Home » 2012 » June » 21

Daily Archives: June 21, 2012

अभोजि 3Ps-लुँङ्

Today we will look at the form अभोजि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.14.45.

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ १०-१४-४५ ॥
ततो हसन्हृषीकेशोऽभ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ १०-१४-४६ ॥

श्रीधर-स्वामि-टीका
अत एवमूचुश्च ते त्वयाऽतिवेगेन स्वागतं सम्यगागतम् । एकोऽपि ग्रासस्त्वां विनास्माभिर्नाभोजि न भुक्तः । इत एहि, साधु अविक्षेपेण भुज्यतामिति ॥ ४५ ॥ अभ्यवहृत्य भुक्त्वा ॥ ४६ ॥

Gita Press translation – And (lo!) the friends of (Śrī Kṛṣṇa) said, “It is well that You have come (back) with great expedition. Not a morsel has (yet) been swallowed by us; come this side and dine (with us) to your heart’s content.” (45) Thereupon Śrī Kṛṣṇa (the Ruler of the senses) laughed (a hearty laugh), took His meal with the (cowherd) boys and; showing them the skin of the python, He returned from the forest to Vraja.

अभोजि is derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७)

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः
Note: The सूत्रम् 1-3-66 भुजोऽनवने (the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting) has application only in the active voice. In the passive voice 1-3-13 भावकर्मणोः always applies.

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भुज् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) भुज् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) भुज् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) भुज् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भुज् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) भोज् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(9) अट् भोजि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अभोजि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions :

1. Where has the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) been used for the first time in a तिङन्तं पदम् in the गीता?

2. Which सूत्रम् is used for the सम्प्रसारणम् in the form ऊचुः?

3. From which verbal root is the form एहि (used in the verses) been derived?

4. Can you spot an augment “अट्” in the verses?

5. How would you say this in Sanskrit?
“I didn’t eat even a single morsel.” Paraphrase this to “Not even a single morsel was eaten by me.” Use a word from the verses for “morsel.”

6. How would you say this in Sanskrit?
“My brother ate the last laddu.” Paraphrase this to “The last laddu was eaten by my brother.” Use adjective प्रातिपदिकम् “चरम” for “last.”

Easy Questions:

1. In the verses can you spot a प्रातिपदिकम् which ends in a नकारः?

2. Where has the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” been used in the verses?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics