Home » Example for the day » भूत्वा भूत्वा ind

भूत्वा भूत्वा ind

Today we will look at the form भूत्वा भूत्वा ind from श्रीमद्भागवतम् 7.15.55.

अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ।। ७-१५-५४ ।।
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ।। ७-१५-५५ ।।

श्रीधर-स्वामि-टीका
अग्निरिति । तत्तदभिमानिन्यो देवतास्ताः । प्राप्नोतीति पूर्ववत् । दिवाऽहः । प्राह्णस्तस्यैवान्तः । राका शुक्लपक्षस्यान्तः । यद्वा प्राह्णो राका इति च पुराणमतम् । उत्तरं त्वयनम् । स्वराट् ब्रह्मा । एवं ब्रह्मलोकं गतस्य भोगावसाने मोक्षप्रकरणमाह – विश्व इति । विश्वः स्थूलोपाधिः स स्थूलं सूक्ष्मे विलाप्य सूक्ष्मोपाधिस्तैजसो भवति । सूक्ष्मं कारणे विलाप्य कारणोपाधिः प्राज्ञो भवति । कारणं च सर्वसाक्षित्वेनान्वयात्साक्षिस्वरूपे विलाप्य तुर्यो भवति । तेषां च व्यभिचारिणां साक्ष्याणां लये शुद्ध आत्मा भवति । मुच्यत इत्यर्थः ।। ५४ ।। यथेतरो भूत्वा निवर्तते तथा न निवर्तत इत्यर्थः ।। ५५ ।।

Translation – (The deities presiding over) fire, the sun, the day-time, the close of day (eventide), the bright fortnight, the full moon (the closing day of a bright fortnight), the summer half-year (representing the progress of the sun to the north of the equator) and Brahmā (that mark the ascent of the departed soul to Brahmaloka, the realm of Brahmā, the uppermost and the subtlest sphere of this material universe and representing the climax of material enjoyment), the Viśwa (the soul identifying itself with gross matter), Taijasa (the soul identified with subtle matter), the Prājña (the soul identified with the causal matter), the Turya (the soul standing as a witness of all these states), so-called because of its being associated with each of these states (as its witness), and Ātmā (the pure Spirit) – the Vedas speak of these as (marking) the path of the gods (also known by the name of Arcirmārga or the Bright Path, which culminates in Liberation). The tranquil-minded votary of the (supreme) Spirit (God), established in the Self, never returns (to this world) like another who having successively and repeatedly come in to being returns (to this world.) (54-55).

भूत्वा is derived from the verbal root √भू (भू सत्तायाम् १. १).

(1) भू + क्त्वा । By 3-4-22 आभीक्ष्ण्ये णमुल् च – To denote repetition of action, the affix ‘णमुँल्’ or ‘क्‍त्‍वा’ may be used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. Note: The अनुवृत्ति: of the entire prior सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले comes down in to this सूत्रम् 3-4-22.
Note: (As per the commentary) The common agent of the actions भूत्वा (becoming) and निवर्तते (returns) is इतर: (another.) The earlier of the two actions is the action ‘becoming’ which is denoted by √भू and hence √भू takes the affix ‘क्त्वा’।

(2) भू + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

See question 2.

= भूत्वा । 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

‘भूत्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
‘भूत्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(4) भूत्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भूत्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

(6) भूत्वा भूत्वा । By 8-1-4 नित्यवीप्सयोः – To express repetition of action or pervasion of a thing by a property or action, a पदम् (ref. 1-4-14) is duplicated.
Note: The affix ‘णमुँल्’ or ‘क्‍त्‍वा’ is capable of expressing repetition of action only after duplication (by 8-1-4).

Questions:

1. Where has भूत्वा भूत्वा been used in (Chapter Eight of) the गीता?

2. What prevents the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः from applying after step 2?

3. Can you spot the affix ‘णिनिँ’ in the verses?

4. Which सूत्रम् prescribes the affix ‘कि’ in ‘उपाधि’ (used as part of the compounds स्थूलोपाधिः etc in the commentary)?

5. How would you say this in Sanskrit?
“Remembering again and again the amorous pastimes of Śrī Kṛṣṇa, the gopīs experienced great joy.” Use the verbal root √भू (भू सत्तायाम् १. १) with the उपसर्ग: ‘अनु’ for ‘to experience.’ Use the feminine प्रातिपदिकम् ‘लीला’ for ‘amorous pastime.’

6. How would you say this in Sanskrit?
“In this school every student is intelligent.” Paraphrase to “In this school student after student is intelligent.” Use the feminine (compound) प्रातिपदिकम् ‘पाठशाला’ for ‘school.’ Use the adjective प्रातिपदिकम् ‘धीमत्’ (ending in the affix ‘मतुँप्’) for ‘intelligent.’

Easy questions:

1. From which verbal root is the प्रातिपदिकम् ‘वीप्सा’ (used in the सूत्रम् 8-1-4 नित्यवीप्सयोः) derived?

2. Which सूत्रम् prescribes the substitution ‘ए’ in निवर्तते?


1 Comment

  1. 1. Where has भूत्वा भूत्वा been used in (Chapter Eight of) the गीता?
    Answer: भूत्वा भूत्वा has been used in the following verse of Chapter Eight of the गीता-
    भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते |
    रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे || 8-19||

    2. What prevents the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः from applying after step 2?
    Answer: The सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः is prevented by the सूत्रम् 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has the letter ‘ग्’ as a इत्) or कित् (has the letter ‘क्’ as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter. The verbal root ‘भू’ ends in the letter ‘ऊ’ (which belongs to the प्रत्याहार: ‘उक्’) and hence the सूत्रम् 7-2-11 श्र्युकः क्किति applies to prevent the affix ‘क्त्वा’ (which has the letter ‘क्’ as a इत्) from taking the augment इट्।

    3. Can you spot the affix ‘णिनिँ’ in the verses?
    Answer: The affix ‘णिनिँ’ has been used in the form आत्मयाजी (प्रातिपदिकम् ‘आत्मयाजिन्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    आत्मानं यजते तच्छीलः = आत्मयाजी – one who habitually worships the (supreme) Spirit (God.)

    ‘याजिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).
    The (compound) प्रातिपदिकम् ‘आत्मयाजिन्’ is derived as follows:
    आत्मन् + अम् + यज् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘आत्मन् + अम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = आत्मन् + अम् + यज् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = आत्मन् + अम् + याज् + इन् । By 7-2-116 अत उपधायाः।
    We form a compound between ‘आत्मन् + अम्’ (which is the उपपदम्) and ‘याजिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. Hence ‘आत्मन् + अम्’ (which is the उपपदम्) gets the designation उपसर्जनम्‌ by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘आत्मन् + अम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘आत्मन् + अम् + याजिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply below.
    = आत्मन् + याजिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः। Now ‘आत्मन्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = आत्मयाजिन् । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    आत्मायाजिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आत्मायाजिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = आत्मायाजीन् + स् । By 6-4-13 सौ च।
    = आत्मायाजीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now ‘आत्मायाजीन्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = आत्मायाजी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    4. Which सूत्रम् prescribes the affix ‘कि’ in ‘उपाधि’ (used as part of the compounds स्थूलोपाधिः etc in the commentary)?
    Answer: The सूत्रम् 3-3-92 उपसर्गे घोः किः prescribes the affix ‘कि’ in ‘उपाधि’।

    The विग्रह: may be stated as उपाधीयतेऽनेनेत्युपाधि: (उपाधीयते अनेन इति उपाधि:।)

    The प्रातिपदिकम् ‘उपाधि’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके #३. ११) preceded by the उपसर्गौ ‘उप’ and ‘आङ्’।

    उप आङ् धा + कि । By 3-3-92 उपसर्गे घोः किः – Following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) and is in conjunction with a उपसर्ग:, the affix ‘कि’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = उप आ धा + इ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = उप आ ध् + इ । By 6-4-64 आतो लोप इटि च।
    = उपाधि । By 6-1-101 अकः सवर्णे दीर्घः।
    ‘उपाधि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Words – like ‘उपाधि’ – ending in the affix ‘कि’ derived using the सूत्रम् 3-3-92 are used in the masculine gender.

    5. How would you say this in Sanskrit?
    “Remembering again and again the amorous pastimes of Śrī Kṛṣṇa, the gopīs experienced great joy.” Use the verbal root √भू (भू सत्तायाम् १. १) with the उपसर्ग: ‘अनु’ for ‘to experience.’ Use the feminine प्रातिपदिकम् ‘लीला’ for ‘amorous pastime.’
    Answer: श्रीकृष्णस्य लीलाः स्मृत्वा स्मृत्वा गोप्यः महान्तम् आनन्दम् अनुबभूवु: = श्रीकृष्णस्य लीलाः स्मृत्वा स्मृत्वा गोप्यो महान्तमानन्दमनुबभूवुः ।

    6. How would you say this in Sanskrit?
    “In this school every student is intelligent.” Paraphrase to “In this school student after student is intelligent.” Use the feminine (compound) प्रातिपदिकम् ‘पाठशाला’ for ‘school.’ Use the adjective प्रातिपदिकम् ‘धीमत्’ (ending in the affix ‘मतुँप्’) for ‘intelligent.’
    Answer: अस्याम् पाठशालायाम् छात्रः छात्रः धीमान् अस्ति = अस्यां पाठशालायां छात्रश्छात्रो धीमानस्ति।

    Easy questions:

    1. From which verbal root is the प्रातिपदिकम् ‘वीप्सा’ (used in the सूत्रम् 8-1-4 नित्यवीप्सयोः) derived?
    Answer: The प्रातिपदिकम् ‘वीप्सा’ is derived from the सन्नन्त-धातुः ‘ईप्स’ – the desiderative form of the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) – preceded by the उपसर्गः ‘वि’

    व्याप्तुमिच्छा = वीप्सा।

    आप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = आप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ईप् + स । By 7-4-55 आप्ज्ञप्यृधामीत्‌ – The letter ‘ई’ is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with the letter ‘स्’ (i.e. no augment ‘इट्’) –
    i) √आप् (आपॢँ व्याप्तौ ५. १६)
    ii) √ज्ञप् (ज्ञा अवबोधने ९. ४३ (in the causative) , ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु मिच्च १०. ११८)
    iii) √ऋध् (ऋधुँ वृद्धौ ४. १६०, ऋधुँ वृद्धौ ५. २७).
    = ई प्स प्स । By 6-1-9 सन्यङोः।
    = ईप्स । By 7-4-58 अत्र लोपोऽभ्यासस्य।

    ‘ईप्स’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we form the feminine प्रातिपदिकम् ‘वीप्सा’ from the सन्नन्त-धातुः ‘ईप्स’ preceded by the उपसर्गः ‘वि’।
    वि ईप्स + अ । By 3-3-102 अ प्रत्ययात्‌। Note: The affix ‘अ’ has the आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-48 to apply in the next step.
    = वि ईप्स् + अ । By 6-4-48 अतो लोपः।
    = वीप्स । By 6-1-101 अकः सवर्णे दीर्घः। Note: Since the affix ‘अ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘वीप्स’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = वीप्स + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = वीप्स + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वीप्सा । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Which सूत्रम् prescribes the substitution ‘ए’ in निवर्तते?
    Answer: The सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे prescribes the substitution ‘ए’ in निवर्तते – derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceded by the उपसर्गः ‘नि’।

    Please see the answer to question 5 in the following comment for derivation of the form वर्तते – http://avg-sanskrit.org/2012/02/16/गन्तासि-2as-लुँट्/#comment-3301

Leave a comment

Your email address will not be published.

Recent Posts

July 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics