादि-प्रत्यय: is used to form the masculine प्रातिपदिकम् ‘वायु’ (used in the form वायुभि: (तृतीया-बहुवचनम्)) in the commentary?

5. How would you say this in Sanskrit?
“In Śrī Rāma’s kingdom there was always abundant food for all.”

6. How would you say this in Sanskrit?
“When there is abundant rain there is abundant food.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘अ’ in the form राज्ञाम् used in the commentary?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in a तिङन्तं पदम् in the commentary?

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics