Home » Example for the day » वार्मुचाम् mGp

वार्मुचाम् mGp

Today we will look at the form वार्मुचाम् mGp from श्रीमद्भागवतम् 10.24.9

तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ।। १०-२४-९ ।।
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ।। १०-२४-१० ।।

श्रीधर-स्वामि-टीका
ततः किमित्यत आह – तमिति । तमिन्द्रं वार्मुचां मेघानां पतिं स्वामिनमीश्वरं नियन्तारम् । तद्रेतसा तद्वृष्टिपयसा ।। ९ ।। उपजीवन्त्युपजीविकां कल्पयन्ति । धर्मार्थकामसिद्धये । ननु कृष्यादिभिर्जीवन्ति, किमिन्द्रेण तत्राह – पुंसामिति । फलभावनः फलसाधकः । पर्जन्यं विना कृष्यादिवैफल्यादित्यर्थः ।। १० ।।

Gita Press translation – We and other men, O darling, worship the aforesaid almighty ruler of the clouds through sacrificial performances conducted by means of substances produced with the water discharged by him, and subsist on the remains of such sacrifices for the attainment of the threefold reward in the shape of religious merit, enjoyment and worldly possessions. (In this way) it is Indra who yields the fruit (in the shape of a bumper crop) of men’s efforts (in the form of agriculture) (9-10).

वारि मुञ्चतीति वार्मुक् । Note: वारि is the द्वितीया-बहुवचनम् of the neuter प्रातिपदिकम् “वार्”।

“मुच्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The (compound) प्रातिपदिकम् “वार्मुच्” is derived as follows:

(1) वार् + आम् + मुच् + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence “वार् + आम्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “आम्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) वार् + आम् + मुच् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वार् + आम् + मुच् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

We form a compound between “वार् आम्” (which is the उपपदम्) and “मुच्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “वार् आम्”) invariably compounds with a syntactically related term (in this case “मुच्”) as long as the compound does not end in a तिङ् affix.

In the compound, “वार् आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “वार् आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“वार् आम् + मुच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) वार् + मुच् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वार्मुच् ।

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(5) वार्मुच् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

= वार्मुचाम्

Questions:

1. Where has the सूत्रम् 3-2-76 क्विप् च (used in step 1) been used in the last fifteen verses of Chapter Four of the गीता?

2. Which कृत्-प्रत्यय: is used to derive the प्रातिपदिकम् “साधक” (used in the commentary)?

3. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the commentary?

4. Can you spot the affix “तृच्” in the commentary?

5. How would you say this in Sanskrit?
“All the clouds were dispersed by the powerful wind.” Use a causative form of the verbal root √द्रु (द्रु गतौ १. १०९५) with the उपसर्ग: “वि” for “disperse.” Use the adjective प्रातिपदिकम् “प्रबल” for “powerful.”

6. How would you say this in Sanskrit?
“One who knows the Self knows everything.” Use a उपपद-समास: for “one who knows the Self” (आत्मानं वेत्ति) and for “one who knows everything” (सर्वं वेत्ति)।

Easy questions:

1. Where has the सूत्रम् 7-1-17 जसः शी been used in the verses?

2. In which two words in the verses has लँट् been used?


1 Comment

  1. 1. Where has the सूत्रम् 3-2-76 क्विप् च (used in step 1) been used in the last fifteen verses of Chapter Four of the गीता?
    Answer: The सूत्रम् 3-2-76 क्विप् च has been used in the formation of the प्रातिपदिकम् ‘यज्ञविद्’ of the form यज्ञविदः (पुंलिङ्गे प्रथमा-बहुवचनम्), प्रातिपदिकम् ‘यज्ञशिष्टामृतभुज्’ of the form यज्ञशिष्टामृतभुजः (पुंलिङ्गे प्रथमा-बहुवचनम्) and in the प्रातिपदिकम् ‘पापकृत्’ of the form पापकृत्तमः (पुंलिङ्गे प्रथमा-एकवचनम्)।

    अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |
    सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः || 4-30||

    यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्‌ |
    नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम || 4-31||

    अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
    सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || 4-36||

    यज्ञं वेत्ति = यज्ञवित् । यज्ञशिष्टामृतं भुङ्क्ते = यज्ञशिष्टामृतभुक् । पापं करोति = पापकृत् ।

    The प्रातिपदिकम् ‘विद्’ (of the compound ‘यज्ञविद्’) is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९), the प्रातिपदिकम् ‘भुज्’ (of the compound ‘यज्ञशिष्टामृतभुज्’) is derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) and the प्रातिपदिकम् ‘कृत्’ (of the compound ‘पापकृत्’) is derived from the verbal root √कृ (डुकृञ् करणे ८. १०).
    The derivation of ‘यज्ञविद्’ and ‘यज्ञशिष्टामृतभुज्’ is similar to that of ‘वार्मुच्’ as shown in the post. And the derivation of ‘पापकृत्’ is similar to that of ‘देहभृत्’ as shown in the following post – http://avg-sanskrit.org/2012/11/02/

    2. Which कृत्-प्रत्यय: is used to derive the प्रातिपदिकम् “साधक” (used in the commentary)?
    Answer: The affix ‘ण्वुल्’ is used to derive the प्रातिपदिकम् ‘साधक’।

    The कृदन्त-प्रातिपदिकम् ‘साधक’ is derived from the verbal root √साध् (साधँ संसिद्धौ ५. १९) as follows:
    साध् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, the affixes “ण्वुल्” and “तृच्” are used in the sense of the agent of the action.
    = साध् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “वु” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = साध् + अक । By 7-1-1 युवोरनाकौ।
    = साधक । ‘साधक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the commentary?
    Answer: The सूत्रम् 3-1-26 हेतुमति च has been used in the form कल्पयन्ति derived from √कॢप् (कृपूँ सामर्थ्ये १. ८६६). The ending ऊकार: of “कृपूँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

    The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    कृप् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = कृप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कर्पि । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    “कर्पि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कर्पि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कर्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कर्पि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्।
    = कर्पि + शप् + झि । By 3-1-68 कर्तरि शप्।
    = कर्पि + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कर्पे + अ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कर्पे + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = कर्पय् + अ + अन्ति = कर्पय + अन्ति । By 6-1-78 एचोऽयवायावः।
    = कर्पयन्ति । By 6-1-97 अतो गुणे।
    = कल्पयन्ति । By 8-2-18 कृपो रो लः।

    4. Can you spot the affix “तृच्” in the commentary?
    Answer: The affix “तृच्” can be seen in the commentary in the derivation of the प्रातिपदिकम् ‘नियन्तृ’ used in the form नियन्तारम् (पुंलिङ्गे, द्वितीया-एकवचनम्)।

    The कृदन्त-प्रातिपदिकम् “नियन्तृ” is derived from √यम् (यमँ उपरमे १. ११३९) along with the उपसर्गः ‘नि’ as follows:
    नि यम् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = नि यम् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = नि यं + तृ । By 8-3-24 नश्चापदान्तस्य झलि ।
    = नियन्तृ । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    “नियन्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
    नियन्तृ + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “अम्” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = नियन्तर् अम् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः।
    = नियन्तारम् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।

    5. How would you say this in Sanskrit?
    “All the clouds were dispersed by the powerful wind.” Use a causative form of the verbal root √द्रु (द्रु गतौ १. १०९५) with the उपसर्ग: “वि” for “disperse.” Use the adjective प्रातिपदिकम् “प्रबल” for “powerful.”
    Answer: प्रबलेन वायुना सर्वे वार्मुचः व्यद्राव्यन्त = प्रबलेन वायुना सर्वे वार्मुचो व्यद्राव्यन्त।

    6. How would you say this in Sanskrit?
    “One who knows the Self knows everything.” Use a उपपद-समास: for “one who knows the Self” (आत्मानं वेत्ति) and for “one who knows everything” (सर्वं वेत्ति)।
    Answer: आत्मवित् सर्ववित् भवति = आत्मवित् सर्वविद् भवति।

    Easy questions:

    1. Where has the सूत्रम् 7-1-17 जसः शी been used in the verses?
    Answer: The सूत्रम् 7-1-17 जसः शी has been used in the form अन्ये (सर्वनाम-प्रातिपदिकम् “अन्य”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    The derivation is similar to that shown in answer to easy question 2 in the following comment – http://avg-sanskrit.org/2012/03/27/दुदुहुः-3ap-लिँट्/#comment-3546

    2. In which two words in the verses has लँट् been used?
    Answer: लँट् has been used in the forms यजन्ते and उपजीवन्ति।
    The derivation of यजन्ते is in the answer to question 1 in the following comment –
    http://avg-sanskrit.org/2011/10/14/आचिनुते-3as-लँट्/#comment-1445

    The derivation of जीवन्ति is in the answer to question 3 in the following comment –
    http://avg-sanskrit.org/2011/12/19/मुमोच-3as-लिँट्/#comment-3053
    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + जीवन्ति = उपजीवन्ति।

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics