Home » Example for the day » स्थायं स्थायम्

स्थायं स्थायम्

Today we will look at the form स्थायं स्थायम् ind from भट्टिकाव्यम् 5.51.

स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित् । वीक्षमाणो मृगं रामश्चित्रवृत्तिं विसिष्मिये ।। ५-५१ ।।

Translation – Watching a deer of amusing movements going after stopping repeatedly in some place and stopping after walking repeatedly in some place, Śrī Rāma was amazed.

स्थायम् is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

(1) स्था + णमुँल् । By 3-4-22 आभीक्ष्ण्ये णमुल् च – To denote repetition of action, the affix ‘णमुँल्’ or ‘क्‍त्‍वा’ may be used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. Note: The अनुवृत्ति: of the entire prior सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले comes down in to this सूत्रम् 3-4-22.
Note: The common agent of the actions स्थायम् (after stopping) and यान्तम् (going) is मृगम् (deer.) The earlier of the two actions is the action ‘stopping’ which is denoted by √स्था and hence √स्था takes the affix ‘णमुँल्’।

(2) स्था + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) स्था युक् + अम् । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in the letter ‘आ’ takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has the letter ‘ञ्’ as a इत्) or णित् (has the letter ‘ण्’ as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the augment युक् at the end of the अङ्गम्।

(4) स्था य् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘उ’ in ‘युक्’ is उच्चारणार्थ: (for pronunciation only.)

= स्थायम् । ‘स्थायम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a ‘कृत्’ affix or a ‘तद्धित’ affix and so also compounds get the name प्रातिपदिकम्।
‘स्थायम्’ also gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a ‘कृत्’ affix ending in the letter ‘म्’ or एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) is designated as an indeclinable.

(5) स्थायम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) स्थायम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

(7) स्थायम् स्थायम् । By 8-1-4 नित्यवीप्सयोः – To express repetition of action or pervasion of a thing by a property or action, a पदम् (ref. 1-4-14) is duplicated.
Note: The affix ‘णमुँल्’ or ‘क्‍त्‍वा’ is capable of expressing repetition of action only after duplication (by 8-1-4).

(8) स्थायं स्थायम् । By 8-3-23 मोऽनुस्वारः

Questions:

1. Where has 8-1-4 नित्यवीप्सयोः (used in step 7) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः (used in step 3) the तत्त्वबोधिनी says – ञ्णितीति किम्? पानीयम्। Please explain.

3. What would have been the final form in this example if the affix ‘क्‍त्‍वा’ were to be used (instead of ‘णमुँल्’)?

4. Which सूत्रम् prescribes the augment ‘मुँक्’ in वीक्षमाण:?

5. How would you say this in Sanskrit?
“After repeatedly reading the Gītā a person becomes purified.” Use the निष्ठा affix ‘क्त’ with the verbal root √पू (पूङ् पवने १. ११२१) to form a प्रातिपदिकम् meaning ‘purified.’

Advanced questions:

1. What are the two alternate forms for क्रान्त्वा? You will need to use the following सूत्रम् (which we have not studied) –
6-4-18 क्रमश्च क्त्वि – When followed by the affix ‘क्त्वा’ which begins with a letter of the ‘झल्’-प्रत्याहार:, the penultimate letter (the vowel ‘अ’) of a base (अङ्गम्) consisting of the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is optionally elongated.

Easy questions:

1. From which verbal root is विसिष्मिये derived?

2. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in the verses?


1 Comment

  1. 1. Where has 8-1-4 नित्यवीप्सयोः (used in step 7) been used for the last time in the गीता?
    Answer: The सूत्रम् 8-1-4 नित्यवीप्सयोः has been used for the last time in the गीता in the following verse –
    तच्च संस्मृत्य संस्मृत्य रूपमत्यद्‌भुतं हरेः |
    विस्मयो मे महान्‌ राजन्हृष्यामि च पुनः पुनः || 18-77||

    2. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः (used in step 3) the तत्त्वबोधिनी says – ञ्णितीति किम्? पानीयम्। Please explain.
    Answer: ‘पानीय’ is a कृदन्त-प्रातिपदिकम् derived from √पा (पा पाने १. १०७४, पा रक्षणे २. ५१) as follows –
    पा + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here भावे/कर्मणि – to denote the action (भावः) or the object (कर्म) – depending on the context.
    = पा + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘अनीय’ has the designation कृत् as per 3-1-93 कृदतिङ् and the designation आर्धधातुकम् as per 3-4-114 आर्धधातुकं शेषः।
    = पानीय । By 6-1-101 अकः सवर्णे दीर्घः।
    Note: As per 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in the letter ‘आ’ takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has the letter ‘ञ्’ as a इत्) or णित् (has the letter ‘ण्’ as a इत्)। In the present example the अङ्गम् ‘पा’ ends in the letter ‘आ’ but is followed by the कृत् affix ‘अनीयर्’ which is neither a ञित् nor a णित्। Therefore 7-3-33 does not apply here.
    ‘पानीय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। In the neuter gender it declines like वन-शब्द:। प्रथमा-एकवचनम् is पानीयम्।

    3. What would have been the final form in this example if the affix ‘क्‍त्‍वा’ were to be used (instead of ‘णमुँल्’)?
    Answer: The alternate final form in this example if the affix ‘क्‍त्‍वा’ were to be used would be स्थित्वा स्थित्वा।
    स्थित्वा is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) as follows –
    स्था + क्त्वा । By 3-4-22 आभीक्ष्ण्ये णमुल् च – To denote repetition of action, the affix ‘णमुँल्’ or ‘क्‍त्‍वा’ may be used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. Note: The अनुवृत्ति: of the entire prior सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले comes down in to this सूत्रम् 3-4-22.
    = स्था + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = स्थित्वा । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति।
    Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘स्थित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    ‘स्थित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    स्थित्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = स्थित्वा । By 2-4-82 अव्ययादाप्सुपः।
    = स्थित्वा स्थित्वा । By 8-1-4 नित्यवीप्सयोः।
    Note: The affix ‘णमुँल्’ or ‘क्‍त्‍वा’ is capable of expressing repetition of action only after duplication (by 8-1-4).

    4. Which सूत्रम् prescribes the augment ‘मुँक्’ in वीक्षमाण:?
    Answer: The सूत्रम् 7-2-82 आने मुक् prescribes the augment मुँक् in the form वीक्षमाण: (प्रातिपदिकम् ‘वीक्षमाण’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    The प्रातिपदिकम् ‘वीक्षमाण’ is derived from the verbal root is √ईक्ष् (ईक्षँ दर्शने १. ६९४) preceded by the उपसर्गः ‘वि’ as follows –
    वि ईक्ष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वि ईक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वि ईक्ष् + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः। Note: As per 1-3-12 अनुदात्तङित आत्मनेपदम्, the verbal root √ईक्ष् (ईक्षँ दर्शने १. ६९४) is आत्मनेपदी। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शानच्’ (and not ‘शतृँ’) is used here.
    = वि ईक्ष् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वि ईक्ष् + शप् + आन । By 3-1-68 कर्तरि शप्‌।
    = वि ईक्ष् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वि ईक्ष मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’।
    = वि ईक्ष म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वि ईक्षमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    = वीक्षमाण । By 6-1-101 अकः सवर्णे दीर्घः। ‘वीक्षमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम् ।
    वीक्षमाण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = वीक्षमाण + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = वीक्षमाणः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “After repeatedly reading the Gītā a person becomes purified.” Use the निष्ठा affix ‘क्त’ with the verbal root √पू (पूङ् पवने १. ११२१) to form a प्रातिपदिकम् meaning ‘purified.’
    Answer: गीताम् पाठम् पाठम् जन: पूतः भवति = गीतां पाठं पाठं जन: पूतो भवति।
    अथवा –
    गीताम् पठित्वा पठित्वा जन: पूतः भवति = गीतां पठित्वा पठित्वा जन: पूतो भवति।

    Advanced questions:

    1. What are the two alternate forms for क्रान्त्वा? You will need to use the following सूत्रम् (which we have not studied) –
    6-4-18 क्रमश्च क्त्वि – When followed by the affix ‘क्त्वा’ which begins with a letter of the ‘झल्’-प्रत्याहार:, the penultimate letter (the vowel ‘अ’) of a base (अङ्गम्) consisting of the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is optionally elongated.
    Answer: The two alternate forms for क्रान्त्वा are क्रमित्वा and क्रन्त्वा।

    क्रम् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    = क्रम् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

    Since the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is a उदित् (has the letter ‘उ’ as a इत्), the affix ‘त्वा’ optionally takes the augment इट् here as per the सूत्रम् 7-2-56 उदितो वा।

    इट्-पक्षे – in the case where the augment ‘इट्’ is applied –
    = क्रम् + इट् त्वा । By 7-2-56 उदितो वा – When following a verbal root which is उदित् (has the letter ‘उ’ as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the affix.
    = क्रम् + इ त्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रमित्वा ।
    ‘क्रमित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    इडभाव-पक्षे – in the case where the augment ‘इट्’ is not applied –
    क्रम् + त्वा
    = क्रम्/क्राम् + त्वा । By 6-4-18 क्रमश्च क्त्वि – When followed by the affix ‘क्त्वा’ which begins with a letter of the ‘झल्’-प्रत्याहार:, the penultimate letter (the vowel ‘अ’) of a base (अङ्गम्) consisting of the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is optionally elongated. Note: In the absence of the सूत्रम् 6-4-18 क्रमश्च क्त्वि, the penultimate letter (the vowel ‘अ’) of the base (अङ्गम्) would have been necessarily elongated by 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति।
    = क्रं/क्रां + त्वा । By 8-3-24 नश्चापदान्तस्य झलि।
    = क्रन्त्वा/क्रान्त्वा । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    Easy questions:

    1. From which verbal root is विसिष्मिये derived?
    Answer: विसिष्मिये is derived from the verbal root √स्मि (ष्मिङ् ईषद्धसने #१. १०९९).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्मि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्मि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्मि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = स्मि + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = स्मि + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्मि स्मि + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = सि स्मि + ए । By 7-4-60 हलादिः शेषः। Note: As per 1-2-5 असंयोगाल्लिट् कित् the affix ‘ए’ is a कित् (having the letter ‘क्’ as a इत्) here. Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = सि स्म् इयँङ् + ए । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ।
    = सि स्मिय् + ए । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सिष्मिये । By 8-3-59 आदेशप्रत्यययोः।
    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + सिष्मिये = विसिष्मिये ।

    2. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in the verses?
    Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः has been used in the form यान्तम् (प्रातिपदिकम् ‘यात्’, पुंलिङ्गे द्वितीया-एकवचनम्)।
    The प्रातिपदिकम् ‘यात्’ ends in the affix ‘शतृँ’। It is derived from the verbal root √या (या प्रापणे २. ४४).

    यात् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। ‘यात्’ is a उगित् (since the letter ‘ऋ’ in ‘शतृँ’ is a इत्)। Note: The affix ‘अम्’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य।
    = या नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with a उक् (‘उ’, ‘ऋ’, ‘ऌ’) letter as a marker and the verbal base ‘अञ्चुँ’ whose letter ‘न्’ has taken elision takes the augment नुँम् when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment is placed after the last अच् (the letter ‘आ’ after the letter ‘य्’) in ‘यात्’।
    = या न् त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of अम् from getting इत्-सञ्ज्ञा ।
    = यांतम् । By 8-3-24 नश्चापदान्तस्य झलि ।
    = यान्तम् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

Leave a comment

Your email address will not be published.

Recent Posts

July 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics