Home » 2014 » December » 11

Daily Archives: December 11, 2014

अविघ्नम् nNs

Today we will look at the form अविघ्नम् nNs from रघुवंशम् verse 1-91.

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ 1-91॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ 1-92॥

टीका
इति अनेन प्रकारेण त्वम् आ प्रसादात् प्रसादपर्यन्तम् । ‘2-1-13 आङ् मर्यादाभिविध्योः’ इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्याः धेनोः परिचर्यापरः शुश्रूषापरः भवते तव अविघ्नं विघ्नस्याभावो अस्तु । ‘2-1-6 अव्ययं विभक्ति -‘ इत्यादिनार्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनिप्रत्ययः । धुरि अग्रे स्थेयाः तिष्ठेः । आशीरर्थे लिङ् । ‘6-4-67 एर्लिङि’ इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः।। ९१ ।। देशकालज्ञः । देशोऽग्निसंनिधिः कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षज्ञानमव्याहतमिति जानन् । अत एव प्रीतिमान् शिष्यः अन्तेवासी राजा सपरिग्रहः सपत्नीकः । ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः।’ इत्यमरः । आनतः विनयनम्रः सन् । शासितुः गुरोः आदेशम् आज्ञां तथेति प्रतिजग्राह स्वीचकार ।। ९२ ।।

Translation – “Thus be devoted to her service, until she is propitiated; may no obstacle overtake you; may you stand, like your father, at the head of those who are blessed with worthy sons!” (91) The disciple (of the sage), who knew the proper place and time, bowing accepted, in a pleased mood, with his queen, the command of the spiritual instructor, saying, “I will do so.” (92)

लौकिक-विग्रह: –
(1) विघ्नानामभावः = अविघ्नम् = Absence of obstacles.

अलौकिक-विग्रह: –
(2) विघ्न आम् + नञ् । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) नञ् + विघ्न आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘नञ्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘नञ्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ नञ् + विघ्न आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) नञ् + विघ्न । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अ विघ्न । By 6-3-73 नलोपो नञः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् 1-3-9 तस्य लोपः।

(6) अविघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) अविघ्न + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) अविघ्नम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. From which verbal root is the प्रातिपदिकम् ‘विघ्न’ (used in the compound अविघ्नम्) derived?

2. Which वार्तिकम् gives ‘परिचर्या’ (used in the compound परिचर्यापर:) as a ready-made feminine प्रातिपदिकम्?

3. Which सूत्रम् justifies the use of a fifth case affix in प्रसादात्?

4. Where has the सूत्रम् 6-4-34 शास इदङ्हलोः been used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘शुश्रूषा’ (used as part of the compound शुश्रूषापरः in the commentary)?

6. How would you say this in Sanskrit?
“O Lord, let no obstacle overtake me.” Paraphrase to “O Lord, let there be an absence of obstacles for me.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ए’ in the form स्थेया:?

2. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics