Home » Example for the day » पश्यन्तम् mAs

पश्यन्तम् mAs

Today we will look at the form पश्यन्तम् mAs from श्रीमद्भागवतम् 11.16.4.

गूढश्चरसि भूतात्मा भूतानां भूतभावन  । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ।। ११-१६-४ ।।
याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ।। ११-१६-५ ।।

श्रीधर-स्वामि-टीका
दुर्ज्ञेयत्वमेवाह – गूढः अस्फुटः । भूतानां प्राणिनां मध्ये । अत्र हेतुः – भूतानामात्मा अन्तर्यामी । अत्रापि हेतुः – हे भूतभावनेति । ते त्वया ।। ४ ।। ता एव साकल्येन पृच्छति – हे महाविभूते, याः काश्चिद्भूम्यादिषु ते विभूतयःरसायां रसातले अनुभावितास्त्वयैव केनचिच्छक्तिविशेषेण संयोजिताः तीर्थानां पदं च तदङ्रिपद्मं च ।। ५ ।।

Translation – The Inner Controller of beings, You remain hidden from their view. O Life-giver of (all) created beings! Deluded, by You, living beings are unable to perceive You, even though You are perceiving them (all) (4). Mention to me all those powerful manifestations of Yours, invested by You with Your own divine glory, that may be existing on earth, in the quarters, in heaven or in the subterranean region, O Lord of infinite prowess! I bow to Your lotus-feet, which are the abode of (all) sanctuaries (5).

The प्रातिपदिकम् ‘पश्यत्’ is derived from the verbal root √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३).

The ‘इर्’ at the end of ‘दृशिँर्’ gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।” and takes लोप: by 1-3-9 तस्य लोपः। The इकार: in “इर्” has a उदात्त-स्वर:। Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √दृश् takes परस्मैपद-प्रत्यया: by default.

(1) दृश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + शतृँ । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √दृश् is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) दृश् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) दृश् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per 3-4-113 तिङ्शित्सार्वधातुकम्, ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा।

(6) दृश् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) पश्य + अ + अत् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as a इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.

(8) पश्यत् । By 6-1-97 अतो गुणे (applied twice.)

‘पश्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।

The derivation of the form पश्यन्तम् from the प्रातिपादिकम् ‘पश्यत्’ is similar to the derivation of अजानन्तम् from the प्रातिपादिकम् ‘अजानत्’ shown in the following post – http://avg-sanskrit.org/2011/02/10/अजानन्तम्-mas/

Questions:

1. Where has ‘शतृँ’ been used in the first five verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे (used in step 3), the सिद्धान्तकौमुदी says लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । सन् ब्राह्मण: । Please explain.

3. Which सूत्रम् prescribes the elision of the affix ‘णिच्’ in the form मोहितानि?

4. Can you spot a ऊदित् (which has ऊकार: as a इत्) verbal root in the verses?

5. How would you say this in Sanskrit?
“Someone saw me looking at you.”

6. How would you say this in Sanskrit?
“One should not talk while eating.”

Easy questions:

1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?

2. From which प्रातिपदिकम् is दिक्षु (सप्तमी-बहुवचनम्) derived?


1 Comment

  1. 1. Where has ‘शतृँ’ been used in the first five verses of Chapter Seven of the गीता?
    Answer: ‘शतृँ’ प्रत्ययः has been used in the derivation of the प्रातिपदिकम् ‘युञ्जत्’ in the form युञ्जन् in the following verse:
    श्रीभगवानुवाच
    मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 7-1||

    The प्रातिपदिकम् ‘युञ्जत्’ is derived from the verbal root √युज् (युजिँर् योगे ७. ७) as follows:
    The ‘इर्’ in ‘युजिँर्’ gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या  and takes लोप: by 1-3-9 तस्य लोपः।

    युज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = युज् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = यु श्नम् ज् + अत् । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = यु न् ज् + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = युं जत् । By 8-3-24 नश्चापदान्तस्य झलि।
    = युञ्जत् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    युञ्जत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = युञ्जत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = युञ्ज नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘युञ्जत्’ ends in the affix ‘शतृँ’ which has ऋकार: as a इत्। This allows 7-1-70 to apply here.
    = युञ्जन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = युञ्जन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘युञ्जन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = युञ्जन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Commenting on the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे (used in step 3), the सिद्धान्तकौमुदी says लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । सन् ब्राह्मण: । Please explain.
    Answer: As per 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative.

    The अनुवृत्तिः of लट् could have been used from the सूत्रम् 3-2-123 वर्तमाने लट् instead of specifying लटः again in the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। There was no need to explicitly repeat the word as लटः (षष्ठी-एकवचनम् of ‘लट्’) in 3-2-124. The सिद्धान्तकौमुदी says that the fact has पाणिनि: has re-used लट् in 3-2-124 gives us the hint that sometimes the affix ‘शतृँ’/’शानच्’ may be seen to be used even when the word so derived is in agreement with a word in the nominative case. For example सन् ब्राह्मण:। Here सन् (which is masculine nominative singular of the प्रातिपदिकम् ‘सत्’ which ends in the affix ‘शतृँ’) is in agreement with ब्रह्मणः which is in the nominative.

    3. Which सूत्रम् prescribes the elision of the affix ‘णिच्’ in the form मोहितानि?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि prescribes the elision of the affix ‘णिच्’ in the प्रातिपदिकम् ‘मोहित’ used in the form मोहितानि।

    The derivation of the प्रातिपदिकम् ‘मोहित’ from a causative form the verbal root √मुह् (मुहँ वैचित्ये ४. ९५) is as follows:

    मुह् + णिच् । By 3-1-26 हेतुमति च।
    = मुह् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मोह् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = मोहि । ‘मोहि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मोहि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = मोहि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मोहि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = मोहि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोह् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।

    “मोहित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-बहुवचनम्।
    मोहित + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = मोहित + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = मोहित नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = मोहित न् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मोहितानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    4. Can you spot a ऊदित् (which has ऊकार: as a इत्) verbal root in the verses?
    Answer: The verbal root √गुह् (गुहूँ संवरणे १. १०४३) is a ऊदित् and is used in the derivation of the कृदन्त-प्रातिपदिकम् ‘गूढ’ in the form गूढः।

    गुह् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = गुह् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: Since verbal root ‘गुहूँ’ is a ऊदित् it is वेट् (वा-इट् meaning that it allows the augment इट् optionally) as per the सूत्रम् 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा। But in the case of the निष्ठा affix the सूत्रम् 7-2-15 यस्य विभाषा completely stops the augment इट् which would have been done optionally by 7-2-44.
    = गुढ् + त । By 8-2-31 हो ढः।
    = गुढ् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = गुढ् + ढ । By 8-4-41 ष्टुना ष्टुः।
    = गु + ढ । By 8-3-13 ढो ढे लोपः। Note: The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41. So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the अष्टाध्यायी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-4-41, for otherwise 8-3-13 would become useless.
    = गू + ढ । By 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः। Note: The situation of a ढकारलोप:/रेफलोप: only arises after applying 8-3-13/8-3-14. So even though 6-3-111 is an earlier rule (compared to 8-3-13/8-3-14) in the अष्टाध्यायी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-3-13/8-3-14, for otherwise 6-3-111 would become useless.
    = गूढ । ‘गूढ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    गूढ + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = गूढ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = गूढः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “Someone saw me looking at you.”
    Answer: कः चित् त्वाम् पश्यन्तम्/पश्यन्तीम् माम् दृष्टवान् = कश्चित् त्वां पश्यन्तं/पश्यन्तीं मां दृष्टवान्।

    6. How would you say this in Sanskrit?
    “One should not talk while eating.”
    Answer: अदन्/खादन् न वदेत्।

    Easy questions:

    1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?
    Answer: The सूत्रम् 7-3-119 अच्च घेः has been used in the form भूमौ (स्त्रीलिङ्ग-प्रातिपदिकम् “भूमि”, सप्तमी-एकवचनम्)।
    भूमि + ङि । By 4-1-2 स्वौजसमौट्छष्टा………..। The अङ्गम् ‘भूमि’ has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = भूम + औ । By 7-3-119 अच्च घेः – Following a short “इ” or short “उ” ending अङ्गम्, the affix “ङि” is replaced by “औ” and the (ending letter “इ” or “उ” of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short “अ”।
    = भूमौ । By 6-1-88 वृद्धिरेचि।

    2. From which प्रातिपदिकम् is दिक्षु (सप्तमी-बहुवचनम्) derived?
    Answer: दिक्षु is derived from the स्त्रीलिङ्ग-प्रातिपदिकम् ‘दिश्’।
    Please see answer to easy question 2 in the following comment for the derivation of दिक्षु –
    http://avg-sanskrit.org/2012/03/30/भेजिरे-3ap-लिँट्/#comment-3575

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics