Home » 2013 » July » 03

Daily Archives: July 3, 2013

गृहवर्जम् ind

Today we will look at the form गृहवर्जम् ind from रघुवंशम् 15.98.

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ १५-९७ ॥
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ १५-९८ ॥

मल्लिनाथ-टीका
इति । उदगिति च ।। युग्मम् । स्थिरधीः स रामः । रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा । सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम् । ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः । शरावत्यां पुर्याम् । ‘6-3-120 शरादीनां च’ इति शरकुशशब्दयोर्दीर्घः । निवेश्यसानुजोऽग्निपुरःसरः सन् । पत्यौ भर्तरि वात्सल्यादनुरागात् । गृहान् वर्जयित्वा गृहवर्जम् । ‘3-4-53 द्वितीयायां च’ इति णमुल् । अयं क्वचिदपरीप्सायामपीष्यते ‘6-1-158 अनुदात्तं पदमेकवर्जम्‌’ इत्येकाचः शेषतया व्याख्यातत्वात् । परीप्सा त्वरा । अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ।। ९७-९८ ।।

Translation – Having established Kuśa – who was like a goad unto the elephants in the form of enemies – in Kuśāvatī, and Lava – who by his good words brought tears to the eyes of the good – in Śarāvatī, he (Śrī Rāma) – who was of firm intellect – placed the fire in front and set out towards the north along with his younger brothers. He was followed by (all the people of) Ayodhya abandoning their homes out of love for their master.

The प्रातिपदिकम् ‘वर्जम्’ is derived from a causative form of the verbal root √वृज् (वृजीँ वर्जने १०. ३४४).

(1) वृज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) वृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) वर्ज् + इ । By 7-3-86 पुगन्तलघूपधस्य च -When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

= वर्जि । ‘वर्जि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् ‘गृहवर्जम्’ is derived as follows:

(4) गृह + शस् + वर्जि + णमुँल् । By 3-4-53 द्वितीयायां च – To express haste, the affix ‘णमुँल्’ may be used following a verbal root when in conjunction with a पदम् which ends in the accusative case. Note: Here परीप्सा means त्वरा (haste.)

Note: The पदमञ्जरी commentary says – परीप्सायामिति प्रायिकम् meaning that the condition परीप्सायाम् (to express haste) is not strictly required to use the सूत्रम् 3-4-53. This is inferred from the fact that पाणिनि: himself has used 3-4-53 in deriving the word एकवर्जम् (in the सूत्रम् 6-1-158 अनुदात्तं पदमेकवर्जम्) even though ‘haste’ is not apparent. Similarly here in the word गृहवर्जम् 3-4-53 has been used even though the condition of परीप्सायाम् is not strictly satisfied.

(5) गृह + शस् + वर्जि + अम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

(6) गृह शस् + वर्ज् + अम् । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

= गृह शस् + वर्जम् ।

In the सूत्रम् 3-4-53 द्वितीयायां च, the term द्वितीयायाम् ends in the seventh (locative) case. Hence ‘गृह शस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Compounding between ‘गृह शस्’ and ‘वर्जम्’ would have been compulsory as per 2-2-19 उपपदमतिङ् (with the permission of 2-2-20 अमैवाव्ययेन), but it is made optional by the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ – The उपपदानि (ref. 3-1-92) mentioned in 3-4-47 उपदंशस्तृतीयायाम् etc (up to 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु) compound optionally with a अव्ययम् provided the अव्ययम् ends in the affix ‘अम्’।

समास-पक्षे – In the case where compounding is done –

We form a compound between ‘गृह शस्’ (which is the उपपदम्) and ‘वर्जम्’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘गृह शस्’) invariably compounds with a syntactically related term (in this case ‘वर्जम्’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘गृह शस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘गृह शस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।

‘गृह शस् + वर्जम्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(7) गृह + वर्जम् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= गृहवर्जम् ।

‘गृहवर्जम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a ‘कृत्’ affix ending in the letter ‘म्’ or एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) is designated as an indeclinable.

समासाभाव-पक्षे – In the case where the compounding is not done –

(7) गृह + अस् + वर्जम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of ‘शस्’ from getting the इत्-सञ्ज्ञा।

(8) गृहास् + वर्जम् । By 6-1-102 प्रथमयोः पूर्वसवर्णः

(9) गृहान् वर्जम् । By 6-1-103 तस्माच्छसो नः पुंसि

Thus there are two optional forms गृहवर्जम् or गृहान् वर्जम्।

Questions:

1. Where has 3-4-53 द्वितीयायां च (used in step 4) been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ (used after step 6) the काशिका says – उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा “3-4-47 उपदंशस्तृतीयायाम्” इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा “3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति। Please explain.

3. The वृत्ति: of the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ in the सिद्धान्त-कौमुदी says – “3-4-47 उपदंशस्तृतीयायाम्” इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । Commenting on the word अमन्तेन used in the वृत्ति: the तत्त्वबोधिनी says – अमेत्यनुवर्तत इत्याह – अमन्तेनेति। तेनेह न – पर्याप्तो भोक्तुम्। ‘पर्याप्तिवचनेषु -’ इति तुमुन्। Please explain.

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. How would you say this in Sanskrit?
“Śrī Hanumān burnt entire Laṅkā excepting Sītā.”

Advanced question:

1. The अनुवृत्ति: of नलोप: runs from the सूत्रम् 6-4-23 श्नान्नलोपः down to 6-4-33 भञ्जेश्च चिणि। In this section can you find a सूत्रम् which prescribes the elision of the letter ‘न्’ in the प्रातिपदिकम् ‘अनुराग’ (used in अनुरागात् in the commentary)?

Easy questions:

1. Where has the सूत्रम् 7-3-118 औत्‌ been used in the commentary?

2. Which सूत्रम् prescribes the use of a आत्मनेपदम् affix in प्रतस्थे?

Recent Posts

July 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics