Home » Example for the day » क्षीणः mNs

क्षीणः mNs

Today we will look at the form क्षीणः mNs from श्रीमद्-वाल्मीकि-रामायणम् 6.65.7.

विक्लवानां ह्यबुद्धीनां राज्ञां पण्डितमानिनाम् । रोचते त्वद्वचो नित्यं कथ्यमानं महोदर ।। ६-६५-५ ।।
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः सर्वं कृत्यं विनाशितम् ।। ६-६५-६ ।।
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ।। ६-६५-७ ।।

Gita Press translation – Your advice, (even) while it is being tendered, would undoubtedly appeal at all times to kings who are cowardly and devoid of intellect and account themselves wise, O Mahodara! (5) All undertakings have always been marred by you people, who are cowards in combat, utter pleasing words and say ditto to the kings (during deliberations) (6). The king alone is left in Laṅkā (which has been divested of its population), its exchequer depleted, and army destroyed. (Nay) having found access to this king, enemies masquerading as friends have gathered round him (7).

The प्रातिपदिकम् “क्षीण” is derived from the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३).

(1) क्षि + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) क्षि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(3) क्षी + त । By 6-4-60 निष्ठायामण्यदर्थे – (The final vowel) of a अङ्गम् consisting of the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३) is elongated when followed by a निष्ठा affix which is used in a non-passive sense. As per 1-1-52 अलोऽन्त्यस्य, only the ending इकार: of the अङ्गम् is elongated.

(4) क्षी + न । By 8-2-46 क्षियो दीर्घात्‌ – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३) (the final vowel of) which has been elongated.

(5) क्षी + ण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

“क्षीण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) क्षीण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) क्षीण + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) क्षीणः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘क्षीण’ been used in Chapter Nine of the गीता?

2. To highlight the importance of the term ‘अण्यदर्थे’ in the सूत्रम् 6-4-60 निष्ठायामण्यदर्थे (used in step 3), the तत्त्वबोधिनी gives the counter-example कामेन क्षितम्। Please explain.

3. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?

4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in ‘प्रियवादिन्’?

5. Can you spot the affix ‘क्यप्’ in the verses?

6. How would you say this in Sanskrit?
“A man whose sins have been exhausted is not born again.”

Easy questions:

1. Which सूत्रम् is used for the एकारादेश: (letter ‘ए’ as a substitute) in the form रोचते?

2. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘क्षीण’ been used in Chapter Nine of the गीता?
    Answer: The प्रातिपदिकम् ‘क्षीण’ has been used in the form क्षीणे in the following verse:
    ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति |
    एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते || 9-21||

    The derivation of the प्रातिपदिकम् ‘क्षीण’ is as shown in the post.

    The विवक्षा is नपुंसकलिङ्गे, सप्तमी-एकवचनम्।
    क्षीण + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = क्षीण + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्षीणे । By 6-1-87 आद्गुणः।

    2. To highlight the importance of the term ‘अण्यदर्थे’ in the सूत्रम् 6-4-60 निष्ठायामण्यदर्थे (used in step 3), the तत्त्वबोधिनी gives the counter-example कामेन क्षितम्। Please explain.
    Answer: ण्यदर्थ: = भावकर्मणी। The कृत्य-प्रत्यय: ‘ण्यत्’ – prescribed by 3-1-124 ऋहलोर्ण्यत् – is used in the passive sense भावकर्मणो: as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः। Hence ण्यदर्थ: means भावकर्मणी – either भाव: (the action itself) or कर्म (the object of the action.) Now, in order for 6-4-60 निष्ठायामण्यदर्थे to apply, the निष्ठा affix must be used in a sense other than भावकर्मणी। But in the sentence कामेन क्षितम् – meaning the action of decaying done by desire – क्षितम् is used in the passive sense (भावे प्रयोगः)। Hence the दीर्घः mandated by 6-4-60 is not applicable here.

    3. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?
    Answer: The सूत्रम् 3-2-83 आत्ममाने खश्च has been used in the derivation of the प्रातिपदिकम् ‘ पण्डितमानिन्’ used in the form पण्डितमानिनाम् (पुंलिङ्गे षष्ठी-बहुवचनम्)।

    पण्डितमात्मानं मन्यते = पण्डितमानी।

    The derivation of the प्रातिपदिकम् ‘पण्डितमानिन्’ is similar to the derivation of the प्रातिपदिकम् ‘शूरमानिन्’ as shown in the following post – http://avg-sanskrit.org/2012/11/07/

    The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।
    पण्डितमानिन् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।
    = पण्डितमानिनाम्।

    4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in ‘प्रियवादिन्’?
    Answer: The सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये prescribes the affix “णिनिँ” in the derivation of the प्रातिपदिकम् ‘प्रियवादिन्’।

    प्रियं वदति तच्छीलः = प्रियवादी।

    “वादिन्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४).

    The (compound) प्रातिपदिकम् “प्रियवादिन्” is derived as follows:

    प्रिय + ङस् + वद् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix “णिनिँ” to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence “प्रिय + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

    = प्रिय + ङस् + वद् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = प्रिय + ङस् + वाद् + इन् । By 7-2-116 अत उपधायाः।

    We form a compound between “प्रिय ङस्” (which is the उपपदम्) and “वादिन्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “प्रिय ङस्”) invariably compounds with a syntactically related term (in this case “वादिन्”) as long as the compound does not end in a तिङ् affix.

    In the compound, “प्रिय ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “प्रिय ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
    “प्रिय ङस् + वादिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

    = प्रिय + वादिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
    = प्रियवादिन् ।

    5. Can you spot the affix ‘क्यप्’ in the verses?
    Answer: The affix ‘क्यप्’ has been used in the derivation of the प्रातिपदिकम् ‘कृत्य’ in the form कृत्यम्।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘कृत्य’ –
    http://avg-sanskrit.org/2012/09/20/कृत्यम्-nas/

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    कृत्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    कृत्य + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = कृत्यम् । By 6-1-107 अमि पूर्वः।

    6. How would you say this in Sanskrit?
    “A man whose sins have been exhausted is not born again.”
    Answer: यस्य नरस्य पापानि क्षीणानि सः न पुनः जायते = यस्य नरस्य पापानि क्षीणानि स न पुनर्जायते।

    Easy questions:

    1. Which सूत्रम् is used for the एकारादेश: (letter ‘ए’ as a substitute) in the form रोचते?
    Answer: The सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे is used for the एकारादेश: (letter ‘ए’ as a substitute) in the form रोचते derived from √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रुच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुच् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = रुच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः (ref. 1-1-64 अचोऽन्त्यादि टि) of a आत्मनेपम् affix which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.
    = रुच् + शप् + ते । By 3-1-68 कर्तरि शप्।
    = रुच् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रोच् + अ + ते । By 7-3-86 पुगन्तलघूपधस्य च।
    = रोचते ।

    2. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?
    Answer: The सूत्रम् 7-2-109 दश्च has been used in the form ‘इमम्’ derived from the सर्वनाम-प्रातिपदिकम् “इदम्” । The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम् ।

    Please see the answer to easy question 2 in the following comment for the derivation – http://avg-sanskrit.org/2012/09/21/कर्ता-mns/#comment-4549

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics