Home » 2013 (Page 2)

Yearly Archives: 2013

हित्वा ind

Today we will look at the form हित्वा ind from श्रीमद्भागवतम् 10.25.4.

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ।। १०-२५-४ ।।
वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ।। १०-२५-५ ।।

श्रीधर-स्वामि-टीका
अदृढैरसमर्थैः कर्ममयैः क्रियानिर्वर्त्यैरत एव नामनौनिभैर्नाममात्रेण या नौरिति व्यवह्रियते तत्सदृशैः । अन्वीक्षिकीमात्मानुस्मृतिरूपाम् ।। ४ ।। तथा वाचालं बहुभाषिणं, बालिशं शिशुं, पण्डितमानिनं पण्डितंमन्यम्, अतः स्तब्धमविनीतमिति निन्दायां योजितापीन्द्रस्य भारती कृष्णं स्तौति । तथा हि – वाचालं शास्त्रयोनिम् । बालिशमेवमपि शिशुवन्निरभिमानिनम् । स्तब्धमन्यस्य वन्द्यस्याभावादनम्रम् । अज्ञं नास्ति ज्ञो यस्मात्तं । सर्वज्ञमित्यर्थः । पण्डितमानिनं ब्रह्मविदां बहुमाननीयम् । कृष्णं सदानन्दरूपं परं ब्रह्म । मर्त्यं तथापि भक्तवात्सल्येन मनुष्यतया प्रतीयमानमिति ।। ५ ।।

Gita Press translation – Even as those devoted to rituals seek to cross the ocean of mundane existence by recourse to sacrificial performances consisting of rituals passing for boats in name alone and (wholly) undependable, giving up the signs of self-realization, so having taken shelter under Kṛṣṇa – a garrulous, foolish, arrogant and ignorant mortal, though thinking himself to be a great scholar – the cowherds have given offense to me (4-5).

हित्वा is derived from the verbal root √हा (ओँहाक् त्यागे ३. ९) .

(1) हा + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of both the actions हित्वा (giving up) and तितीर्षन्ति (seek to cross) is ‘those devoted to rituals’. The earlier of the two actions is the action of giving up which is denoted by √हा and hence √हा takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्त्वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) हा + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) हित्वा । By 7-4-43 जहातेश्च क्त्वि – When followed by the affix ‘क्त्वा’ the verbal root √हा (ओँहाक् त्यागे ३. ९) takes the substitution ‘हि’। The entire term ‘हा’ is replaced by ‘हि’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।
‘हित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(4) हित्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) हित्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has हित्वा been used in Chapter Two of the गीता? Identify the common doer and the later action done by the common doer.

2. From which two other verbal roots (besides √हा (ओँहाक् त्यागे ३. ९)) can हित्वा be derived?

3. Commenting on the सूत्रम् 7-4-43 जहातेश्च क्त्वि (used in step 3), the काशिका says – जहातेर्निर्देशाद् जिहातेर्न भवति। हात्वा। Please explain.

4. Can you spot the affix ‘खश्’ in the commentary?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ज्ञ’ used in the commentary?

6. How would you say this in Sanskrit?
“Abandoning Ayodhyā, Lakṣmaṇa went to the forest to serve Śrī Rāma.”

Easy questions:

1. Can you spot the substitution ‘रिङ्’ in the commentary?

2. Where has the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि been used in the commentary?

गत्वा ind

Today we will look at the form गत्वा ind from श्रीमद्भागवतम् 9.14.43.

स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ।। ९-१४-४३ ।।
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ।। ९-१४-४४ ।।

श्रीधर-स्वामि-टीका
ततश्च तां स्थालीं वने स्थापयित्वा गृहान्गत्वा निशि नित्यं तामेवाध्यायतस्तस्य मनसि त्रेतायां त्रयी अवर्तत कर्मबोधकं वेदत्रयं प्रादुरभूत् ।। ४३ ।। ततः स्थालीस्थानं गतः सन् शम्या गर्भे जातमश्वत्थं विलक्ष्य अस्मिन्नसावग्निरस्तीति विशेषेण लक्षयित्वा तेनाश्वत्थेन द्वे अरणी कृत्वाग्निं ममन्थेति शेषः । ‘समीगर्भादग्निं ममन्थ’ इति श्रुतिः ।। ४४ ।।

Gita Press translation – Leaving the vessel in the forest, he returned home and began contemplating on Urvaśī at night. (In the meantime) when the Tretā age commenced (at the end of Satyayuga), the knowledge of the science of rituals (as represented by the three Vedas – Ṛk, Yajus and Sāma), dawned on his mind (43). Going to the spot where he had left the vessel, and perceiving (there) a peepul tree sprouting from inside a Śamī tree, he hewed out of it a pair of Araṇis (churning sticks) for kindling fire by attrition (44).

गत्वा is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

(1) गम् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of both the actions (returning and contemplating) is स: (he.) The earlier of the two actions is the action of returning which is denoted by √गम् and hence √गम् takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67) of the action.

(2) गम् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) ग + त्वा । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।
Note: * सिद्धान्त-कौमुदी – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

‘गत्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
‘गत्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(4) गत्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) गत्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. In which two chapters of the गीता has गत्वा been used? In each case identify the common doer(s) and the later action done by the common doer(s).

2. Commenting on the सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले (used in step 1) the सिद्धान्त-कौमुदी says – द्वित्‍वमतन्‍त्रम्। स्नात्वा भुक्‍त्‍वा पीत्‍वा व्रजति। Please explain.

3. Which सूत्रम् prescribes the affix ‘काम्यच्’ used in उर्वशीलोककाम्यया?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. From which verbal root is जातम् (used in the commentary) derived?

6. How would you say this in Sanskrit?
“After going home I got your message.” Use the masculine noun ‘सन्देश’ for ‘message.’

Easy questions:

1. Why doesn’t 6-1-109 एङः पदान्तादति apply between द्वे + अरणी?

2. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses?

रुदित्वा ind

Today we will look at the form रुदित्वा ind from श्रीमद्-वाल्मीकि-रामायणम् 7.24.32.

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।। ७-२४-३१ ।।
अब्रवीत् सान्त्वयित्वा तां सामपूर्वमिदं वचः । अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।। ७-२४-३२ ।।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः । युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ।। ७-२४-३३ ।।
नाहमज्ञासिषं युध्यन् स्वान् परान् वापि संयुगे । जामातरं न जाने स्म प्रहरन् युद्धदुर्मदः ।। ७-२४-३४ ।।

Gita Press translation – Comforting her through appeasement when reproached in these words by his wailing sister, Rāvaṇa (the ten-headed monster) replied (to her) as follows :- “Have done with weeping, my child; you should not be afraid of anyone (second part of 31-32). I shall particularly gratify you by means of gifts, politeness and favors. Intoxicated in war and distracted, longing as I did for victory, I went on raining arrows and was unable to distinguish between my own people and others in combat while fighting. While striking, fierce as I was in combat, I failed to recognize my own son-in-law (33-34).

अलं रुदित्वा । रुदित्वा is derived from the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२). Note: अलं रोदनेन/रुदितेन is also allowed as per 3-1-94 वासरूपोऽस्त्रियाम्।

(1) अलम् + रुद् + क्त्वा । By 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा – In the opinion of the Eastern grammarians, the affix ‘क्त्वा’ is used following a verbal root when in combination with अलम्/खलु expressing the sense of prohibition. Note: The mention of the Eastern grammarians is for the sake of showing respect. (Optionality is already available by 3-1-94 वासरूपोऽस्त्रियाम्)।

(2) अलम् + रुद् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) अलम् + रुद् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, a आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment ‘इट्’। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the प्रत्यय:।

(4) अलम् + रुदित्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अलम् + रुदित्वा । As per 1-2-18 न क्त्वा सेट् the affix ‘इत्वा’ would not be considered a कित्। But the affix ‘इत्वा’ is necessarily a कित् affix here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च – The affix ‘क्त्वा’ as well as ‘सन्’ is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
1-2-8 also stops 1-2-26 रलो व्युपधाद्धलादेः संश्च (which would have made the affix ‘क्त्वा’ optionally a कित् affix) – When used with the augment ‘इट्’, the affixes ‘क्त्वा’ and ‘सन्’ are optionally treated as ‘कित्’ (having the letter ‘क्’ as a इत्) when they follow a verbal root which begins with a consonant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.

Hence 1-1-5 क्क्ङिति च completely prohibits 7-3-86 पुगन्तलघूपधस्य च।

‘रुदित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

We would normally form a compound (by 2-2-19 उपपदमतिङ्) between अलम् + रुदित्वा, but the compounding is stopped by the नियम-सूत्रम् 2-2-20 अमैवाव्ययेन

(6) अलम् + रुदित्वा । Compounding (by 2-2-19 उपपदमतिङ्) between अलम् + रुदित्वा is stopped by the नियम-सूत्रम् 2-2-20 अमैवाव्ययेन – A उपपदम् (ref. 3-1-92 तत्रोपपदं सप्तमीस्थम्‌) may be compounded with a अव्ययम् only if the अव्ययम् ends in the affix ‘अम्’ (for example ‘णमुँल्’ – ref. 3-4-26 स्वादुमि णमुल्), provided also that the affix ‘अम्’ is the only affix prescribed by the same rule which prescribes the उपपदम्।

(7) अलं रुदित्वा । By 8-3-23 मोऽनुस्वारः

Questions:

1. In how many places in the गीता has the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा (used in step 1) the काशिका says – अलङ्खल्वोरिति किम्? मा कार्षी:। Please explain.

3. Commenting on the सूत्रम् 1-2-26 रलो व्युपधाद्धलादेः संश्च (referred to in step 5) the तत्त्वबोधिनी says – ‘न क्त्वा सेट्’ इत्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। ‘असंयोगात् -‘ इत्यतः किदिति, ‘नोपधात् -‘ इत्यतो वेति चानुवर्तते। Please explain.

4. Commenting on the same सूत्रम् 1-2-26 the काशिका says – रल इति किम्? देवित्वा। व्युपधादिति किम्? वर्तित्वा। हलादेरिति किम्? एषित्वा। सेडित्येव – भुक्त्वा। Please explain.

5. Which सूत्रम् prescribes the augment सक् in अज्ञासिषम्?

6. How would you say this in Sanskrit?
“Stop eating meat.”

Easy questions:

1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. What are the three alternate forms for क्षिपञ्शरान् (= क्षिपन् + शरान्)?

दुर्योधनाय mDs

Today we will look at the form दुर्योधनाय mDs from श्रीमद्भागवतम् 10.86.3.

दुर्योधनाय रामस्तां दास्यतीति न चापरे । तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ।। १०-८६-३ ।।
तत्र वै वार्षितान्मासानवात्सीत्स्वार्थसाधकः । पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ।। १०-८६-४ ।।

श्रीधर-स्वामि-टीका
कथमशृणोत् – दुर्योधनायेति । अपरे वसुदेवादयो दास्यन्तीति । तल्लिप्सुस्तस्या मातुलेय्या लिप्सुः । रामं वञ्चयितुं पूज्यतमं त्रिदण्डिवेषं विधाय गत इत्याह – स यतिरिति ।। ३ ।। स्वार्थसाधकः कन्यां प्रेप्सुः ।। ४ ।।

Gita Press translation – He further learnt that Balarāma would give her away to Duryodhana, but not others. Eager to win her he went to Dwārakā disguised as a recluse bearing a triple staff (symbolic of renunciation) (3). There Arjuṇa spent the four months of the monsoon intent upon accomplishing his object. He was every now and then honored by the citizens as well as by Balarāma, who could not identify him (4).

दु:खेन युध्यत इति दुर्योधन: ।

The प्रातिपदिकम् ‘दुर्योधन’ is derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) in composition with दुर्/’दुस्’।
Note: √युध् (युधँ सम्प्रहारे ४. ६९) is normally an intransitive verbal root, but it has been treated as being transitive (‘to fight against’) here.

(1) दुर्/दुस् + युध् + युच् । By वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः – In the classical language, the affix युच् is used following any one of the verbal roots listed below when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease’ –
(i) √शास् (शासुँ अनुशिष्टौ २. ७०)
(ii) √युध् (युधँ सम्प्रहारे ४. ६९)
(iii) √दृश् (दृशिँर् प्रेक्षणे १. ११४३)
(iv) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(v) √मृष् (मृषँ तितिक्षायाम् ४. ६०)
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to the वार्तिकम् from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्’/’दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) दुर्/दुस् + युध् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् + युध् + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् + योधन । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes the  गुण: substitution in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Now we form the compound between ‘दुर्’/’दुस्’ (which is the उपपदम्) and ‘योधन’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्’/’दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् योधन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर्योधन । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्

(6) दुर्योधन + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) दुर्योधन + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(8) दुर्योधनाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the प्रातिपदिकम् ‘दुर्योधन’ been used in (Chapter One of) the गीता?

2. Where has the सूत्रम् 7-4-49 सः स्यार्धधातुके been used in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘साधक’ (used as part of the compound स्वार्थसाधकः in the verses)?

4. From which verbal root is अगात् derived?

5. Which सूत्रम् prescribes the अभ्यास-लोप: in the प्रातिपदिकम् ‘लिप्सु’ (used as part of the compound तल्लिप्सुः in the verses)?

6. How would you say this in Sanskrit?
“Arjuna did not want to kill Duryodhana and his brothers in the war.”

Easy questions:

1. Where has लृँट् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘शृ’ in अशृणोत् (used in the commentary)?

दु:सन्धानः mNs

Today we will look at the form दु:सन्धानः mNs from पञ्चतन्त्रम् verse 2.38

मृद्घट इव सुखभेद्यो दु:सन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघट इव दुर्भेद: सुकरसन्धिश्च ।। २-३८ ।।

Translation by Prof. Kale – Like a jar of earth a wicked man is broken off (estranged, made an enemy) easily and reunited (won over) with difficulty; but a good man, like a jar of gold, is difficult to be broken off and easy to be reunited (won over.)

दु:खेन सन्धीयत इति दु:सन्धान: ।

‘दु:सन्धान’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) – preceded by the उपसर्ग: ‘सम्’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् सम् धा + युच् । By 3-3-128 आतो युच् – The affix युच् is used following a verbal root ending (ref. 1-1-72 येन विधिस्तदन्तस्य) in ‘आ’ when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to 3-3-128 from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

See question 1.

(2) दुर्/दुस् सम् धा + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् सम् धा + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् सम् धान । By 6-1-101 अकः सवर्णे दीर्घः

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘सम् धान’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् सम् धान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + सम् धान । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + सम् धान । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुः + सं धान । By 8-3-23 मोऽनुस्वारः

(8) दुः/दुस् + सं धान । By 8-3-36 वा शरि।

(9) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्

(10) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(12) दुःसन्धान:/दुस्सन्धान:/दुःसंधान:/दुस्संधान: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The affix युच् prescribed by the सूत्रम् 3-3-128 आतो युच् (used in step 1) is an exception (अपवाद:) to which affix?

2. Can you recall another सूत्रम् (besides 3-3-128 आतो युच्) by which पाणिनि: prescribes the affix युच्?

3. Commenting on the सुत्रम् 3-3-128 आतो युच् (used in step 1) the काशिका says – ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। Please explain.

4. Which सूत्रम् prescribes the affix खल् used in ‘दुर्भेद’ and ‘सुकर’?

5. How would you say this in Sanskrit?
“It is difficult for me to understand the meaning of this sentence.” Paraphrase to – “The meaning of this sentence is difficult to be understood by me.” Use the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) for ‘to understand.’

6. How would you say this in Sanskrit?
“Poison is easy to be drunk by (Lord) Śiva, but difficult to be drunk by others.”

Easy questions:

1. Which सञ्ज्ञा (designation) does the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) have?
(i) ‘टि’ (ii) ‘भ’ (iii) ‘घु’ (iv) ‘घि’

2. Can you spot the affix शप् in the verses?

दुष्प्रापम् mAs

Today we will look at the form दुष्प्रापम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 6.66.24.

भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। ६-६६-२३ ।।
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः ।। ६-६६-२४ ।।
अवाप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ।। ६-६६-२५ ।।
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। ६-६६-२६ ।।

Gita Press translation – Words of reproach are heard with reference to a coward, saying ‘Woe to him who lives even though censured (by good men)!’ Let the path trodden by the virtuous be followed and let fear be shaken off (23). If, in the event of our (span of) life being brief, we lie down killed (by the enemy), we shall attain the realm of Brahmā, which is difficult to attain for bad warriors (who are afraid of an encounter) (24). Killing the enemy in combat, we shall acquire glory. If struck down, on the other hand, we shall enjoy the riches of Brahmaloka (the realm attained by heroes), O monkeys! (25) Kumbhakarṇa will never escape alive on coming face to face with Śrī Rāma (a scion of Kakutstha) any more than a moth on approaching a blazing fire (26).

दु:खेन प्राप्यत इति दुष्प्राप:।

The प्रातिपदिकम् ‘दुष्प्राप’ is derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) – preceded by the उपसर्ग: ‘प्र’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् + प्र आप् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) दुर्/दुस् + प्र आप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) दुर्/दुस् + प्राप । By 6-1-101 अकः सवर्णे दीर्घः

(4) Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘प्राप’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् + प्राप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + प्राप । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + प्राप । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुष्प्राप । By 8-3-41 इदुदुपधस्य चाप्रत्ययस्य – When followed by a consonant belonging to क-वर्गः or प-वर्गः, a विसर्गः is replaced by ‘ष्’ provided the विसर्गः belongs to a term which is (i) not an affix and (ii) has ‘इ’ or ‘उ’ as its penultimate letter.
Note: निर्दुर्बहिराविश्चतुर्प्रादुस् । This सूत्रम् applies only in the case of a विसर्ग: which belongs to one of the following terms – ‘दुर्/दुस्’, ‘निर्/निस्’, ‘बहिस्’, ‘आविस्’, ‘चतुर्’ or ‘प्रादुस्’।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(8) दुष्प्राप + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) दुष्प्रापम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘दुष्प्राप’ been used in (Chapter Six of) the गीता?

2. Commenting on the सूत्रम् 8-3-41 इदुदुपधस्य चाप्रत्ययस्य (used in step 7) the सिद्धान्तकौमुदी says – अप्रत्ययस्य किम्? अग्नि: करोति। Please explain.

3. Can you spot the affix ‘क्रु’ in the verses?

4. By which सूत्रम् does पाणिनि: prescribe the ready-made प्रातिपदिकम् ‘कीर्ति’?

5. How would you say this in Sanskrit?
“Proficiency in grammar is difficult to attain by one who has not studied the Aṣṭādhyāyī.” Use the neuter प्रातिपदिकम् ‘नैपुण्य’ for ‘proficiency.’

Advanced question:

1. Use the following सूत्रम् (which we have not yet studied) to form the प्रातिपदिकम् ‘ज्वलन’ –
3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘युच्’ may be used following any one of the verbal roots below –
(i) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु:)
(ii) यङन्त-धातु: ‘चङ्क्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √क्रम् (क्रमुँ पादविक्षेपे १. ५४५))
(iii) यङन्त-धातु: ‘दन्द्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √द्रम् (द्रमँ गतौ १. ५३७))
(iv) √सृ (सृ गतौ १. १०८५)
(v) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
(vi) √ज्वल् (ज्वलँ दीप्तौ १. ९६५)
(vii) √शुच् (शुचँ शोके १. २१०)
(viii) √लष् (लषँ कान्तौ १. १०३३)
(ix) √पत् (पतॢँ गतौ १. ९७९)
(x) √पद् (पदँ गतौ ४. ६५)

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in गमिष्यति?

2. In the verses can you spot two words in which the सूत्रम् 3-4-90 आमेतः has been used?

सुलभम् mAs

Today we will look at the form सुलभम् mAs from श्रीमद्भागवतम् 11.20.17.

अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ।। ११-२०-१६ ।।
नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा ।। ११-२०-१७ ।।

श्रीधर-स्वामि-टीका
दार्ष्टान्तिकमाह – अहोरात्रैश्छिद्यमानमायुर्बद्ध्वा । भयेन वेपथुः कम्पो यस्य सः ।। १६ ।। एवमप्रयतमानं प्रमत्तं निन्दति – नृदेहं प्लवं नावं प्राप्येत्यध्याहारः । यो भवाब्धिं न तरेत्स आत्महा । तत्र हेतवः – आद्यं सर्वफलानां मूलम्, एतदुपार्जितकर्मभिः सर्वप्राप्तेः । किंच सुदुर्लभमुद्यमकोटिभिरपि प्राप्तुमशक्यम् । तथापि सुलभम् । यदृच्छया लब्धत्वात् । तं च सुकल्पं पटुतरम् । किंच, गुरुः संश्रितमात्र एव कर्णधारो नेता यस्य तम् । मया च स्मृतमात्रेणानुकूलमारुतेन प्रेरितम् ।। १७ ।।

Gita Press translation – Shuddering with fear to perceive his life being cut short by (the passage of) days and nights, and free from attachment, the man who has no desire (likewise) attains (everlasting) peace on realizing the Supreme (16). That man (undoubtedly) kills his soul (brings about his own spiritual degradation), who – having secured the exceptionally fit vessel of a human body, the source of all blessings and (therefore) a most rare boon, yet easily obtained (without any effort by the grace of God) and piloted by (an expert helmsman in the form of) a preceptor and propelled by a favorable wind in the shape of Myself – (nevertheless) fails to cross the ocean of mundane existence (17).

सुखेन लभ्यत इति सुलभ:।

The प्रातिपदिकम् ‘सुलभ’ is derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) in composition with ‘सु’।

(1) सु लभ् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) सु + लभ् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= सु + लभ

(3) Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘सु’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

= सुलभ । ‘सुलभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(4) सुलभ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) सुलभम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘सुलभ’ been used in (Chapter Eight of) the गीता?

2. Commenting on the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (used in step 1), the तत्त्वबोधिनी says – इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः। Please explain.

4. Commenting further on the same सूत्रम् the काशिका says – कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। Please explain.

5. Which सूत्रम् prescribes the affix अथुच् in ‘वेपथु’ (used as part of the compound भयवेपथुः in the verses)?

6. How would you say this in Sanskrit?
“Knowledge is easily obtained by one who serves the teacher.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (lengthening of the vowel) in उपशाम्यति?

2. In which word in the verses has विधिलिँङ् been used?

आधारे mLs

Today we will look at the form आधारे mLs from श्रीमद्भागवतम् 1.13.54.

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ।। १-१३-५४ ।।
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ।। १-१३-५५ ।।

श्रीधर-स्वामि-टीका
समाधिमाह – विज्ञानेति द्वाभ्याम् । आत्मानं मनोऽहङ्कारास्पदं स्थूलदेहाद्वियोज्य विज्ञानात्मनि बुद्धौ संयोज्यैकीकृत्य तं च विज्ञानात्मानं दृश्यांशाद्वियोज्य क्षेत्रज्ञे द्रष्टरि प्रविलाप्य तं च क्षेत्रज्ञं द्रष्ट्रंशाद्वियोज्याधारे आश्रयसंज्ञे ब्रह्मणि प्रविलाप्यघटाम्बरं घटोपाधेर्वियोज्य यथा महाकाशे प्रविलाप्यते तद्वत् ।। ५४ ।। व्युत्थानाभावमाह – ध्वस्तेति । अन्तर्गुणक्षोभाद्वा बहिरिन्द्रियविक्षेपाद्वा व्युत्थानं भवेत्, तदुभयं तस्य नास्ति । यतो ध्वस्तो मायागुणानामुदर्क उत्तरफलं वासना यस्य सः । निरुद्धानि करणानि चक्षुरादीन्याशयो मनश्च यस्य सः । अत एव निवर्तितोऽखिल आहारो भोज्यमिन्द्रियैर्विषयाहरणं वा येन सः । स्थाणुरिव निश्चल आस्ते ।। ५५ ।।

Gita Press translation – Nay, merging his ego (sense of I-ness or individuality) in Buddhi (the principle of intelligence and the source of I-consciousness) and dissolving his Buddhi in the individual soul (the Kṣetrajña as it is called), he has identified his individual soul with the Absolute (Brahma), the substratum of all, as the space within a jar is united with the unlimited space (54). Again, having thoroughly controlled his senses and mind, he has given up all enjoyment and uprooted the effects (in the shape of latent desires) of the Guṇas of Māyā. Nay, having abandoned all his duties, he sits motionless like a post now. Therefore, do not stand in his way (by trying to contact him) (55).

आध्रियन्तेऽस्मिन्नित्याधारः ।

The पुंलिङ्ग-प्रातिपदिकम् ‘आधार’ is derived from the verbal root √धृ (धृञ् धारणे १. १०४७) with the उपसर्ग: ‘आङ्’।

(1) आङ् धृ + घञ् । The affix ‘घञ्’ is implied in the ready-made form ‘आधार’ given in the वार्तिकम् (under 3-3-122) अवहाराधारावायानामुपसङ्ख्यानम् – The list of words given in the सूत्रम् 3-3-122 अध्यायन्यायोद्यावसंहाराश्च should be extended to also include ‘अवहार’, ‘आधार’ and ‘आवाय’।

See question 1.

(2) आ धृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) आ धर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – A अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a ‘सार्वधातुक’ affix or a ‘आर्धधातुक’ affix follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

(4) आधार । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by an affix which is a ञित् or a णित्।

‘आधार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is सप्तमी-एकवचनम्

(5) आधार + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) आधार + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(7) आधारे । By 6-1-87 आद्गुणः

Questions:

1. In the absence of the वार्तिकम् (under 3-3-122) अवहाराधारावायानामुपसङ्ख्यानम्, which affix would have applied (instead of घञ्) in step 1?

2. In which word in the verses has the सूत्रम् 6-4-74 न माङ्योगे been violated?

3. Can you spot the affix ‘क’ in the verses?

4. In which सूत्रम् does पाणिनि: specifically mention the word भोज्यम् (used in the commentary)?

5. Where has the सूत्रम् 3-3-92 उपसर्गे घोः किः been used in the commentary?

6. How would you say this in Sanskrit?
“Those who have the support of God are never defeated.” Paraphrase to “Never is there defeat for those whose support is God.” Form a masculine प्रातिपदिकम् for ‘defeat’ using the affix अच् (by 3-3-56 एरच्) following the verbal root √जि (जि अभिभवे १. १०९६) with the उपसर्ग: ‘परा’। To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘those.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ए’ in the word आस्ते?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the commentary?

न्यायेन mIs

Today we will look at the form न्यायेन mIs from श्रीमद्-वाल्मीकि-रामायणम् 6.12.30.

सर्वमेतन्महाराज कृतमप्रतिमं तव । विधीयते सहास्माभिरादावेवास्य कर्मणः ।। ६-१२-२९ ।।
न्यायेन राजकार्याणि यः करोति दशानन । न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः ।। ६-१२-३० ।।
अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६-१२-३१ ।।
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वं चापरकार्याणि स न वेद नयानयौ ।। ६-१२-३२ ।।

Gita Press translation – All this doing (of yours), O great king, is unworthy of you. Deliberation ought to have been held with us at the very beginning of this act (29). A monarch who discharges his kingly duties with justice, his mind having determined his purpose (in consultation with his counselors), does not (have to) repent O Rāvaṇa! (30) Actions which are undertaken without recourse to fair means and run counter to the principles of righteousness beget sin even as oblations used in impure sacrifices (undertaken for malevolent purposes) (31). He who seeks to perform at a later date duties requiring to be performed earlier and those which ought to be performed later at an early date does not know right and wrong (32).

नियन्त्यनेनेति (नियन्ति अनेन इति) न्याय:।

The पुंलिङ्ग-प्रातिपदिकम् ‘न्याय’ is derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्गः ‘नि’।

(1) नि इ + घञ् । By 3-3-122 अध्यायन्यायोद्यावसंहाराश्च – ‘अध्याय’, ‘न्याय’, ‘उद्याव’ and ‘संहार’ are given as ready-made proper nouns ending in the affix ‘घञ्’ to denote in the masculine gender the instrument or the locus of the action.
Note: In the काशिका this सूत्रम् is stated as 3-3-122 अध्यायन्यायोद्यावसंहाराधारावायाश्च।

See question 2.

(2) नि इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) नि ऐ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by an affix that has the letter ‘ञ्’ or ‘ण्’ as a marker.

(4) नि आय् + अ । By 6-1-78 एचोऽयवायावः

(5) न् य् आय । By 6-1-77 इको यणचि

= न्याय ।

‘न्याय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is तृतीया-एकवचनम्

(6) न्याय + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) न्याय + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’।

(8) न्यायेन । By 6-1-87 आद्गुणः

Questions:

1. Where has the प्रातिपदिकम् ‘न्याय’ been used (as part of a compound) in Chapter Sixteen of the गीता?

2. Commenting on the सूत्रम् 3-3-122 अध्यायन्यायोद्यावसंहाराश्च (used in step 1) the काशिका says – ‘पुंसि संज्ञायां-‘ घे प्राप्ते घञ् विधीयते। Please explain.

3. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘कार्य’ (used in the compounds राजकार्याणि, पूर्वकार्याणि and अपरकार्याणि in the verses)?

5. Can you spot the substitution ‘रिङ्’ in the verses?

6. How would you say this in Sanskrit?
“Whatever wealth I have has all been earned by me justly (with justice.)” Use a sixth case affix to express the meaning of ‘have.’ Use a combination of the pronouns ‘यद्’ and ‘किम्’ (+ the indeclinable ‘चित्’) to express the meaning of ‘whatever.’ Use the verbal root √अर्ज् (अर्जँ [अर्जने] १.२५६) for ‘to earn.’

Easy questions:

1. Which सूत्रम् prescribes the affix ‘यक्’ in the form संतप्यते?

2. Can you spot the affix ‘उ’ in the verses?

निगमस्य mGs

Today we will look at the form निगमस्य mGs from श्रीमद्भागवतम् 3.9.24.

एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतारः । तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम् ।। ३-९-२३ ।।
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः ।। ३-९-२४ ।।

श्रीधर-स्वामि-टीका
आत्मशक्त्या रमया सह यद्यत्कर्म करिष्यतिस्वविक्रमं स्वस्य विष्णोरेव विक्रमः प्रभावो यस्मिंस्तदिदं विश्वं तदाज्ञया सृजतोऽपि मे चेतः स एव युञ्जीत प्रवर्तयतु । कर्मासक्तिं तत्कृतं शमलं च वैषम्यादिपापं यथा विजह्यां त्यक्ष्यामि ।। २३ ।। अम्भसि सतो यस्य नाभिह्रदादिहासम् । विज्ञाने शक्तिर्यस्य महत्तत्त्वात्मकस्य चित्तस्य तदभिमानी अस्य रूपमिदं विस्तारयतो मे निगमस्यावयवभूतानां गिरां विसर्ग उच्चारणं मा रीरिषीष्ट । हलान्तं ब्रह्मवर्चसमिति न्यायेन मा लुप्यतामित्यर्थः ।। २४ ।।

Translation – You grant the wishes of those who take refuge in You. Therefore, when I proceed to create the universe, which will be nothing but an exhibition of Your own creative power, be pleased to fill my mind with (the thought of) each and every exploit You may perform in course of the descents You take along with Your own divine Energy, Goddess Ramā, manifesting many a divine virtue, so that I may remain untainted by the impurities (in the shape of egotism etc.) attaching to the work of creation (23). I am the deity presiding over the Mahat-tattva, which represents Your power of understanding, one of the innumerable powers possessed by You, and sprang from the pool of Your navel even while You, the Supreme Person, slept on these waters. Therefore, as I proceed to bring to light the wonderful creation, which will be Your own manifestation, let not my utterance of the words of the Veda fail (24).

निगच्छन्त्यनेनेति निगम: (छन्द:)।

The पुंलिङ्ग-प्रातिपदिकम् ‘निगम’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: ‘नि’।

(1) नि गम् + घ । By 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च – ‘गोचर’, ‘संचर’, ‘वह’, ‘व्रज’, ‘व्यज’, ‘आपण’ and ‘निगम’ are given as ready-made proper nouns ending in the affix ‘घ’ to denote in the masculine gender the instrument or the locus of the action.

See question 2.

(2) नि गम् + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= निगम । ‘निगम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is षष्ठी-एकवचनम्।

(3) निगम + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।

(4) निगमस्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

Questions:

1. Where has the verbal root √गम् (गमॢँ गतौ १. ११३७) been used with the उपसर्ग: ‘नि’ in Chapter Nine of the गीता?

2. Commenting on the affix ‘घ’ implied in the ready-made forms given in the सूत्रम् 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च (used in step 1), the सिद्धान्तकौमुदी says – ‘हलश्च’ इति वक्ष्यमाणस्य घञोऽपवाद:। Please explain.

3. In the verses can you spot three words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?

4. Why doesn’t the सूत्रम् 7-2-116 अत उपधायाः apply in the form ‘विक्रम’?

5. Which सूत्रम् prescribes the affix घञ् in the form ‘अवतार’ (used as part of the compound गृहीतगुणावतारः in the verses)?

6. How would you say this in Sanskrit?
“For one who is liberated what is the use of (with) the Veda?” To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘one who is liberated.’ Use the neuter प्रातिपदिकम् ‘प्रयोजन’ for ‘use.’

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in करिष्यति?

2. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics