Home » Example for the day » ऊषिवान् mNs

ऊषिवान् mNs

Today we will look at the form ऊषिवान् mNs from श्रीमद्भागवतम् 1.6.8.

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ।। १-६-७ ।।
अहं च तद्ब्रह्मकुले ऊषिवांस्तदवेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ।। १-६-८ ।।

श्रीधर-स्वामि-टीका
किंकरीत्यस्यार्थं प्रपञ्चयति – सेति । अस्वतन्त्रा सा । अतो न कल्पा न समर्था आसीत्दारुमयी योषेत्यतिपारवश्ये दृष्टान्तः ।। ७ ।। तदेवं सा स्नेहं चक्रेऽहं च दिगादिष्वनभिज्ञोऽतस्तत्रैव न्यवसमित्याह । अहं च तस्मिन्ब्रह्मकुले तस्या मातुः स्नेहानुबन्धस्यावेक्षया । कदा विरमेदिति प्रतीक्षयेत्यर्थः । ऊषिवान्वासं कृतवान् । पञ्चहायनः पञ्चवर्षः ।

Gita Press translation – Much as she liked to supply my wants and to provide against my future, she failed to do so, dependent as she was. The world is indeed subject to the control of its Ruler (God) even as a puppet is controlled by the wire-puller (7). Out of regard for her I continued in that locality of the Brāhmaṇas. Being only five years of age, I had no idea then of the four quarters or even of space and time (8).

The प्रातिपदिकम् ‘ऊषिवस्’ is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

(1) वस् + लिँट् । By 3-2-105 छन्दसि लिट्

(2) वस् + क्वसुँ । By 3-2-107 क्वसुश्च– The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106 लिटः कानज्वा.) As per 1-4-99 लः परस्मैपदम्, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

Note: As per the special सूत्रम् 3-2-108 भाषायां सदवसश्रुवः the ‘क्वसुँ’-आदेशः may also be used in the classical language (भाषायम्) following the verbal root √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √वस् (वसँ निवासे १. ११६०) or √श्रु (श्रु श्रवणे १. १०९२).

(3) वस् + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(4) उ अ स् + वस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: 6-1-15 applies before 6-1-8 as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

(5) उस् + वस् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(6) उस् उस् + वस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) उ उस् + वस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ऊस् + वस् । By 6-1-101 अकः सवर्णे दीर्घः

(9) ऊस् + इट् वस् । Here are the steps in deciding the augment ‘इट्’ in this case –
Step 1. The augment ‘इट्’ is prescribed by 7-2-35 आर्धधातुकस्येड् वलादेः
Step 2. The augment ‘इट्’ is stopped by 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ as well as 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।
Step 3. Since ‘क्वसुँ’ came in place of ‘लिँट्’, the augment ‘इट्’ is reinstated by the following सूत्रम् which is specific to लिँट् affixes – 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि – A लिँट् affix is prohibited from taking the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). When following any other verbal root – even if it is अनिट् – a लिँट् affix takes the augment ‘इट्’।
Step 4. Finally we have to remember the following सूत्रम् which limits the cases in which ‘वसुँ’ may take the augment ‘इट्’ – 7-2-67 वस्वेकाजाद्घसाम् – The affix ‘वसुँ’ takes the augment ‘इट्’ only when preceded by one of the following verbal roots (and no other) –
(i) any verbal root which even after reduplication contains only one vowel
(ii) any verbal root which ends in ‘आ’
(iii) the verbal root √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १ by 2-4-40.)
In the present case, the augment ‘इट्’ is allowed because ‘ऊस्’ contains only one vowel even after reduplication.
As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘इट्’ joins at the beginning of the affix ‘वस्’।

(10) ऊस् + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) ऊष् + इ वस् । By 8-3-60 शासिवसिघसीनां च – A सकार: belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute “घसॢँ” which comes in place of अदँ भक्षणे २. १) is substituted by a षकार: when preceded by either a letter of the “इण्”-प्रत्याहार: or a letter of the क-वर्ग:।

“ऊषिवस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(12) ऊषिवस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य

(13) ऊषिवस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(14) ऊषिव नुँम् स् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: 7-1-70 applies here because ‘ऊषिवस्’ contains the affix ‘क्वसुँ’ which has a उकार: as a इत्।

(15) ऊषिवन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) ऊषिवान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.

(17) ऊषिवान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘ऊषिवान्स्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(18) ऊषिवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “ऊषिवान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. In how many places in the गीता has ‘क्वसुँ’ been used?

2. Which कृत् affix is used to form the प्रातिपदिकम् ‘ईश’ used in the verses?

3. In which प्रातिपदिकम् in the verses  has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used?

4. Which सूत्रम् justifies the use of परस्मैपदम् in the form विरमेत् used in the commentary?

5. Can you spot the affix ‘क्तवतुँ’ in the commentary?

6. How would you say this in Sanskrit?
“Śrī Rāma dwelt in the forest for fourteen years.” Use द्वितीया विभक्ति: with “fourteen years.”

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

2. Can you spot the augment ‘अट्’ in the commentary?


1 Comment

  1. 1. In how many places in the गीता has ‘क्वसुँ’ been used?
    Answer: The affix ‘क्वसुँ’ has not been used in the गीता।

    2. Which कृत् affix is used to form the प्रातिपदिकम् ‘ईश’ used in the verses?
    Answer: The affix ‘क’ prescribed by the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः is used to form the प्रातिपदिकम् ‘ईश’।

    ईष्ट इति (ईष्टे इति) ईशः।

    ‘ईश’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ईश् (ईशँ ऐश्वर्ये २. १०). The derivation is as follows:
    ईश् + क । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix “क” may be used following
    i) a verbal root which has a penultimate इक् letter
    ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
    Note: As per 3-4-67 कर्तरि कृत्‌, the affix ‘क’ is used here in the sense of the agent of the action.
    = ईश् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ईश। ‘ईश’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. In which प्रातिपदिकम् in the verses has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used?
    Answer: The सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः has been used in the derivation of the प्रातिपदिकम् ‘पन्न’।

    The प्रातिपदिकम् ‘पन्न’ is derived from the verbal root √पद् (पदँ गतौ ४. ६५) as follows –
    पद् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = पद् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = पन् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.
    Thus there are two cases:
    (i) The तकार: of a निष्ठा affix is immediately following a रेफ:। In this case the तकार: is replaced by a नकार:।
    (ii) The तकार: of a निष्ठा affix is immediately following a दकार:। In this case the तकार: (of the निष्ठा affix) as well as the दकार: (of the धातु:) is replaced by a नकार:।

    “पन्न” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which सूत्रम् justifies the use of परस्मैपदम् in the form विरमेत् used in the commentary?
    Answer: The use of a परस्मैपदम् affix in the form विरमेत् derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९) is justified by the सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः ‘वि’/’आङ्’/’परि’, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रम् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-83 व्याङ्परिभ्यो रमः।
    = रम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + त् । By 3-4-100 इतश्च।
    = रम् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = रम् + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the ‘यासुट्’-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = रम् + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌।
    = रम् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रम् + अ + इय् त् । By 7-2-80 अतो येयः।
    = रम् + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = रमेत् । By 6-1-87 आद्गुणः।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + रमेत् = विरमेत् ।

    5. Can you spot the affix ‘क्तवतुँ’ in the commentary?
    Answer: The affix ‘क्तवतुँ’ occurs in the form कृतवान् (प्रातिपदिकम् ‘कृतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The प्रातिपदिकम् ‘कृतवत्’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    कृ + क्तवतुँ । By 3-2-102 निष्ठा – The affix ‘निष्ठा’ (ref. 1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्तवतुँ’ is used कर्तरि (to denote the agent) as per 3-4-67 कर्तरि कृत्‌।
    = कृ + तवत् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The affix ‘क्तवतुँ’ is a कित् (has the letter ‘क्’ as a इत्)। Therefore 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution in place of the letter ‘ऋ’ of the अङ्गम् ‘कृ’। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘तवत्’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कृतवत् ।

    ‘कृतवत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form कृतवान् from ‘कृतवत्’ is similar to the derivation of उक्तवान् from ‘उक्तवत्’ as shown in the following post – http://avg-sanskrit.org/2012/11/20/उक्तवान्-mns

    6. How would you say this in Sanskrit?
    “Śrī Rāma dwelt in the forest for fourteen years.” Use द्वितीया विभक्ति: with “fourteen years.”
    Answer: श्रीरामः चतुर्दश वर्षाणि/हायनान् वने ऊषिवान् = श्रीरामश्चतुर्दश वर्षाणि/हायनान् वन ऊषिवान्।

    Easy questions:

    1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?
    Answer: The सूत्रम् 6-1-111 ऋत उत्‌ has been used in the form मातु: (स्त्रीलिङ्ग-प्रातिपदिकम् ‘मातृ’, षष्ठी-एकवचनम्।)
    मातृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…………..।
    = मात् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ङस्’ from getting इत्-सञ्ज्ञा ।
    = मात् उर् + स् । By 6-1-111 ऋत उत्‌ – The short letter ‘उ’ is the single substitute in the place of the short letter ‘ऋ’ and the following short letter ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if a letter of the अण्-प्रत्याहारः (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a letter of the रँ-प्रत्याहारः (‘र्’, ‘ल्’)।
    = मात् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = मातुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you spot the augment ‘अट्’ in the commentary?
    Answer: The augment ‘अट्’ can be seen in the form न्यवसम् derived from the verbal root √वस् (वसँ निवासे १. ११६०).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
    वस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वस् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = वस् + शप् + अम् । By 3-1-68 कर्तरि शप्।
    = वस् + अ + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वसम् । By 6-1-97 अतो गुणे।
    = अट् वसम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।
    = अवसम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + अवसम् = न्यवसम् । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics